समाचारं

आरभ्यताम् ! सीएनसी यन्त्रसाधनसङ्घटनं, समायोजनं, अनुरक्षणकार्यकर्तारः "पुटं अन्तः वहन्ति"।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:34
मूल शीर्षकम् : प्रतियोगिता आरभ्यते ! सीएनसी यन्त्रसाधनसङ्घटनं, समायोजनं, अनुरक्षणकार्यकर्तारः "पुटं अन्तः वहन्ति"।
११ सितम्बर् दिनाङ्के शान्क्सी-नगरस्य बाओजी-नगरे अष्टम-राष्ट्रीय-कर्मचारि-व्यावसायिक-कौशल-प्रतियोगितायाः सीएनसी-यन्त्र-उपकरण-संयोजनस्य, समायोजनस्य, अनुरक्षणस्य च अन्तिम-क्रीडायाः व्यावहारिक-प्रतियोगिता अभवत् पूर्वदिने अस्मिन् आयोजने प्रतियोगिनः सैद्धान्तिकपरीक्षां सम्पन्नवन्तः आसन् ।
सीएनसी मशीन टूल् असेंबली, एडजस्टमेण्ट्, मेन्टेन्स् वर्कर् उद्यमे उच्चस्तरीयकुशलप्रतिभाः सन्ति, तेषां व्यापककौशलस्य उच्चा आवश्यकता वर्तते। तृतीयराष्ट्रीयकर्मचारिव्यावसायिककौशलप्रतियोगितायाः अनन्तरं सीएनसीयन्त्रसाधनसंयोजनं, समायोजनं, अनुरक्षणकार्यं च अस्मिन् राष्ट्रियप्रथमश्रेणीव्यावसायिककौशलप्रतियोगितायाः विषयः अभवत् अस्मिन् वर्षे कुलम् ८२ क्रीडकाः २७ दलाः च भागं गृहीतवन्तः ।
स्पर्धायां क्रीडकाः।
प्रातःकाले प्रथमक्रीडायां भागं गृहीत्वा क्रीडकाः स्वसाधनपेटिकाभिः सह रङ्गमण्डपम् आगतवन्तः । यथा यथा क्रमेण यन्त्रस्य गर्जनः आरब्धः तथा तथा क्रीडकाः अपि परस्परं स्पर्धां कर्तुं आरब्धवन्तः । आगच्छन्तु एकत्र अन्तिमपक्षं पश्यन्तु। (श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता झेंग ली, माओ नोंगक्सी, चे हुई, झाओ चेन, झू पान, जिओ जिएयू, चेन जिओ, क्यू झिन्युए, शि होंग्यू)
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया