समाचारं

११३ मिलियन पाउण्ड् रक्तस्य हानिः! म्यान्चेस्टर-युनाइटेड्-संस्थायाः अभिलेखः भङ्गः अभवत् किन्तु तस्य आघातः अभवत् टेन्-हग्-इत्यनेन दोषः सहितुं न शक्यते, शीर्ष-प्रबन्धनम् अपि असहायम् अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, म्यान्चेस्टर-युनाइटेड् सर्वदा एव फुटबॉल-क्रीडायां उत्तमव्यापार-सञ्चालन-क्षमतायुक्तः क्लबः अस्ति । दलेन हस्ताक्षरितानि प्रायोजक-अनुबन्धाः वा प्रति-ऋतु-व्यापक-आयः वा, फुटबॉल-क्रीडायां शीर्षत्रयेषु स्थानं प्राप्नोति । परन्तु द एथलेटिक इत्यस्य अनुसारं २०२३-२४ ऋतुकाले म्यान्चेस्टर-युनाइटेड्-क्लबस्य महती हानिः अभवत् । यद्यपि अस्मिन् ऋतौ दलस्य ६६१.८ मिलियन पाउण्ड् राजस्वं प्राप्तम् तथापि एतेन दलस्य इतिहासे अभिलेखः स्थापितः । परन्तु पङ्क्तिसमूहे निवेशस्य वर्धनेन अद्यापि दलस्य हानिः अभवत् ।

शुद्धहानिः ११३ मिलियन पाउण्ड् यावत् अभवत्, यत् अतीव अतिशयोक्तिपूर्णं आकङ्कणम् अस्ति । म्यान्चेस्टर-युनाइटेड्-क्लबस्य दुर्स्थितेः विषये प्रशिक्षकः टेन् हैग् दोषात् पलायितुं न शक्नोति । प्रथमं नूतनस्वामिनः रैट्क्लिफ् इत्यस्य नेतृत्वे एतत् दलं व्यय-कटन-उपायानां श्रृङ्खलां कार्यान्वितुं आरब्धवान् । क्लबस्य अनावश्यककर्मचारिणां प्रायः आर्धं दलेन परिच्छेदः कृतः, येन तेषां बहु आर्थिकनिवेशस्य रक्षणं जातम् । अमेरिकनव्यापारक्रीडायाः कृते दलस्य परिचरः अपि १०० तः अधिकैः जनाभिः न्यूनीकृतः, यत् शीर्षप्रबन्धनस्य धनसञ्चयस्य दृढनिश्चयं दर्शयति