समाचारं

एण्ड्रॉयड् साइडलोडिंग् "कठिनशापस्य" अन्तर्गतं स्थापितं, chatgpt इत्यादीनि अनुप्रयोगाः च नियोजिताः सन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमीडिया एण्ड्रॉयड् अथॉरिटी इत्यनेन १० सितम्बर् दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र गूगलः प्ले इन्टीग्रेटी एपिआइ इत्यस्य प्रचारं करोति यत् विकासकाः एप्लिकेशन्स् "अनधिकृत" अवस्थायां सन्ति वा इति समीक्षां कर्तुं सुविधां ददाति इति।अर्थात् उपयोक्ता गूगलप्ले मार्गेण एप् न संस्थापितवान् न क्रीतवान्।

play integrity api इत्यस्य परिचयः

गूगलेन अस्मिन् वर्षे i/o सम्मेलने play integrity api इति घोषितम्, यत् मुख्यतया विकासकान् सत्यापयितुं साहाय्यं करोति यत् वैध-एण्ड्रॉयड्-यन्त्रेषु चालिताः एप्लिकेशन-स्थापन-सङ्कुल-सञ्चिकाः अन्तरक्रियाणां, सर्वर-अनुरोधस्य च दृष्ट्या अधिकृताः सन्ति वा इति।

अस्य अर्थः अस्ति यत् विकासकाः पश्यितुं शक्नुवन्ति यत् उपयोक्ता यत् एप् उपयुज्यते तत् google play store तः संस्थापितम् अस्ति वा, यदि च sideloading ज्ञायते तर्हि तस्य चालनं अवरुद्ध्य उपयोक्तारं google play store तः डाउनलोड् कर्तुं निर्देशयितुं शक्नुवन्ति

एण्ड्रॉयड् उपकरणेषु एप्स् साइडलोड् करणं अतीव सुलभं भवति, परन्तु सुरक्षाजोखिमान् अपि उपस्थापयति । साइडलोड् एप्स् अवश्यमेव स्वस्य पूर्णकार्यक्षमतां न प्रदातुं शक्नुवन्ति, तथा च केषुचित् सन्दर्भेषु, ते एण्ड्रॉयड्-प्रणाल्याः अपि दुर्गन्ध-प्रणाल्याः अथवा दुर्बल-कोडिंग्-माध्यमेन हानिम् अपि कर्तुं शक्नुवन्ति ।

play integrity api कथं अनुप्रयोगस्य वैधतां निर्धारयति?

विकासकाः अनुप्रयोगानाम् वैधतां सत्यापयितुं विविधमापदण्डानां उपयोगं कुर्वन्ति it home इत्यनेन निम्नलिखितरूपेण प्रासंगिकसूचनाः संलग्नाः सन्ति।

अनुप्रयोगस्य संस्थापनसञ्चिका google play द्वारा ज्ञायते वा

एप्लिकेशनं गूगलप्लेतः संस्थापितम् अथवा क्रीतम् आसीत् वा

एप् गूगलप्ले सेवाभिः चालितस्य एण्ड्रॉयड्-यन्त्रे चालितः अस्ति वा

यदा एण्ड्रॉयड्-यन्त्रे विकासकस्य एप् उपयुज्यते तदा play integrity api एकं प्रतिक्रियां प्रदाति यत् विकासकस्य एताः शर्ताः पूर्यन्ते वा इति निर्धारयितुं साहाय्यं करोति ।

chatgpt इत्येतत् कतिपयेषु एप्स् मध्ये अन्यतमम् अस्ति यत् play integrity api स्वीकृतवान् यदा उपयोक्तारः स्वस्य उपकरणे साइडलोड् कृतं chatgpt एप् प्राप्तुं प्रयतन्ते तदा ते google play store इत्यस्य अन्तरफलकं पश्यन्ति यत् ते तस्मात् चैनलात् एप् डाउनलोड् कर्तुं प्रेरयन्ति।