समाचारं

चीनदेशस्य शीर्ष ५०० कम्पनीनां सूचीयां ५५ शाण्डोङ्ग-कम्पनयः सन्ति, तेभ्यः वयं किं द्रष्टुं शक्नुमः?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के चीन उद्यमसङ्घः चीन उद्यमिनः संघः च २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० उद्यमानाम् सूचीं प्रकाशितवन्तः ।५५ शाण्डोङ्ग् कम्पनयः अस्मिन् सूचौ आसन्, यत् पूर्ववर्षात् २ अधिकम् आसीत्, देशे द्वितीयस्थानं प्राप्तम्

समग्रतया २०२४ तमे वर्षे शीर्ष ५०० चीनीयकम्पनीनां परिचालन-आयः प्रथमवारं ११० खरब-युआन्-रूप्यकाणां नूतनस्तरं प्राप्तवान् अस्ति एक खरब युआन् अधिकं आयः। स्टेट् ग्रिड्, सिनोपेक्, पेट्रोचाइना च शीर्षत्रयस्थानं प्राप्तवन्तः । फोक्सवैगन न्यूजस्य संवाददातृभिः अवलोकितं यत् अस्मिन् वर्षे सूचीयाः प्रवेशस्य सीमा ४७.३८१ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अपेक्षया ३८ कोटि युआन् अधिकम् अस्ति

सूचीस्थानां शाण्डोङ्ग-कम्पनीनां कृते विशिष्टं वयं द्रष्टुं शक्नुमः यत् अनेकेषां कम्पनीनां राजस्व-परिमाणं निरन्तरं वर्धते, तेषां श्रेणीषु अपि अधिकं सुधारः अभवत्

सूचीयां शाण्डोङ्ग-उद्यमानां संख्या निरन्तरं विस्तारं प्राप्नोति, तेषां क्रमाङ्कनं च महतीं सुधारं करोति ।

सूचीस्थानां कम्पनीनां वितरणक्षेत्रं दृष्ट्वा २०२४ तमे वर्षे शीर्ष-५०० चीनीय-उद्यमेषु सर्वाधिकं कम्पनयः येषु पञ्च प्रान्तेषु सन्ति तेषु बीजिंग, शाण्डोङ्ग, गुआङ्गडोङ्ग, झेजियांग्, जियांग्सु च सन्ति

सूचीतः द्रष्टुं शक्यते यत् शाण्डोङ्ग-उद्यमानां विकास-लचीलता निरन्तरं दर्शयति, यत्र सूचीयां शाण्डोङ्ग-उद्यमानां संख्यायाः निरन्तरविस्तारः, उद्यमानाम् क्रमाङ्कने पर्याप्तं सुधारः इत्यादीनि महत्त्वपूर्णानि लक्षणानि दर्शयन्ति