समाचारं

ios 18 एप्पल् इत्यस्य वास्तविकं iphone प्रतिस्थापनभागं विन्यस्तं कर्तुं "मरम्मतसहायकं" प्रारभते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 12 सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन macrumors इत्यनेन अद्य (september 12) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र एप्पल् इत्यस्य ios 18 प्रणाल्याः “repair assistant” इति कार्यं योजितम् अस्ति यत् iphone उपयोक्तृभ्यः मरम्मतानन्तरं प्रतिस्थापितान् भागान् विन्यस्तं कर्तुं साहाय्यं करोति

एप्पल् इत्यस्य आधिकारिक-अनुप्रयोग-परिचयस्य अनुसारं "मरम्मत-सहायकः" इति वास्तविक-एप्पल्-घटकैः सह युग्मितः अस्ति यत् एप्पल्-भागैः सह मरम्मतं कृतं iphone सामान्यरूपेण कार्यं कर्तुं शक्नोति, अपेक्षितं परिणामं च प्राप्तुं शक्नोति इति सुनिश्चितं भवति

it home टिप्पणी करोति यत् "मरम्मतसहायकस्य" माध्यमेन प्रतिस्थापितं पटलं विन्यस्तं कृत्वा सुनिश्चितं कर्तुं शक्यते यत् मूलवर्णप्रदर्शनं, स्वचालितप्रकाशविकल्पाः अन्यकार्यं च सामान्यतया उपलब्धं भवति तदतिरिक्तं, बैटरी-उपरि, विन्यासप्रक्रिया सुनिश्चितं करोति यत् बैटरी-स्वास्थ्य-रिपोर्टिंग-कार्यं कार्यं करोति सामान्यतः।

उपयोक्तारः ios 18 संस्थापनानन्तरं "settings" एप् इत्यस्य "about" इति विभागं उद्घाट्य "parts and services" इत्यस्य अन्तर्गतं मरम्मतं विन्यस्तं च भागं प्रदर्शयितुं शक्नुवन्ति ये उपयोक्तारः मरम्मतं न कृतवन्तः ते एतत् विभागं द्रष्टुं न शक्नुवन्ति .

एप्पल् इत्यनेन उक्तं यत् "repair assistant" इत्यस्य उपयोगः iphone 12 इत्यस्य तदनन्तरं च मॉडल् कृते कर्तुं शक्यते, तथा च एतत् साधनं बैटरी, कैमरा, डिस्प्ले इत्यादीन् घटकान् विन्यस्तुं शक्नोति।