समाचारं

टेबल टेनिस मकाऊ प्रतियोगिता : कार्यक्रमः १२ सितम्बर् दिनाङ्के घोषितः! लिन् शिडोङ्गः झाङ्ग बेन्झिहे इत्यस्य विरुद्धं युद्धं करोति, वाङ्ग चुकिन् स्वसहयोगिनां प्रहारं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के बीजिंगसमये टेबलटेनिस् डब्ल्यूटीटी मकाऊ चॅम्पियनशिपः प्रतियोगितायाः चतुर्थदिनस्य आरम्भं कर्तुं प्रवृत्तः अस्ति, तथा च शीर्ष अष्टानां सम्पूर्णसूची सम्प्रति राष्ट्रियटेबलटेनिसस्य मुख्यत्रयस्य खिलाडयः लिआङ्ग जिंगकुन्, सन यिंगशा, जन्म प्राप्नोति वाङ्ग मन्यु, स्वीडेन्देशस्य मोरेगार्ड्, जापानदेशस्य हरिमोटो मेइहे च परीक्षां सफलतया उत्तीर्णं कृतवन्तः, अवशिष्टानि एकादश प्रमोशनस्थानानि चतुर्थे मेलदिने घोषितानि भविष्यन्ति।

व्यवस्थायाः अनुसारं १२ सितम्बर् दिनाङ्के राष्ट्रिय-टेबल-टेनिस्-क्रीडकौ वाङ्ग-चुकिन्-जू यिंगबिन्-योः मध्ये अन्तर्-दल-युद्धं भविष्यति ।वाङ्ग-चुकिन्-महोदयः स्वस्य कनिष्ठभ्रातुः विरुद्धं विजयं न प्राप्नुयात् यः एकदा तं पराजितवान् आसीत् वाङ्ग यिडी, चेन् क्सिङ्गटॉङ्ग च क्रमशः गाओ चेङ्गरुई (चीन), तोमोकाजु चाङ्ग (जापान), ब्रूना (ब्राजील), बर्गस्ट्रॉम् (स्वीडेन्) इत्येतयोः विरुद्धं युद्धं करिष्यन्ति इति निःसंदेहम् the most worthy of attention.चेन् क्सिंग्टन् चिप्-करणस्य कठिनतां पारयितुं शक्नोति वा इति अपि पूर्वानुमानं कर्तुं कठिनम् अस्ति ।

अस्मिन् डब्ल्यूटीटी मकाऊ-चैम्पियनशिपे कुलम् नव राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः भागं गृहीतवन्तः ते क्रमशः १२ विदेशीय-क्रीडासु विजयं प्राप्तवन्तः अष्टौ, क्रमशः सिमोन (फ्रांस्) ), किम ना-यंग (दक्षिणकोरिया), झू युलिंग् (मकाऊ, चीन) च पराजितवन्तः क्रमशः २ क्रीडाः अन्ते सः कष्टेन ३-२ विजयं प्राप्तवान् तथा च निर्णायकक्रीडायां केवलं २ अंकं प्राप्तवान् ।

विदेशीयसङ्घस्य दृष्ट्या स्वीडिश-तारकं नूतनं च ओलम्पिक-पुरुष-एकल-पुरुष-दलस्य उपविजेता मोरेगार्ड्-इत्यनेन कतिपयानि कष्टानि अभवन् फ्रान्सदेशस्य पावार्ड्-क्लबं ३-० इति स्कोरेन पराजितवान्, क्वार्टर्-फायनल्-क्रीडायाः टिकटं अपि ताडितवान् ।

यथा पूर्वं उक्तं, राष्ट्रिय टेबलटेनिसदलस्य प्रथमं गृहयुद्धं १२ सितम्बर् दिनाङ्के भविष्यति।विश्वस्य प्रथमस्थाने स्थितः वाङ्ग चुकिन् स्वतः एकवर्षं कनिष्ठः जू यिंगबिन् विरुद्धं क्रीडति :40 सायं - यद्यपि वाङ्ग चुकिन् परिणामेषु श्रेणीषु च दूरम् अग्रे अस्ति , परन्तु ते पूर्वं परस्परं हारितवन्तः, गृहयुद्धे च जू यिंगबिन् इत्यस्य प्रदर्शनम् अतीव उत्तमम् अस्ति टेबलटेनिसक्रीडकान् सः मिलितुं शक्नोति स्म, यथा मा लाङ्ग, जू शीन्, फैन् झेण्डोङ्ग, वाङ्ग चुकिन्, लिआङ्ग जिंगकुन्, लिन् गाओयुआन् च अस्मिन् समये पुनः डार्क हॉर्स् इत्यस्य भूमिकां कर्तुं असम्भवं न भवेत् ।

विदेशीययुद्धानां दृष्ट्या सायं १५:२५ वादने लिन् शिडोङ्ग् वि.एस. यद्यपि लिन् शिडोङ्गः अद्यतनकाले द्रुतगतिना प्रगतिम् अकरोत् तथापि प्रशिक्षकदलस्य कृते सः झाङ्ग बेन्झिहे इत्यस्य उपरि विजयं प्राप्तुं शक्नोति वा इति विदेशीयस्पर्धासु खिलाडयः क्षमतां मापनार्थं महत्त्वपूर्णः सन्दर्भः अस्ति, अतः युवा राष्ट्रिय टेबलटेनिसक्रीडकः अस्य क्रीडायाः कठिनतया सज्जतां कर्तुं प्रवृत्तः अस्ति।

अपराह्णे १४:५० वादने आरभ्यमाणं चेन् क्सिङ्गटॉन्ग्-बर्ग्स्ट्रॉम् (स्वीडेन्)-योः युद्धम् अपि रोमाञ्चकारी अस्ति, यतः अस्मात् पूर्वं चेन् क्सिङ्गटङ्गः चिपिंग्-दीर्घ-रबर-इत्येतयोः बहुवारं उपयोगं कुर्वतां खिलाडयः सह पराजितः अस्ति wtt bangkok stars leading इति क्रीडायां २-० इति स्कोरेन विजयं प्राप्तवान्, सः दक्षिणकोरियादेशस्य चिपरस्य seo hyo-won इत्यनेन सह क्रमशः त्रीणि क्रीडाः हारितवान् यद्यपि सः seo hyo-won इत्यस्मात् अपेक्षया तुल्यकालिकरूपेण दुर्बलः आसीत् underestimated.

शेषद्वयं राष्ट्रिय टेबलटेनिसविदेशीयक्रीडाः चीनीयताइपे-नगरस्य उदयमानतारकस्य गाओ चेङ्गरुईविरुद्धं लिन् गाओयुआन् अपराह्णे १४:१५ वादने, सायंकाले २०:१५ वादने ब्राजीलदेशस्य भगिन्या ब्रूनाविरुद्धं वाङ्ग यिडी च भविष्यति अस्मिन् क्रीडने अतीव कठिनं नास्ति, तथा च लिन् गाओयुआन् प्रभावितः भवितुम् अर्हति, परन्तु समग्रतया तस्य अद्यापि लाभः अस्ति यदि सः सामान्यरूपेण प्रदर्शनं करोति तर्हि सः गाओ चेङ्गरुई इत्यस्य पराजयं कर्तुं समर्थः भवेत्।

विदेशीयसङ्घस्य दृष्ट्या निम्नलिखितक्रीडाः १२ सितम्बर् - १२:३० झेङ्ग यिजिंग् (चीनी ताइपे) vs ओरावन (थाईलैण्ड्), १३:०५ लिन् युनरु (चीनी ताइपे) vs कार्लबर्ग् (स्वीडन) , १३:४० मियु किहारा इति कार्यक्रमाः निर्धारिताः सन्ति (जापान) बनाम डायज (प्यूर्टो रिको), 18:30 फाल्क (स्वीडन) बनाम किउ डांग (जर्मनी), 19:05 मिमा इटो (जापान) बनाम झू कियानक्सी (दक्षिण कोरिया), 20 :50 झाओ दाचेंग (दक्षिण कोरिया) वि फ्रांसिस्का (जर्मनी)।

सापेक्षतया ओलम्पिकविजेता मिमा इटो विरुद्धं चीनीयस्य उदयमानः तारा झू किआन्क्सी सर्वाधिकं दृष्टिगोचरः भवितुम् अर्हति, परन्तु अन्ये अपि कतिपये क्रीडाः अतीव रोचकाः सन्ति: ये एथलीट् डब्ल्यूटीटी चॅम्पियनशिपे क्रमशः द्वौ दौरौ जितुम् अर्हन्ति ते सुयोग्याः टेबलटेनिसस्य स्वामी न क्रीडायां कोऽपि हारति वा विजयं प्राप्नोति वा, तत् विशेषतया विचित्रं न भविष्यति, अतः शीर्ष अष्टानां सम्पूर्णसूचीं प्रकाशयितुं प्रतीक्षाम!