समाचारं

२०२४ चीन-आसियान-श्रव्य-दृश्य-उद्योग-निवेशक-सम्मेलनं गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे आयोजितम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-आसियान-श्रव्य-दृश्य-उद्योग-निवेशक-सम्मेलनं गुआङ्ग्क्सी-नगरस्य नानिङ्ग्-नगरे आयोजितम् । चीनस्य आसियानदेशानां च रेडियो-दूरदर्शन-उद्योग-प्रबन्धनविभागेभ्यः, प्रमुख-उद्यमेभ्यः, सुप्रसिद्धनिवेश-वित्तपोषण-संस्थाभ्यः, परियोजना-रचनात्मक-अनुसन्धान-विकास-संस्थानां प्रमुखाः च ४५० तः अधिकाः जनाः सम्मेलने उपस्थिताः आसन्

चीन-आसियान-श्रव्य-दृश्य-सप्ताहेन आयोजितस्य प्रथमस्य अभिनव-कार्यक्रमस्य रूपेण सम्मेलने श्रव्य-दृश्य-परियोजना-हस्ताक्षर-समारोहः, श्रव्य-दृश्य-उद्योग-परियोजना-रोडशो, श्रव्य-दृश्य-उद्योग-परियोजनायाः एक-एक-वार्तालापः, श्रव्य-दृश्य-उद्योग-परियोजना-प्रदर्शनं, चीन-आसियान-सूक्ष्म-लघु-नाटकनिर्माणं च आयोजितम् तथा प्रसारण-आदान-प्रदान-समागमः चीन-आसियान-श्रव्य-श्रव्य-रचनात्मक-अनुसन्धान-विकासः, आईपी-संवर्धनं, औद्योगिक-एकीकरणं, निवेश-सहकार्यं, विदेशेषु सूक्ष्म-लघु-नाटकं, वितरणं विक्रयं च इत्यादीनां परियोजनानां कृते स्थले एव प्रचारस्य प्रदर्शनस्य च अवसरान् प्रदाति ., तथा च पूंजी-उद्योग-एकीकरणेन सह सृजनशीलतायाः डॉकिंग्-कृते सेवाः प्रदाति ।

सम्मेलनेन श्रव्य-दृश्य-उद्योग-परियोजना-प्रदर्शनी अपि उद्घाटिता, तथा च अभिनव-परियोजना, निवेश-संस्थाः, सीमापार-ई-वाणिज्य-सजीव-प्रसारण-कक्षाः इत्यादीनि श्रव्य-दृश्य-प्रदर्शनी-क्षेत्राणि स्थापितानि पाठ, चित्राणि, भिडियो इत्यादीनां माध्यमानां माध्यमेन, एतत् घण्टायाः परितः उद्घाटितं भवति तथा च व्यापकरूपेण ऑनलाइन-श्रव्य-दृश्य-, चलच्चित्र-दूरदर्शन-कार्यक्रम-सामग्री, xr (extended reality) तथा ai (artificial intelligence) इत्यादीनां अत्याधुनिक-श्रव्य-दृश्य-नवीन-प्रौद्योगिकीनां उच्च-गुणवत्ता-नवीन-परिणामानां, तथैव सफल-सहकार्यस्य च प्रदर्शनं करोति निवेशसंस्थाभिः सह प्रकरणाः इत्यादयः।

(मुख्यालयस्य संवाददाता ताङ्ग वेइकियाङ्गः मो क्षियाङ्गलोङ्गः च)