समाचारं

पटलः निर्मितः, बास्केटबॉल-स्थानकं स्थापितं, बालकानां स्मितं मुखं च उन्नतं भवति - प्रेम्णा, उष्णतायाः, स्पर्शस्य च सह अग्रे गच्छन्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

china youth daily client news (china youth daily·china youth daily trainee reporter chen xiao reporter yin xining) "विद्यालयस्य प्रथमः अवकाशः आसीत्, ततः प्राचार्यः मां स्टेशनं प्रेषितवान्। गमनात् पूर्वं सः पृष्टवान्, 'सत्यं वदतु, विद्यालयः आरब्धः अस्ति अवश्यं पुनः आगमिष्यति!" एषा प्रतिज्ञा ११ वर्षाणि यावत् स्थापिता अस्ति।
11 सितम्बर् दिनाङ्के चीनयुवाविकासप्रतिष्ठानेन, चीनयुवासमाचारपत्रेण एण्टासमूहेन च आयोजिते 2024 तमे वर्षे "परियोजना आशा·सशक्तदेशयुवा ग्रामीणशारीरिकशिक्षाशिक्षकाः" प्रस्तुतौ हेबेई, लिओनिङ्ग, हेइलोङ्गजियाङ्ग, जियाङ्गक्सी, शाडोङ्ग, हुबेई, तथा च... हुनान् चीन-गुइझोउ, तिब्बत-देशयोः १० युवानः ग्रामीणशारीरिकशिक्षाशिक्षकाः स्वस्य शिक्षण-अनुभवं संयोजयित्वा मृत्तिका-व्याख्यानम् आनयन्ति स्म, यत् ते कथं ग्राम्यक्षेत्रेषु जडं कृतवन्तः, बालकानां कृते क्रीडास्वप्नाः प्रकाशितवन्तः, प्रेम्णा, उष्णतायाः च सह अग्रे गच्छन्ति स्म इति कथयन्ति स्म तथा स्पर्शं कुर्वन्तु।
ब्रीफिंग-समागमे झाङ्ग युफेई इत्यनेन अन्ये च बहवः ओलम्पिक-विजेतारः एतेषां शक्तिशालिनां ग्रामीणशारीरिकशिक्षाशिक्षकाणां कृते विडियोद्वारा श्रद्धांजलिम् अयच्छन् राष्ट्रियजनकाङ्ग्रेसप्रतिनिधिभिः स्थलगतेन श्रद्धांजलिभिः आयोजनस्य वातावरणं चरमपर्यन्तं धकेलितम्। प्रेक्षकाः ताभिः सह तस्मिन् निमग्नाः, हसन्तः, रोदनं च कुर्वन्तः, चलिताः, प्रशंसिताः च आसन्।
बृहत्नगरेषु अनुकूलव्यवहारं वातावरणं च त्यक्त्वा शारीरिकशिक्षायाः शिक्षकः भवितुम् ग्राम्यक्षेत्रं गन्तुं चयनं सुलभं न भवति। शाण्डोङ्ग-प्रान्तस्य किङ्ग्युन्-मण्डलस्य कनिष्ठमध्यविद्यालयस्य कुइकोउ-नगरस्य शारीरिकशिक्षायाः शिक्षकः जिन् जियायी इत्यस्य जन्म १९९९ तमे वर्षे अभवत्, सः दशशिक्षकाणां मध्ये कनिष्ठतमः अस्ति “यदा अहं प्रथमवारं विद्यालये अध्यापनं आरब्धवान् तदा व्यावसायिकप्रशिक्षणस्थलानां अभावः, क्रीडासाधनानाम् अभावः, बालकानां क्रीडाज्ञानस्य अपरिचितता, एकमातृपितृकुटुम्बानां केषाञ्चन पृष्ठतः अवशिष्टानां बालकानां बालकानां च भावनात्मकाः आवश्यकताः च सर्वे मम मनसि भारं अनुभवन्ति स्म मम स्कन्धेषु भारः” इति ।
शाण्डोङ्ग-प्रान्तस्य किङ्ग्युन्-मण्डलस्य कुइको-नगरस्य शारीरिकशिक्षायाः शिक्षकः जिन् जियायी इत्यनेन व्याख्यानं दत्तम् । आयोजकेन प्रदत्तं छायाचित्रम्
इदमपि आव्हानं परीक्षा च सु कानः, यः प्रथमवारं ग्राम्यविद्यालये प्रवेशं कृतवान् तदा हौआन् टाउन, फुशुन् काउण्टी, लिओनिङ्ग् प्रान्तस्य नववर्षीयस्य सुसंगतविद्यालयस्य शारीरिकशिक्षाशिक्षकः आसीत्। सा तदानीन्तनस्य मनोदशायाः वर्णनं कृतवती यत् "किञ्चित् मग्नं" इति
यतः एतावत् कठिनं भवति, तस्मात् भवन्तः त्यक्तुम् अर्हन्ति वा ? किमर्थं धारयसि ?
तिब्बतस्वायत्तक्षेत्रस्य मोझुगोन्का काउण्टी इत्यस्मिन् मेन्बा टाउनशिप प्राथमिकविद्यालये शारीरिकशिक्षाशिक्षकः लुओसोङ्ग डेङ्गजेङ्गः तिब्बतीवस्त्रं धारयन् ४५०० मीटर् ऊर्ध्वतायां उत्तरम् आनयत् यत् "अस्माकं आक्सीजनस्य अभावः अस्ति किन्तु भावनायाः अभावः नास्ति। ऊर्ध्वता यथा अधिका भवति तथा तथा... उच्चतरं राज्यम्।" लुओ सोङ्ग-डेङ्ग-जेङ्ग-योः "क्रीडा-नाम्नि आशां बोयम्" इति कथने जनाः दृष्टवन्तः यत् सः प्रतिदिनं प्रातःकाले छात्रान् दौडं व्यायामं च आरभ्यतुं जागृत्य कुरकुरा-सीटी-प्रयोगेन बालकान् नृत्यं कर्तुं नेतवान् सः विविधानि एरोबिक्स् आरब्धवान्... विगत ८ वर्षेषु सः तस्य बालकैः सह हिमयुक्ते पठारस्य आशायाः, दृढतायाः, परिवर्तनस्य च शक्तिं अनुभवति।
तेषां दृढतायाः प्रयासे च ते जीवनस्य सर्वेभ्यः वर्गेभ्यः परिचर्या समर्थनं च संग्रहयन्ति एव: धावनमार्गः निर्मितः, बास्केटबॉल-स्थानकं स्थापितं, फुटबॉल-लक्ष्यं स्थापितं, टेबल-टेनिस-मेजः अपि स्थापितः... तथा च क्षियाङ्गफाङ्ग-मण्डलम्, हार्बिन् सिटी, हेइलोङ्गजियाङ्ग प्रान्ते एकः वाङ्ग यू भवति, गाओजी टाउन केन्द्रीयविद्यालये शारीरिकशिक्षायाः शिक्षकः, सर्वाधिकं प्रसन्नः अस्ति: बालकानां हसितमुखाः उत्थिताः सन्ति।
लुओसोङ्ग डेङ्गजेङ्गः प्रेक्षकाणां कृते तिब्बतीनृत्यं कृतवान् । आयोजकेन प्रदत्तं छायाचित्रम्
व्याख्यानस्य समये वाङ्ग यू इत्यस्य कृष्णं मुखं बालकानां विषये कथयति स्म तदा प्रकाशितम् आसीत् । विद्यालयस्य क्रीडासमागमे बालकाः जयजयकारं कृतवन्तः, उद्घोषयन्ति स्म, जयजयकारं कृतवन्तः, अश्रुपातं च कृतवन्तः यत् अस्माकं विद्यालयस्य दर्शनं शारीरिकव्यायामद्वारा जनान् संवर्धयितुं भवति।
हुबेई-प्रान्तस्य सुइझोउ-नगरस्य विशेषशिक्षाविद्यालये शारीरिकशिक्षाशिक्षिका ली क्षियाङ्गचाङ्ग इत्यस्याः बौद्धिकविकलाङ्गछात्रसमूहस्य सामना भवति । सः एकः बृहत् बालकः इव गुप्तरूपेण स्वस्य मनः कृतवान् यत् "अहं न केवलं ज्ञानं प्रदास्यामि, अपितु तेषां हृदयेषु प्रकाशान् प्रेम्णा धैर्येन च प्रकाशयिष्यामि। एतत् मम दायित्वं, मिशनं च।
सीमितसंसाधनयुक्तेषु ग्रामीणविद्यालयेषु सुकन एरोबिक्सस्य परिचयं करोति यत् स्थलैः उपकरणैः च प्रतिबन्धितं न भवति।
व्याख्यानस्य समये लियाओनिङ्गप्रान्तस्य फुक्सिन्-नगरस्य झाङ्गवु-मण्डलस्य वेइजिगौ नववर्षीयविद्यालयस्य ली चाओकुन्, यः पूर्वोत्तर-जनानाम् अद्वितीय-हास्येन बालकैः सह "क्रीडां" कृतवान्, जियांग्क्सी-प्रान्ते शाङ्गली-मण्डलस्य प्रमुखः च, यः "निर्माणं करोति dreams with love and perseveres with responsibility" pingxiang liujiang school huang town, hutian town, xiangxiang city, hunan province इत्यस्य rixin school इत्यस्य huang chao, यः अधिकान् बालकान् पर्वतात् बहिः आनयत्, तथा च wang bin, wumeng town इत्यस्य मध्यविद्यालयस्य छात्रः , panzhou city, guizhou province, यः शतशः क्रीडकान् प्रशिक्षितवान् अस्ति, ते प्रेमस्य दृढतायाः च उपयोगं कुर्वन्ति, सत्या भावनाभिः पसीनेन च, चीनस्य ग्रामीणशारीरिकशिक्षाशिक्षकाणां रूपं वर्तयति।
प्रेक्षकाणां मध्ये बहवः दर्शकाः चीनयुवादैनिकस्य माध्यमेन दशग्रामीणशारीरिकशिक्षाशिक्षकाणां कर्मणां विषये ज्ञातवन्तः। आयोजकेन प्रदत्तं छायाचित्रम्
तेषां पृष्ठतः विद्यालयस्य सर्वेषां वर्गानां च प्रेम समर्थनं च, तथैव तेषां परिवारानां मौनसमर्पणं च अस्ति।
यतो हि अधिकांशः प्रशिक्षणस्य प्रतियोगितायाः च समयः शनिवासरे, रविवासरे, शीतकालस्य, ग्रीष्मकालस्य च अवकाशेषु केन्द्रितः भवति, अतः झाङ्ग गुओडोङ्गः परिसरे एव निवसति, कदाचित् मासे अनेकवारं गृहं प्रत्यागन्तुं न शक्नोति "मया मम छात्राणां नेतृत्वं कृत्वा बहवः स्वर्णपदकाः प्राप्ताः, परन्तु मम परिवारस्य बहु ऋणी अस्मि।"
तस्मिन् एव दिने तस्य भार्या पुत्रश्च अपि घटनास्थलम् आगतवन्तौ । मञ्चे त्रयाणां परिवारः परस्परं दृढतया आलिंगितवान् । एतेन दृश्येन प्रेक्षकाः भावविह्वलाः अभवन्, तालीवादनस्य विस्फोटं च कृतवन्तः ।
ग्रामीणशारीरिकशिक्षाशिक्षकाणां ग्राम्यक्रीडाणां च विकासाय जीवनस्य सर्वेषां वर्गानां अधिकं ध्यानं आवश्यकम् अस्ति।
एण्टा थ्रिव् चैरिटी प्रोग्राम् २०१७ तमे वर्षे आरब्धः अस्ति तथा च युवानां क्रीडादानस्य विषये दीर्घकालीनः ध्यानं वर्तते यथा व्यावसायिकक्रीडासाधनानाम् दानं, व्यावसायिकं रोचकं च एण्टा शारीरिकशिक्षावर्गाणां विकासः, क्रीडाक्षेत्राणां निर्माणार्थं दानं, क्रीडाक्रीडाः इत्यादीनां उपायानां श्रृङ्खलायाम् , स्वप्नकेन्द्राणि इत्यादीनां निर्माणार्थं दानं कृत्वा ग्रामीणयुवानां कृते स्वस्थक्रीडायाः पर्यावरणं परिस्थितयः च प्रदाति तथा च सुधारयति। २०२६ तमे वर्षे एककोटिग्रामीणकिशोराणां लाभाय, प्रायः १०,००० ग्रामीणशारीरिकशिक्षाशिक्षकाणां प्रशिक्षणं च भविष्यति इति अपेक्षा अस्ति ।
अन्ता समूहस्य उपाध्यक्षः ली लिङ्गः मन्यते यत् “ग्रामीणशारीरिकशिक्षाशिक्षकाणां स्तरं निरन्तरं सुधारयितुम्, ग्रामीणशारीरिकशिक्षाशिक्षकाणां विकासाय च समर्थनं कर्तुं भविष्ये अधिकानि बलानि भागं गृह्णन्ति, येन अस्माकं अग्रिमपीढी स्वस्थतरं शरीरं प्राप्तुं शक्नोति तथा कठिन इच्छा "।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया