समाचारं

भगिनीं झाङ्ग युकी कर्षयन्तु, सा एकस्मिन् समये सुन्दरी द्वेषी च अस्ति प्रत्येकं वाक्यं न सूचितं भवति तथा च प्रत्येकं वाक्यं स्वयमेव व्याख्यायते।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

#张雨绮 इत्यस्य अभिलेखं पश्यितुं शक्यते तथा च एतत् उष्णं अन्वेषणं जातम्!
एकस्मिन् कार्यक्रमे झाङ्ग युकी इत्यनेन एकस्य अभिनेतुः नाम उजागरयितुं तस्य "कर्मणां" प्रकाशनार्थं समध्वनि-उच्चारणस्य प्रयोगः कृतः, येन नेटिजन-जनानाम् मध्ये कोलाहलः जातः ।
झाङ्ग युकी बहुवर्षेभ्यः घरेलुमनोरञ्जन-उद्योगे अस्ति तस्याः दबंगं साहसिकं च व्यक्तित्वं सर्वेषां कृते सुप्रसिद्धा अस्ति तथा च "मनोरञ्जन-उद्योगे सर्वाधिकं श्रेष्ठा व्यक्तिः" इति । झाङ्ग युकी एकः व्याघ्रः सिंहः च अस्ति, यत् इव ध्वन्यते यत् सा सह गडबडं कर्तुं सुलभा नास्ति .
अन्तिमेषु वर्षेषु ला भगिन्याः अभिलेखः प्रभावशाली अस्ति : १.
तथा वाङ्ग क्षियाओफेई परस्परं थप्पड़ं मारितवन्तः। २००९ तमे वर्षे अगस्तमासे यदा वाङ्ग क्षियाओफेई स्वजन्मदिनम् आचरति स्म तदा झाङ्ग युकी इत्यनेन सहसा वाङ्ग जिओफेइ इत्यस्य मुखस्य उपरि केकं उल्टावस्था कृता । यदा सा स्वभावनानां नियन्त्रणं त्यक्तवती तदा वाङ्ग क्षियाओफेइ अशिष्टानि टिप्पण्यानि कृत्वा झाङ्ग युकी इत्यस्य उपरि थप्पड़ं मारितवान्, यः अपि प्रतिफलरूपेण तस्याः उपरि थप्पड़ं मारितवान् ।
वाङ्ग क्वान्'न् इत्यस्य कारद्वारं पादं पातितवान्। २०१३ तमे वर्षे झाङ्ग युकी इत्यस्य प्रथमपतिस्य वाङ्ग क्वानन् इत्यस्य कारद्वारं पादप्रहारस्य छायाचित्रं अन्तर्जालमाध्यमेन प्रकाशितम् आसीत् ।
युआन् बायुआन् छूरेण कटयतु। २०१८ तमे वर्षे एकदा रात्रौ तस्याः द्वितीयः पतिः युआन् बायुआन् पुलिसं आहूय स्वपत्न्या झाङ्ग युकी इत्यनेन छूरेण मारितः इति दावान् अकरोत् । यथा यथा पुलिस हस्तक्षेपं करोति स्म तथा तथा एषा घटना शीघ्रमेव उष्णविषयः अभवत् ।
वायुमार्गेण आक्टोपस्-पदानि कटयितुं "लिटिल् पिग्" लुओ ज़िक्सियाङ्ग् इत्यस्मै श्रद्धांजलिः। यदा लुओ ज़िक्सियाङ्गस्य चरित्रं पतितम् तदा झाङ्ग युकी इत्यनेन एकं भिडियो स्थापितं यत् सा हंसेन एकं आक्टोपस् उद्धृत्य अवमाननापूर्वकं स्मितं कृत्वा कैंचीयाः उपयोगेन आक्टोपस् इत्यस्य पादौ एकैकं छिनत्ति स्म, आक्टोपस् इत्यस्य शिरः अपि क्लिक् कृतवान्
मया वक्तव्यं यत् झाङ्ग युकी वास्तवमेव प्रबलः अस्ति grudge, there will be hatred." "तत्विधम्।" "को जानाति, अहम् एतां भगिनीं यथार्थतया प्रेम करोमि, सा सुन्दरी अस्ति, सा च वक्तुं साहसं करोति।"
(लोकप्रिय समाचारसम्वादकः लु हान)
प्रतिवेदन/प्रतिक्रिया