समाचारं

किं राष्ट्रियपदकक्रीडादलं स्वस्य प्रशिक्षकं परिवर्तयितुं प्रवृत्तम् अस्ति ? बहवः ब्लोगर् : इवान् इत्यस्य विदां कर्तुं सज्जाः भवन्तु! उत्तराधिकारी प्रथमपरिचयः इति चर्चा क्रियते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य १२ दिनाङ्के बीजिंग-समये बहवः प्रसिद्धाः ब्लोगर्-जनाः सामाजिक-माध्यमेषु प्रकाशितवन्तः यत् चीनीय-पुरुष-फुटबॉल-प्रशिक्षकः इवान्कोविच्-इत्यस्य निष्कासनं कर्तुं प्रवृत्तः अस्ति । सुप्रसिद्धः ब्लोगरः चीनीयसुपरलीग् ऑब्जर्वरः लिखितवान् यत् "अधुना, इवान् इत्यस्मै विदां कर्तुं सज्जाः भवन्तु! फुटबॉलसङ्घः चर्चां कुर्वन् अस्ति यत् तस्य उत्तराधिकारी कोऽपि भविष्यति, तस्य परिणामः च शीघ्रमेव भविष्यति!

अन्यः ब्लोगरः, "कोऽयं प्रियः भवितुम् उत्तमः अस्ति?" यतः राष्ट्रियपदकक्रीडादलस्य अग्रिमप्रशिक्षणसूची घोषितुं अधिकतमं सप्ताहत्रयं एव अवशिष्टम् अस्ति । अस्मिन् स्तरे सर्वाधिकं कष्टरहितं कार्यं u21 प्रशिक्षकं एण्टोनियो अस्थायीरूपेण दलस्य नेतृत्वं कर्तुं ददाति।

अस्मिन् वर्षे फेब्रुवरीमासे इवान्कोविच् जान्कोविच् इत्यस्य पश्चात् राष्ट्रियपदकक्रीडाप्रशिक्षकः अभवत् । ७ मासानां प्रशिक्षणानन्तरं इवान् ६ क्रीडाः क्रीडितुं नेतृत्वं कृतवान् तथा च केवलं १ विजयं प्राप्तवान् (शेषेषु ५ क्रीडासु २ सममूल्यताः ३ हाराः च अभवन् कोरिया, जापान, सऊदी अरब।

विशेषतः शीर्ष-१८ मध्ये प्रथमयोः दौरयोः राष्ट्रिय-फुटबॉल-दलः प्रथमं जापान-देशेन सह अपमानजनकरूपेण ०-७ इति स्कोरेन पराजितः अभवत्, येन विश्व-प्रारम्भिक-क्रीडायाः इतिहासे सर्वाधिकं पराजयः निर्मितः ततः द्वितीय-परिक्रमे प्रथमं गोलं कृत्वा एकं पराजितम् अधिकः खिलाडी, परन्तु सऊदी अरबेन २-१ इति स्कोरेन पराजितः । इवान्कोविच् इत्यस्य स्थले एव आज्ञा, या "युद्ध-आपराधिक-स्तरः" इति वक्तुं शक्यते, निःसंदेहं राष्ट्रिय-फुटबॉल-दलस्य द्वितीय-पराजयस्य मुख्यकारणम् अस्ति

अतः इवान् यदि अन्ते निष्कासनं करोति तर्हि अपेक्षितं स्यात्। अक्टोबर्-मासे शीर्ष-१८-क्रीडाभ्यः पूर्वं द्वयोः क्रीडयोः कठिन-कार्यक्रमस्य कारणात् अस्मिन् स्तरे फुटबॉल-सङ्घः एण्टोनियो-महोदयेन अक्टोबर्-मासे द्वयोः क्रीडायोः अस्थायीरूपेण प्रभारं ग्रहीतुं आह, यत् निःसंदेहं सर्वाधिकं व्यावहारिकः, कष्ट-रहितः च विकल्पः अस्ति

अवश्यं इवान्कोविच् इत्यस्य राजीनामा न दत्तवान् इति न्याय्य सः निश्चितरूपेण निःशुल्कं न गमिष्यति। संक्षेपेण वक्तुं शक्यते यत् आदानप्रदानं कर्तव्यं वा न वा इति उपक्रमः फुटबॉलसङ्घस्य एव अस्ति, परन्तु समाप्तिशुल्कस्य संख्यायां सम्झौता कर्तव्या वा इति उपक्रमः इवान्कोविच् इत्यस्य समीपे एव अस्ति

अन्तिमपरिणामः अयं भवितुमर्हति यत् चीनीयपदकक्रीडासङ्घः इवान्कोविच् तस्य एजेण्टेन च सह वार्तालापं करोति यत् अनुबन्धस्य समाप्तिः भवति तथा च समाप्तिशुल्कं यथासम्भवं न्यूनं भवति यत् परपक्षस्य विच्छेदः न भवति तथा च क्षतिपूर्तिं प्राप्तुं फीफा-सङ्घस्य मुकदमा न भवति