समाचारं

गभीरता |.वर्षस्य प्रथमार्धे सूचीकृतकम्पनयः अनुसंधानविकासे प्रायः ७५० अरबं निवेशितवन्तः तथा च प्रौद्योगिकी-नवाचारस्य मुख्यशक्तिः अभवन् |

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी

जटिल-आन्तरिक-बाह्य-बाजार-कारकैः प्रभावितः किञ्चित्कालं यावत् ए-शेयर-विपण्यं दबावेन निरन्तरं वर्तते, येन संसाधन-विनियोगः, मूल्य-आविष्कारः, धन-प्रबन्धनं, निवेश-कार्यं च पूर्णतया उपयोक्तुं कठिनं भवति विपण्यस्य विकासः, विकासः च यथापि भवतु, तस्य स्वकीयाः नियमाः सर्वदा सन्ति । इतिहासस्य अवगमनेन भविष्यस्य आविष्कारः भवति । अस्मिन् क्षणे अस्माकं क्षितिजं विस्तृतं कृत्वा शान्ततया चिन्तनं कृत्वा ए-शेयर-विपण्यस्य ऐतिहासिकस्थानं समीचीनतया ग्रहीतुं, शेयर-बजारे आपूर्ति-माङ्ग-सम्बन्धे सीमान्त-सुधारं स्पष्टतया द्रष्टुं, उपायानां श्रृङ्खलायाः सक्रियीकरणस्य प्रतीक्षां कर्तुं च साहाय्यं करिष्यति | गतिं प्राप्तुं फलं दातुं च विपण्यम्। अद्यतने एव सिक्योरिटीज टाइम्स् इत्यनेन "ए-शेयरस्य निवेशमूल्यस्य आविष्कारः" इति विषये प्रतिवेदनानां श्रृङ्खला आरब्धा, गहनसाक्षात्कारस्य, आँकडाखननस्य च माध्यमेन, ए-शेयर-विपण्ये भवन्तः सकारात्मकपरिवर्तनानि बहुकोणात् प्रस्तुतं करोति, यत्र क सहमतिः निर्मातुं, आत्मविश्वासं वर्धयितुं, ए-शेयरं च संयुक्तरूपेण प्रवर्धयितुं मन्दतायाः उद्भवं कृत्वा स्वस्थस्य, समृद्धस्य, विकासस्य च पटले। कृपया स्थगित रहिये।

वैज्ञानिकं प्रौद्योगिकी च नवीनता नूतनान् उद्योगान्, नवीनप्रतिमानं, नूतनानि चालकशक्तयः च जनयितुं शक्नोति, तथा च नूतनानां उत्पादकशक्तीनां विकासे एकः मूलतत्त्वः अस्ति उद्यमाः प्रौद्योगिकी-नवीनीकरणस्य “प्रश्न-निर्मातारः”, “चिह्न-कर्तारः” “प्रश्न-उत्तरदातारः” च सन्ति । अन्तिमेषु वर्षेषु मम देशस्य सूचीकृतकम्पनयः प्रौद्योगिकी-नवीनीकरणे अधिकं ध्यानं दत्तवन्तः, तेषां अनुसंधान-विकास-निवेशः च निरन्तरं वर्धते, एतेन न केवलं सूचीकृत-कम्पनीनां स्वस्य तकनीकी-स्तरस्य प्रभावीरूपेण सुधारः भवति, विपण्य-प्रतिस्पर्धा च वर्धते, अपितु स्थिर-धारा अपि प्राप्यते | मम देशस्य आर्थिकपरिवर्तनस्य उन्नयनस्य च नूतनपुराणयोः चालकशक्तयोः परिवर्तनार्थं च शक्तिः।

पूंजीविपण्यं चीनस्य कृते नूतनानां उत्पादकशक्तीनां संवर्धनाय, विकासाय च त्वरकं जातम् अस्ति । विगतपञ्चवर्षेषु ए-शेयरसूचीकृतकम्पनीनां संचयी अनुसंधानविकासनिवेशः ६.४ खरब युआन् यावत् अभवत्, यत् राष्ट्रव्यापी उद्यमानाम् अनुसंधानविकासनिवेशस्य आर्धं भागं देशे पेटन्टसङ्ख्यायाः एकतृतीयभागं भवति . साक्षात्कारं कृतवन्तः विशेषज्ञानाम् अनुसारं सूचनाप्रौद्योगिकी, जैवप्रौद्योगिकी, नवीन ऊर्जा, नवीनसामग्री, उच्चस्तरीयनिर्माणं, सेवाउद्योगाः च मम देशस्य आर्थिकसंरचनायाः परिवर्तनं उन्नयनं च प्रवर्तयितुं प्रमुखा अग्रणीभूमिकां निर्वहन्ति तथा च विशालविकासस्य अवसराः सन्ति। .