समाचारं

बफेट् पुनः स्टॉक्स् विक्रीतवान्, प्रायः २३० मिलियन डॉलरं नगदं कृतवान्! बैंक् आफ् अमेरिका इत्यस्य मुख्याधिकारी तस्य प्रशंसाम् करोति यत् सः महान् भागधारकः अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकस्य सम्पादनस्य नाम

बफेट् इत्यस्य बर्कशायर हैथवे इत्यस्य विक्रयः गतत्रिदिनेषु पुनः अभवत्बैंक् आफ् अमेरिका इत्यस्य स्टॉक् इत्यत्र प्रायः २२८.७ मिलियन डॉलरः

मंगलवासरे (१० सितम्बर्) नवीनतमस्य नियामकदाखिलीकरणस्य अनुसारंबर्कशायर हैथवे इत्यनेन मंगलवासरे (६, ९, १० सितम्बर्) समाप्तत्रिषु व्यापारदिनेषु २२९ मिलियन डॉलरमूल्यानां प्रायः ५८ लक्षं बैंक् आफ् अमेरिका इत्यस्य भागाः विक्रीताः

ज्ञातव्यं यत् मंगलवासरे औसतव्यापारमूल्यं प्रतिशेयरं ३९.३० डॉलर आसीत्, यत् प्रारम्भे जुलैमासे बैंक् आफ् अमेरिका इत्यस्य भागस्य धारणानि न्यूनीकृत्य न्यूनतममूल्येषु अन्यतमम् आसीत्

यतः बफेट् प्रायः मासद्वयपूर्वं स्वस्य धारणानां न्यूनीकरणं आरब्धवान्, ततःकुलतः बर्कशायर-नगरेण १७४.७ मिलियन-अधिकं बैंक्-ऑफ्-अमेरिका-देशस्य भागाः विक्रीताः, यस्य कुलमूल्यं ७.२ अब्ज-डॉलर्-रूप्यकाणि अभवत् ।सम्प्रति बर्कशायर इत्यस्य स्वामित्वे बैंक् आफ् अमेरिका इत्यस्य भागानां संख्या ८५८.२ मिलियनं भागं यावत् न्यूनीभूता अस्ति, यत् बकाया शेयर्स् इत्यस्य ११.१% भागं भवति एषा स्थितिः २०१८ तमस्य वर्षस्य स्तरं प्रति पुनः पतिता अस्ति ।मंगलवासरस्य समापनमूल्येन ३९.२८ डॉलरस्य आधारेण, अस्य भागस्य... the stock मूल्यं प्रायः ३३.७ अब्ज अमेरिकीडॉलर् अस्ति । एप्पल्, अमेरिकन् एक्स्प्रेस् इत्येतयोः पश्चात् बर्कशायर-नगरस्य तृतीय-बृहत्तम-होल्डिङ्ग्स् इति बैंक् आफ् अमेरिका-संस्थायाः होल्डिङ्ग्स् पतितम् अस्ति । बृहत्विक्रयात् पूर्वं बैंक् आफ् अमेरिका बर्कशायरस्य द्वितीयः बृहत्तमः धारणा आसीत् ।