समाचारं

apple airpods 4 हेडफोन चार्जिंग केस युग्मीकरणाय तथा फैक्ट्री रीसेट् कृते कैपेसिटिव बटनं गोपयति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन १२ सितम्बर् दिनाङ्के प्रौद्योगिकीमाध्यमेन गियराट्रोल् इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् एप्पल् एयरपोड्स् ४ चार्जिंग् बॉक्स् इत्यनेन पृष्ठभागे सेटिंग् बटनं रद्दं कृत्वा तस्य स्थाने गुप्तं कैपेसिटिव् बटन् उपयुज्यते।

सूत्रेण उक्तं यत् airpods 4 चार्जिंगबॉक्सस्य युग्मीकरणं रीसेट् च गुप्तं बटनं चार्जिंगबॉक्सस्य अग्रे स्थितम् अस्ति।

युग्मविधानं सक्रियं कर्तुं उपयोक्तृभ्यः airpods 4 चार्जिंग् बॉक्स् उद्घाट्य अग्रे गुप्तं नियन्त्रणबटनं द्विवारं क्लिक् कर्तव्यम् ।

इदं गुप्तं बटनं कारखाना-पुनर्स्थापनार्थं अपि उपयुज्यते इति स्रोतः सूचितवान् यत् रीसेट्-क्रिया त्रीणि क्लिक्-द्वारा वा दीर्घकालं यावत् दबावेन वा प्रवर्तयितुं शक्यते ।

it house इत्यनेन अपि प्रतिवेदनात् ज्ञातं यत् airpods 4 चार्जिंगबॉक्सस्य स्थितिसूचकप्रकाशः अपि अधिकं गुप्तः भवति यदा चार्जिंगबॉक्सः चार्जिंगं न करोति अथवा बन्दः भवति तदा स्पष्टः led डॉट् डिस्प्ले नास्ति यदा चार्जिंगबॉक्सः भवति opened or placed on the charger , प्रकाशः श्वेतप्लास्टिकस्य अधः दृश्यते।

एप्पल् एयरपोड्स् ४ इत्यस्य चीनीयसंस्करणस्य मूल्यं घोषितम् अस्ति, यत् ९९९ युआन् इत्यस्मात् आरभ्यते, सक्रियशब्दनिवृत्तिमाडलं च १,३९९ युआन् अस्ति अधुना आरभ्य आदेशाः उपलभ्यन्ते, २० सितम्बर् दिनाङ्के च विमोचिताः भविष्यन्ति।

इदानीं airpods 4 इत्येतौ usb-c चार्जिंग् समर्थयति, सक्रियः शोर-रद्दीकरणं airpods 4 च apple watch चार्जरस्य अथवा qi-प्रमाणितचार्जरस्य उपयोगेन चार्जिंग् समर्थयति