समाचारं

अस्मिन् वर्षे प्रदर्शनं एनविडिया इत्यस्य पश्चात् द्वितीयस्थाने अस्ति, ओरेकलस्य स्टॉकमूल्यं अभिलेखात्मकं उच्चस्थानं प्राप्तवान्, संस्थापकस्य शुद्धसम्पत्तिः च बेजोस् इत्यस्य समीपे अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२५ तमस्य वर्षस्य त्रिचतुर्थांशं यावत् ओरेकलः एनवीडिया-पश्चात् अस्मिन् वर्षे एआइ-अवधारणा-स्टॉकस्य द्वितीयः बृहत्तमः विजेता भवितुम् अर्हति इति दृश्यते ।

बुधवासरे, सितम्बर् ११, पूर्वसमये, ओरेकलस्य शेयरमूल्यं ०.८% अधिकं बन्दं जातम् यद्यपि मंगलवासरात् वृद्धिः महतीं मन्दं जातम्, तथापि द्वितीयदिनं यावत् क्रमशः समापनस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, ततः परं द्वयोः दिवसयोः प्रायः १२.४% वृद्धिः अभवत् वित्तीयप्रतिवेदनस्य घोषणा। बुधवासरस्य समापनपर्यन्तं अस्मिन् वर्षे आरम्भात् आरभ्य ओरेकलस्य स्टॉकमूल्यं ४९% वर्धितम् अस्ति, एनवीडिया इत्यस्य पश्चात् द्वितीयस्थाने, यत् एआइ-अवधारणा-स्टॉक्-मध्ये अस्मिन् वर्षे प्रायः १३६% वर्धितम् अस्ति ओरेकल इत्यस्य अनुसरणं मेटा इति अस्ति, यत् अस्मिन् वर्षे प्रायः ४५% अधिकं वर्धितम् अस्ति ।

ज्ञातव्यं यत् अगस्तमासस्य ५ दिनाङ्के अमेरिकी-शेयर-बजारस्य "ब्लैक् मंडे" इत्यस्य अनुभवं कृत्वा अपि च सेप्टेम्बर्-मासस्य प्रथमव्यापारदिवसस्य ३ सेप्टेम्बर्-दिनाङ्कस्य "ब्लैक्-उद्घाटनस्य" अनुभवं कृत्वा अपि गतमासे ओरेकल-संस्थायाः १८% अधिकं वृद्धिः अभवत् .nvidia इत्यस्मात् प्रदर्शनं दूरं श्रेष्ठम् अस्ति । बुधवासरे ८% अधिकेन वृद्धिः अभवत् अपि, जुलाईमासस्य अन्ते बृहत्तमा दैनिकवृद्धिः, गतमासे एनवीडियायाः वृद्धिः ८% तः न्यूना आसीत्

ओरेकलस्य शेयरमूल्ये अद्यतनवृद्धेः सर्वाधिकं लाभार्थी कम्पनीसंस्थापकः अध्यक्षश्च लैरी एलिसनः अस्ति, यः अधुना एव गतमासे ८० वर्षीयः अभवत् सः ओरेकलस्य बकायाभागस्य ४०% अधिकं धारयति। विश्वस्य अरबपति-क्रमाङ्कनस्य विषये फोर्ब्स्-संस्थायाः वास्तविक-समय-दत्तांशैः ज्ञायते यत् बुधवासरपर्यन्तं एलिसनस्य व्यक्तिगत-सम्पत्तिः १९२.४ अरब-डॉलर्-पर्यन्तं वर्धिता, टेस्ला-स्पेस्-एक्स्-सीईओ मस्क-अमेजन-संस्थापक-जोस्-इत्येतयोः पश्चात् द्वितीयः, उत्तरयोः व्यक्तिगत-सम्पत्तौ क्रमशः २५१.६ अब्ज अमेरिकीडॉलर्, २०२.६ अब्ज अमेरिकीडॉलर् च । एलिसनस्य अनन्तरं मंगलवासरे चतुर्थस्थानं प्राप्तस्य मेटा-सीईओ जुकरबर्ग् इत्यस्य सम्पत्तिः १५.१ अब्ज डॉलर अस्ति ।

ओरेकलस्य वित्तीयप्रतिवेदनं निःसंदेहं स्टॉकमूल्यानां हाले वर्धनस्य बृहत्तमः चालकः अस्ति दिनं।

अमेरिकी-शेयर-बजारस्य सोमवासरे बन्दीकरणानन्तरं ओरेकल इत्यनेन घोषितं यत् अगस्तमासे समाप्तस्य वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमे वित्तत्रिमासे राजस्वं वर्षे वर्षे ७% वर्धमानं १३.३ अरब अमेरिकी-डॉलर् यावत् अभवत् तेषु बहुप्रतीक्षितं मेघ-अन्तर्निर्मितं ( ओसीआई) राजस्वमपि अपेक्षां अतिक्रान्तवान् वालस्ट्रीट् वर्षे वर्षे ४५% दृढवृद्धिं २.२ अरब डॉलरं यावत् अभवत् । ओरेकल इत्यनेन द्वितीयत्रिमासिकस्य राजस्वमार्गदर्शनं ८% तः १०% पर्यन्तं वृद्धिपरिधिना सह प्रदत्तम्, यस्य मध्यममूल्यं विश्लेषकैः अपेक्षितस्य ८.७२% वृद्धेः अपेक्षया अधिकं भवति

मॉर्गन स्टैन्ले विश्लेषकः कीथ् वेस् पश्चात् बोधितवान् यत् ओरेकलस्य शेयरमूल्यं अस्मिन् वर्षे अद्यावधि सॉफ्टवेयर-उद्योगस्य समकक्षेभ्यः दूरं अधिकं प्रदर्शनं कृतवान् अस्ति । सः अस्य सशक्तप्रदर्शनस्य कारणं ओरेकलस्य निवेशकैः कृत्रिमबुद्धेः (ai) हार्डवेयरस्य दुर्लभतायाः प्रमुखलाभार्थीरूपेण दृश्यते इति अवदत्, येन तस्य oci-व्यापारः वर्धितः अस्ति

वालस्ट्रीट् न्यूज् इत्यनेन उल्लेखितम् यत् केचन विश्लेषकाः मन्यन्ते यत् पारम्परिकदत्तांशकोशकम्पनीतः उद्यममेघसेवाप्रदातृरूपेण ओरेकलस्य परिवर्तनस्य कुञ्जी ओसीआई अस्ति। वालस्ट्रीट् सामान्यतया स्वीकुर्वति यत् सामरिकसाझेदारी ओरेकलस्य एआइ-प्रदर्शनं वर्धयिष्यति । पलान्टिर् इत्यनेन सह "प्रमुखसहकार्यस्य" अतिरिक्तं सिलिकन वैली, ओरेकल तथा एनवीडिया इत्येतयोः "सर्वतोऽपि रहस्यमयः" बृहत् आँकडा कम्पनी अनेकवर्षेभ्यः oci मार्गेण उद्यमानाम् त्वरितगणनादृष्टान्ताः सॉफ्टवेयरसेवाः च प्रदास्यन्ति अस्मिन् वर्षे आरभ्य, मध्ये सहकार्यम् कृत्रिमबुद्धिसमाधानं प्रदातुं द्वयोः विस्तारः सम्पन्नः अस्ति।

ओरेकलस्य वित्तीयप्रतिवेदनेन एआइ "डार्लिंग्" एनविडिया इत्यस्य शेयरमूल्ये अपि आंशिकरूपेण उछालः अभवत् । "बैरोन्स्" इत्यनेन उक्तं यत् अस्मिन् सप्ताहे ओरेकलस्य सशक्तवित्तीयप्रतिवेदनेन जनान् स्मरणं भवति यत् एनवीडिया इत्यस्य कृत्रिमबुद्धिसम्बद्धचिप्सस्य ओरेकलस्य माङ्गल्यं प्रबलं भवितव्यम् इति एषा प्रवृत्तिः बुधवासरे एनवीडिया-सीईओ हुआङ्ग रेन्क्सुन इत्यनेन व्यक्तिगतरूपेण पुष्टिः कृता।