समाचारं

मा लाङ्ग, वाङ्ग चुकिन् इत्यादयः १५ जनाः महता पुण्येन सम्मानिताः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरीयक्रीडाब्यूरो-अनुसारम् : ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां बीजिंग-क्रीडकाः चीनीय-क्रीडा-भावनायाः ओलम्पिक-भावनायाः च सक्रियरूपेण प्रचारं कृतवन्तः, एकरूपेण एकीकृताः, दृढतया युद्धं कृतवन्तः, बहादुरीपूर्वकं प्रयतन्ते स्म, स्वस्य मिशनस्य अनुरूपं च जीवन्ति स्म २ रजतपदकानि, १ कांस्यपदकं च उत्कृष्टपरिणामेन चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य विदेशेषु ओलम्पिकप्रतियोगितायाः इतिहासे सर्वोत्तमप्रदर्शने बीजिंगस्य योगदानं जातम्, तथा च देशस्य बीजिंगस्य च कृते सम्मानः प्राप्तः नगरपालिकादलसमित्या नगरसर्वकारेण च विजयीक्रीडकान्, तेषां प्रशिक्षकान्, प्रासंगिक-एककान् च पुरस्कृत्य, यथा निम्नलिखितम् इति निर्णयः कृतः।

1. मा लाङ्ग इत्यादीन् 15 जनानां कृते महत् पुण्यपुरस्कारं ददातु।

2. फेङ्ग यान्झे इत्यस्मै अन्येषां 14 जनानां कृते योग्यता-अभिलेखनपुरस्कारं ददातु।

3. डेङ्ग झीवेइ सहितं 24 जनानां पुरस्कारः प्रदत्तः।

4. बीजिंग-जियानोङ्गटन-क्रीडा-तकनीकी-विद्यालयः, बीजिंग-मुक्सियुआन्-क्रीडा-तकनीकी-विद्यालयः च इति द्वौ यूनिटौ सामूहिक-योग्यता-पुरस्कारं दातव्यम्, तथा च बीजिंग-शिचाहाई-क्रीडाविद्यालये, बीजिंग-लुचेङ्ग-क्रीडा-तकनीकी-विद्यालये च द्वौ यूनिटौ सामूहिक-योग्य-पुरस्कारौ प्रदातुं शक्यते त्रयः यूनिट्-पर्यन्तं: बीजिंग-क्रीडाविज्ञान-संस्थानम्, बीजिंग-एण्टी-डोपिंग-केन्द्रं, बीजिंग-क्रीडा-व्यावसायिकमहाविद्यालयं च ।

वेई ज़िन्मेङ्ग इत्यादयः सप्त सहचराः ये बीजिंग-नगरस्य ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भागं ग्रहीतुं साहाय्यं कृतवन्तः ते प्रशंसाम् अकरोत् ।