समाचारं

नूतनस्य टेस्ला मॉडल वाई इत्यस्य चालनपरिधिः ८००कि.मी

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव नूतनस्य टेस्ला मॉडल वाई इत्यस्य परीक्षणगुप्तचरचित्रस्य समुच्चयः उजागरः अभवत् अस्मिन् समये जासूसस्य छायाचित्रं निकटतया गृहीतम् अस्ति तथा च विवरणं स्पष्टतरं भवति यद्यपि परीक्षणवाहनं अद्यापि कठिनछद्मवेणेन आच्छादितम् अस्ति दृष्ट।

गुप्तचर-चित्रेभ्यः न्याय्यं चेत्, नूतन-मॉडेल्-वाई-इत्यस्य समग्र-आकारः मूलतः अपरिवर्तितः अस्ति, वर्तमान-माडलस्य डिजाइनं निरन्तरं कुर्वन् अस्ति, विहङ्गम-वितानम् अद्यापि कारस्य अग्रेतः पृष्ठभागं यावत् विस्तृतम् अस्ति, परन्तु सूर्याच्छादनम् अस्ति वा इति न ज्ञायते योजितं भविष्यति। तदतिरिक्तं परीक्षणकारस्य रिम्स् परिवर्तनं न कृतम्, परन्तु अस्य अर्थः न भवति यत् नूतनकारः नूतनं रिम् डिजाइनं न प्रक्षेपयिष्यति ।

यद्यपि समग्ररूपरेखायां बहु परिवर्तनं न जातम्, तथापि कारस्य अग्रे पृष्ठे च थ्रू-टाइप् प्रकाशसमूहानां डिजाइनं स्वीकुर्वन्तु इति अपेक्षा अस्ति पूर्वगुप्तचरचित्रस्य सन्दर्भेण प्रकाशस्य अनन्तरं प्रभावः अद्यापि अतीव नवीनः अस्ति

आन्तरिकभागे नूतनं कारं मॉडल् ३ इत्यस्य ताजगीकृतसंस्करणस्य अनुरूपं भविष्यति, यत्र थ्रू-टाइप् एम्बियन्ट् लाइटिंग् तथा एकीकृतं सुगतिचक्रं उपयुज्य गियर तथा टर्न सिग्नल् लीवरं रद्दं कृत्वा स्क्रीनशिफ्टिंग् इत्यनेन प्रतिस्थाप्यते

शक्तिदृष्ट्या नूतनकारस्य वर्तमानस्य मॉडलस्य शक्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । अन्यः स्रोतः अवदत् यत् नूतनं कारं ९५ किलोवाट् घण्टायाः विशालं बैटरीपैक् युक्तं भविष्यति, यत् वर्तमानस्य ७५ किलोवाट् घण्टायाः बैटरी इत्यस्य तुलने २६% अधिकं ऊर्जां वर्धयिष्यति। तदतिरिक्तं नूतनकारस्य उन्नयनं उत्तम ऊर्जा-दक्षता-प्रबन्धन-प्रणाल्या सह भविष्यति, बैटरी-जीवनं च ८०० कि.मी. नूतनानां कारानाम् विषये अधिकाधिकजानकारीं प्राप्तुं chezhi.com इत्येतत् निरन्तरं ध्यानं ददाति, रिपोर्ट् च करिष्यति।