समाचारं

१२ सितम्बर् दिनाङ्के मकाऊ चॅम्पियनशिपस्य कार्यक्रमः : वाङ्ग चुकिन् सङ्गणकस्य सहचरैः सह मिलति, लिन् शिडोङ्गः झाङ्ग बेन्झिहे इत्यस्य चुनौतीं ददाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ चॅम्पियनशिप् प्रथमपरिक्रमेण एकलक्रीडायाः ५ १/८ अन्तिमपक्षस्य स्पर्धायाः च समाप्तिः अभवत् । पुरुषाणां एकलस्य शीर्ष ८ मध्ये प्रथमं गतवन्तौ लिआङ्ग जिंगकुन्, मोरेगार्ड् च, महिलानां एकलक्रीडायां वाङ्ग मन्यु, सन यिंगशा, झाङ्ग बेन्मेई च शीर्ष ८ मध्ये प्रविष्टौ

पुरुष एकल

यथा यथा पुरुषाणां एकलः १/८ अन्तिमपक्षे प्रविशति तथा तथा क्रीडकाः बलेन अतीव समीपस्थाः भवन्ति, विजेतुः कृते प्रतिद्वन्द्विनं स्वच्छं स्थापयितुं कठिनं भवति समाप्तयोः क्रीडायोः लिआङ्ग जिंगकुन् इत्यनेन सिमोन गौट्ज् इत्यस्मै ३-२ इति स्कोरेन संकीर्णतया पराजयः कृतः, निर्णायकक्रीडायां २-७ इति हानिः विपर्ययितुं च संघर्षः कृतः मोरेगार्डः पिचफोर्डं ३-१ इति स्कोरेन पराजितवान्, प्रथमक्रीडायां ३-११ इति स्कोरेन पराजितः अपि क्रीडायां विजयं प्राप्तवान् ।

महिला एकल

यथा यथा महिलानां एकलः १/८ अन्तिमपक्षे प्रविशति तथा अन्यैः क्रीडकैः सह तुलने अद्यापि खिलाडीस्तरस्य अन्तरं अतीव स्पष्टम् अस्ति । क्रमाङ्कनस्य अधः स्थितानां क्रीडकानां कृते विश्वस्य शीर्षदशक्रीडकानां कृते दुःखं दातुं अतीव कठिनम् अस्ति ।

यदा सन यिंगशा पेरिस् ओलम्पिकतः प्रत्यागतवती तदा सा विभिन्नेषु कार्येषु भागं गृह्णाति, तस्याः प्रतिद्वन्द्वीनां कृते एषः एव उत्तमः अवसरः अस्ति यत् सा तस्याः उपरि आक्रमणं कर्तुं शक्नोति प्रथमं क्रीडा, परन्तु शीघ्रमेव ते ६-५ इति स्कोरेन अतिक्रान्ताः। यावत् सूर्य यिंगशा कस्मिंश्चित् स्तरे पुनः स्वस्थः भवति तावत् तस्याः प्रतिद्वन्द्विनः तस्याः विरुद्धं क्रीडां जितुम् कठिनं भविष्यति । परिणामः आश्चर्यं नासीत्, सन यिङ्ग्शा त्रयः ऋजुक्रीडासु क्रीडां जित्वा । वाङ्ग मन्यु, झाङ्ग बेन्मेई, झाङ्ग बेन्मेई च ३-० इति स्कोरेन अग्रे गत्वा प्रतिक्रीडायां औसतेन ५ अंकात् अधिकं न हारितवन्तः, येन तेषां स्तरः कियत् भिन्नः इति ज्ञायते ।

अस्य स्टेशनस्य चतुर्थः मेलदिवसः १२ सेप्टेम्बर् अस्ति शेषं ६ पुरुषाणां एकलस्य १/८ अन्तिमपक्षस्य ५ महिलानां एकलस्य १/८ अन्तिमपक्षस्य च क्रीडाः भविष्यन्ति । पञ्चसु क्रीडासु षट् राष्ट्रियटेबलटेनिस्क्रीडकाः क्रीडन्ति, यत्र वाङ्गचुकिन्-जू यिंगबिन्-योः मध्ये "नागरिकयुद्धम्" अपि अस्ति ।

विस्तृतं समयसूची निम्नलिखितम् अस्ति ।

12:30 झेंग यिजिंग वि ओरावन परनाम

13:05 एण्टोन् कार्लबर्ग् vs लिन् युनरु

13:40 a·डायज vs मियु किहारा

14:15 लिन् गाओयुआन् vs गाओ चेङ्गरुई

गाओ चेङ्गरुई इत्यस्य किञ्चित् परिमाणं चालनं कठोरता च अस्ति, तथा च लिन् गाओयुआन् इत्यस्य कठिनतायाः कृते सज्जतायाः आवश्यकता वर्तते यथा आकस्मिकतया न पलटति।

१४:५० चेन् क्सिङ्गटङ्ग वि. लिण्डा बर्गस्ट्रॉम्

स्वीडिश-देशस्य स्लाइसर-क्रीडकः बर्ग्स्ट्रॉम् पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-क्रीडायाः द्वितीय-परिक्रमे चेन् मेङ्ग-इत्यनेन सह मिलितवती । चेन् क्षिङ्गटङ्गः पाठं अवश्यं शिक्षेत्, चेन् मेङ्गस्य मन्दप्रारम्भं परिहरति, प्रतिद्वन्द्वस्य क्रीडायाः लयस्य मध्ये न पतति च।

१५:२५ लिन् शिडोङ्ग vs झाङ्ग बेन्झिहे

अनेकानाम् प्रशंसकानां मान्यतायां तोमोकाजु हरिमोटो एकः प्रतिभाशाली बालकः अस्ति यः विभिन्नेषु स्पर्धासु कनिष्ठतमस्य क्रीडकस्य अभिलेखान् निरन्तरं स्थापयति तथापि अस्मिन् वर्षे सः अपि २१ वर्षीयः अस्ति तथा च कनिष्ठानां क्रीडकानां प्रभावस्य सामनां कुर्वन् अस्ति

१९ वर्षीयः लिन् शिडोङ्गः गतवर्षे मकाऊ चॅम्पियनशिप् इत्यस्मिन् चाङ्ग बेन्झिहे इत्यनेन प्रथमपरिक्रमे प्रेषितः, २-३ इति स्कोरेन पराजितः च । अस्मिन् समये सः उत्तमस्थितौ आगतः यत् यदि पुनः ते समानक्षेत्रे आकृष्टाः भवन्ति तर्हि लिन् शिडोङ्गस्य पुनरागमनस्य समयः आसीत् ।

पूर्वं बहवः प्रशंसकाः राष्ट्रिय-टेबल-टेनिस्-दलस्य प्रतिभा-प्रशिक्षणं प्रश्नं कृतवन्तः, तेषां मतं च आसीत् यत्, युवानः राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः विदेशीय-सङ्घस्य समवयस्कानाम् इव उत्तमाः न सन्ति इति यदि लिन शिडोङ्गः राष्ट्रिय टेबलटेनिसपुरुषदलस्य मुख्यप्रतियोगिनां झाङ्गबेन्झिहे, लिन युनरु च निरन्तरं भङ्गयितुं शक्नोति तर्हि एतत् सिद्धं करिष्यति यत् राष्ट्रिय टेबलटेनिसदलस्य युवानां खिलाडयः राष्ट्रिय टेबलटेनिसदलस्य प्रतिभाप्रशिक्षणं वर्धितवन्तः सफलः अस्ति।अस्माकं वृद्धिं प्रोत्साहयितुं आवश्यकता नास्ति, परन्तु स्वाभाविकतया एव भविष्यति .

१८:३० किउ डाङ्ग vs फाल्के

19:05 झू किआन्क्सी vs मिमा इटो

१९:४० वाङ्ग चुकिन् vs जू यिंगबिन्

विश्वस्य प्रथमक्रमाङ्कस्य पुरुषाणां एकलप्रतियोगितायाः शीर्षबीजस्य च रूपेण वाङ्गचुकिन् लॉस एन्जल्स-ओलम्पिक-चक्रस्य समये प्रथमः कार्यक्रमः अस्ति यस्मिन् सः भागं गृहीतवान्, सः निश्चितरूपेण उत्तम-प्रारम्भस्य आशां करोति |. अन्ततः पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां एकल-क्रीडा शीर्ष-३२ मध्ये स्थगितवती, केभ्यः च प्रश्नः कृतः यत् अस्मिन् मकाऊ-चैम्पियनशिप-क्रीडायां केवलं एकल-क्रीडा अस्ति, वाङ्ग-चुकिन् केवलं परिणामैः एव स्वस्य यथार्थं सामर्थ्यं सिद्धं कर्तुं शक्नोति

जू यिंगबिन् वाङ्ग चुकिन् इत्यस्मात् केवलं एकवर्षं कनिष्ठः अस्ति तस्य निश्चितं बलं वर्तते, परन्तु तस्य समग्रं प्रदर्शनं स्थिरं नास्ति । अस्मिन् समये अहं वाइल्ड् कार्ड् इत्यनेन सह भागं गृह्णामि, तथा च चॅम्पियनशिप इव उच्चस्तरीय-कार्यक्रमे भागं गृह्णामि इति प्रथमवारं अहं निश्चितरूपेण आशासे यत् भविष्ये अधिकानि सहभागितायाः अवसराः प्राप्तुं शक्नोमि |.

उभयोः विजयस्य कारणानि आसन् यदि अन्तिमपक्षः स्यात् तर्हि तत् सुष्ठु स्यात् यदि ते पराजिताः भविष्यन्ति तथापि ते उपविजेता भविष्यन्ति, परन्तु द्वितीयपरिक्रमे प्रारम्भे एव मिलितवन्तौ। जू यिंगबिन् गतवर्षस्य डब्ल्यूटीटी नियमितचुनौत्यस्य ताइयुआन् स्टेशने पुरुषाणां एकलस्य प्रथमपरिक्रमे वाङ्ग चुकिन् पराजितवान् किं सः अस्मिन् समये अपि दुःखितः भवितुम् अर्हति?

20:15 वाङ्ग यिडी vs ताकाहाशी ब्रूना

वाङ्ग यिडी विश्वे चतुर्थस्थाने अस्ति, ताकाहाशी ब्रुनर् केवलं २५ तमे स्थाने अस्ति, द्वयोः पक्षयोः मध्ये बलस्य अन्तरं स्पष्टम् अस्ति, क्रीडायाः परिणामस्य विषये कोऽपि रोमाञ्चः नास्ति

२०:५० झाओ डाचेङ्ग vs फ्रांसिस्का

किं भवन्तः मन्यन्ते यत् सर्वे राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः शीर्ष-८ मध्ये गन्तुं शक्नुवन्ति?