समाचारं

ओपनएआइ १५० अरब डॉलर मूल्याङ्कनेन अन्यत् ६.५ अब्ज डॉलरं संग्रहीतुं प्रयतते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयानि सप्ताहाणि पूर्वं वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः आसीत् यत् माइक्रोसॉफ्ट् स्वस्य कृत्रिमबुद्धिसाझेदारे ओपनएआइ इत्यत्र अधिकं धनं निवेशयिष्यति इति । अद्य ब्लूमबर्ग् इत्यनेन अनामस्रोतानां माध्यमेन ज्ञापितं यत् ओपनएआइ सम्प्रति निवेशकानां कृते ६.५ अरब डॉलरस्य निवेशं याचते यदि सफलं भवति तर्हि कम्पनीयाः मूल्याङ्कनं १५० अरब डॉलरं यावत् आश्चर्यजनकं भविष्यति।

प्रतिवेदनानुसारं नूतनमूल्याङ्कने ओपनएआइ सम्प्रति यत् धनं संग्रहीतुं प्रयतते तत् न समाविष्टम्। वित्तपोषणस्य नूतनपरिक्रमे थ्रिव् कैपिटलः प्रमुखः निवेशकः भविष्यति, माइक्रोसॉफ्ट् अपि अप्रकटितां पूंजीम् अपि निवेशयिष्यति । प्रतिवेदने अन्येषां अपुष्टानां प्रतिवेदनानां पुनरावृत्तिः अपि कृता यत् एप्पल् एनवीडिया च openai इक्विटी गोलस्य एकं भागं अपि प्राप्तुं शक्नुवन्ति।

ब्लूमबर्ग्-प्रतिवेदने इदमपि उक्तं यत् ओपनएआइ-संस्था बङ्केभ्यः ५ अरब-डॉलर्-रूप्यकाणां ऋणं संग्रहीतुं चर्चां कुर्वन् अस्ति येन सः परिभ्रमण-ऋण-सुविधां स्थापयितुं शक्नोति, परन्तु उपर्युक्तानि आँकडानि ओपनएआइ-द्वारा पुष्टिः न कृता, अद्यतन-प्रतिवेदने च उक्तं यत् विशिष्ट-वित्तपोषण-राशिः परिवर्तयितुं शक्नोति

openai इत्यस्य chatgpt इत्येतत् जननात्मक ai प्रौद्योगिक्यां बृहत्तमेषु बलेषु अन्यतमं वर्तते । अगस्तमासस्य अन्ते कम्पनी प्रकटितवती यत् तस्याः जननात्मकः एआइ-चैट्बोट् २० कोटिसाप्ताहिकप्रयोक्तारः प्राप्तवान्, यत् वर्षपूर्वं १० कोटिप्रयोक्तारः आसन् ।

अस्मिन् वर्षे मेमासे नवीनतमस्य कृत्रिमबुद्धिमाडलस्य chatgpt-4o इत्यस्य प्रक्षेपणस्य अनन्तरं अपुष्टाः समाचाराः सन्ति यत् openai इत्यनेन निकटभविष्यत्काले अग्रिममाडलस्य प्रक्षेपणं कर्तुं शक्यते। द इन्फॉर्मेशन इत्यस्य अनुसारं नूतनं कृत्रिमबुद्धिप्रतिरूपं, यस्य आन्तरिकरूपेण कोडनाम "स्ट्रॉबेरी" इति, अस्मिन् मासे अन्ते प्रक्षेपणं कर्तुं शक्यते । प्रतिवेदने इदमपि दावितं यत् नूतनं प्रतिरूपं गणितीयसमीकरणानां समाधानार्थं उत्तमप्रतिक्रियाः प्रदास्यति, तथैव उत्तमसङ्केतसमाधानं नूतनविपणनरणनीतयः च निर्मास्यति। इदं chatgpt इत्यस्य पूर्वसंस्करणानाम् इव निःशुल्कस्य स्थाने केवलं सशुल्कं मॉडलं अपि प्रदातुं शक्नोति ।