समाचारं

चीनदेशेन मलेशियादेशाय दत्ताः गोपनीयदस्तावेजाः फिलिपिन्स्-देशेन उजागरिताः ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणचीनसागरस्य विषयः, भवेत् सः अमेरिकादेशस्य प्रेरणा, फिलिपिन्सदेशस्य अन्धकट्टरता, चीनस्य दृढनिश्चयः वा, दक्षिणचीनसागरस्य स्थितिं प्रति ध्यानं दातुं अधिकाधिकदेशान् आकर्षयति। कतिपयदिनानि पूर्वं दक्षिणचीनसागरे एकः बृहत् दुर्घटना अभवत्, केचन जनाः इच्छन्ति यत् दक्षिणचीनसागरे चतुर्थः पक्षः हस्तक्षेपं करोतु इति।

प्रथमं विषयेषु वदामः । बहुकालपूर्वं चीनदेशस्य विदेशमन्त्रालयेन मलेशियासर्वकाराय कूटनीतिकपत्रं दत्तम् । दस्तावेजे चीनदेशेन मलेशियादेशेन सह प्रबलं असन्तुष्टिः प्रकटिता, मलेशियादेशेन दक्षिणचीनसागरे अद्यैव दक्षिणचीनसागरे तैलगैसस्य अन्वेषणकार्यक्रमाः कृत्वा दक्षिणचीनसागरे चीनस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतम् इति आरोपः कृतः। परन्तु गतसप्ताहे फिलिपिन्स्-माध्यमेन "इन्क्वायर्" इत्यनेन चीनीयविदेशमन्त्रालयात् अज्ञातस्रोताभ्यः एतत् कूटनीतिकटिप्पणीदस्तावेजं प्राप्य सार्वजनिकरूपेण उजागरितम्। एषा घटना चीनी, मलय, फिलिपिन्स् समाजेषु व्यापकचिन्ता उत्पन्नवती ।

सर्वप्रथमं स्पष्टं कुर्मः यत् चीनस्य विदेशमन्त्रालयस्य मलेशियादेशं प्रति कूटनीतिकटिप्पण्याः विषयवस्तु चीनेन मलेशियाद्वारा वा न उजागरिता, न्यूनातिन्यूनं सार्वजनिकरूपेण न। परन्तु अधुना "राष्ट्रीयकूटनीतिकरहस्य" इति वर्गीकृत्य एतत् दस्तावेजं कथं फिलिपिन्स्-देशस्य हस्ते पतितम् इति महत् प्रश्नम्। यतः एतत् केवलं रहस्यं लीकीकरणस्य विषयः नास्ति दक्षिणचीनसागरस्य विषयः वर्धितः, त्रयः पक्षाः च निरन्तरं सम्मिलिताः सन्ति। चीनदेशः, अमेरिकादेशः, फिलिपिन्स्देशः। अधुना उपरिष्टात् मलेशिया दक्षिणचीनसागरस्य विषयं सार्वजनिकं कर्तुम् इच्छति एव नास्ति इति अपि वक्तुं शक्यते यत् सः पक्षद्वयं घर्षणस्य परिमाणं नियन्त्र्य निजीरूपेण विषयस्य समाधानं न करोति।