समाचारं

पुटिन् सार्वजनिकरूपेण घोषितवान् यत् सः "केषाञ्चन प्रमुखकच्चामालस्य निर्यातं प्रतिबन्धयितुं विचारयिष्यति" तस्य प्रतिक्रियारूपेण नामाङ्कितक्षेत्राणि उड्डीयन्ते स्म ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 12 सितम्बर (सम्पादक शि झेंगचेंग)बुधवासरे स्थानीयसमये विश्वस्य तृतीयबृहत्तमः यूरेनियम उत्पादकः कैमेको सहितः अमेरिकीपरमाणुऊर्जाक्षेत्रं सामूहिकरूपेण अधिकं गतः। विपण्य-अनुमानस्य तर्कः रूस-राष्ट्रपति-पुटिन्-महोदयस्य भाषणेन सह सम्बद्धः अस्ति ।

पुटिन् बुधवासरे अवदत् इति tass समाचारसंस्थायाः अनुसारं यत् -आशासे यत् सर्वकारीयमन्त्रिणः यूरेनियम-टाइटेनियम-निकेल-इत्यादीनां कतिपयानां सामरिक-कच्चामालानाम् निर्यातं प्रतिबन्धयितुं सम्भावनायाः विषये विचारं करिष्यन्ति, यावत् ते रूसस्य राष्ट्रहितस्य हानिं न कुर्वन्ति |.

(स्रोतः tass)

"ते अस्मान् केषाञ्चन वस्तूनाम् आपूर्तिं सीमितं कुर्वन्ति, अस्तु, कदाचित् अस्माभिः तेषु केचन प्रतिबन्धाः अपि आरोपिताः भवेयुः?"

रूसीराष्ट्रपतिः अपि निर्देशं दत्तवान् यत् "केचन देशाः सन्ति ये सामरिकभण्डारं निर्मान्ति अन्ये उपायाः च कुर्वन्ति । सामान्यतया यदि अस्माकं कृते हानिकारकं न भवति तर्हि वयं कतिपयान् आपूर्तिप्रतिबन्धान् विचारयितुं शक्नुमः। अहं न वदामि यत् अस्माभिः तत् कर्तव्यम् इति श्वः, परन्तु अस्माभिः तस्य विषये चिन्तनीयम् अहं मन्ये सहकारिणः रूसस्य कृते एतेषां सामरिककच्चामालस्य महत्त्वं सम्पूर्णतया अवगन्तुं अर्हन्ति, एतानि च केवलं तानि एव मनसि आगच्छन्ति: यूरेनियमः, टाइटेनियमः, निकेलः, परन्तु अन्ये महत्त्वपूर्णाः कच्चामालाः सन्ति। ” इति ।