समाचारं

अन्तर्राष्ट्रीयगुप्तचरब्यूरो : जापानस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं “बृहत् युद्धम्” अस्ति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १२ सितम्बर् (गुआन ना) "जापानस्य लिबरल् डेमोक्रेटिक पार्टी 'युद्धराज्यकालस्य' प्रवेशं कृतवान् यत्र नायकाः विभक्ताः सन्ति।" लिबरल् डेमोक्रेटिक पार्टी इत्यस्य आगामिनि राष्ट्रपतिनिर्वाचने जापानीयानां मीडियानां टिप्पणी एतत् एव अभवत् ।

एतावता बहवः जनाः आधिकारिकतया लिबरल् डेमोक्रेटिक पार्टी अध्यक्षपदस्य उम्मीदवारीं घोषितवन्तः। अयं निर्वाचनः गुटस्य बेडयः विच्छिद्य जटिलस्थितिं प्रस्तुतवान् जनमतं मन्यते यत् एषः "बृहत् युद्धम्" भविष्यति ।

चित्रस्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

राष्ट्रपतिचयनम् : प्रधानमन्त्रिणः सिंहासनस्य युद्धम्

लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं १२ सितम्बर् दिनाङ्के प्रचारघोषणा प्रकाशयितुं निश्चिता अस्ति तथा च २७ दिनाङ्के मतदानगणना भविष्यति।

यतो हि जापानस्य लिबरल् डेमोक्रेटिक पार्टी आहारस्य बहुमतं धारयति, अतः अस्य अपि अर्थः अस्ति यत् यः निर्वाचने विजयं प्राप्नोति सः जापानस्य अग्रिमप्रधानमन्त्री ताडयिष्यति।

जापानीयानां मीडियानां कथनमस्ति यत् "कृष्णधन"-काण्डस्य उजागरितस्य अनन्तरं लिबरल्-डेमोक्रेटिक-पक्षेण कृतं प्रथमं राष्ट्रपतिनिर्वाचनं एतत् निर्वाचनम् आसीत् । १५ दिवसीयः अभियानकालः इतिहासे अपि दीर्घतमः अस्ति, अभियानकालस्य विस्तारं कृत्वा जनसमर्थनं पुनः स्थापयितुं च उद्देश्यम् अस्ति ।

निर्वाचनमतदाननियमानुसारं प्रथमचरणस्य मतदानस्य जापानदेशे लिबरलडेमोक्रेटिकपक्षस्य सदस्यानां, लिबरलडेमोक्रेटिकपक्षस्य च संसदस्य सदस्यानां मतं समानरूपेण विभक्तं भविष्यति। यदि कस्यचित् आर्धाधिकं मतं न प्राप्यते तर्हि सर्वाधिकं मतं प्राप्तौ अभ्यर्थिनौ द्वितीयचक्रस्य मतदानं प्रति गमिष्यन्ति, यस्य निर्णयः लिबरल् डेमोक्रेटिक पार्टी संसदस्य सदस्यानां प्रत्येकस्य प्रान्तशाखायाः च मतदानेन भविष्यति।