समाचारं

अमेरिका-यूके-देशयोः युक्रेन-देशाय नूतनसाहाय्यस्य घोषणा

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कीव, ११ सितम्बर (रिपोर्टर ली डोङ्ग्सु) अमेरिकी विदेशसचिवः ब्लिङ्केन् तथा ब्रिटिशविदेशसचिवः लामी च ११ दिनाङ्के युक्रेनदेशाय नूतनसहायतायोजनायाः घोषणां कृतवन्तौ अमेरिका तथा यूनाइटेड् किङ्ग्डम् क्रमशः युक्रेनदेशं ७० कोटिभ्यः अधिकं धनं प्रदास्यति अमेरिकी-डॉलर्-रूप्यकाणि, ६० कोटि-पाउण्ड्-रूप्यकाणि च साहाय्यरूपेण ।

तस्मिन् दिने युक्रेनदेशस्य विदेशमन्त्रिभिः सर्बिगा-लामी-योः सह संयुक्त-पत्रकारसम्मेलने ब्लिङ्केन् इत्यनेन उक्तं यत् अमेरिका-देशः युक्रेन-देशं ७० कोटि-अमेरिकीय-डॉलर्-अधिकं नूतनं सहायता-सङ्कुलं प्रदास्यति, यस्मात् ३२५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां उपयोगः युक्रेन-देशस्य ऊर्जा-सुविधानां, विद्युत्-स्थापनार्थं च भविष्यति ग्रिड्, तथा च युक्रेन ऊर्जासुविधानां पुनर्स्थापनार्थं २९० मिलियन अमेरिकीडॉलर्-रूप्यकाणां उपयोगः भविष्यति तथा च विद्युत्-जालस्य उपयोगः मानवीय-सहाय्यार्थं भवति, अपरं १०२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां उपयोगः मानवीय-माइन-निर्गमनाय भवति ।

ब्लिङ्केन् इत्यनेन उक्तं यत् सः स्वस्य भ्रमणकाले युक्रेनदेशेन सह "दीर्घदूरपर्यन्तं प्रहारस्य" विषये अन्येषां विषयाणां श्रृङ्खलायाश्च चर्चां कृतवान्, गृहं प्रत्यागत्य यूक्रेनदेशस्य माङ्गल्याः अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै सूचयिष्यति।

लामी इत्यनेन संयुक्ते पत्रकारसम्मेलने उक्तं यत् यूके-देशः आपत्कालीन-मानवता-सहायता, ऊर्जा-व्यवस्था-पुनर्स्थापनं, सामाजिक-स्थिरतायाः निर्वाहाय, विश्वबैङ्के युक्रेन-देशाय ऋणस्य गारण्टीं च प्रदातुं युक्रेन-देशाय ६० कोटि-पाउण्ड्-अधिकं मूल्यस्य सहायतां प्रदास्यति |.

स्थानीयमाध्यमानां समाचारानुसारं ब्लिन्केन्, लामी च दिवसस्य पूर्वं एकस्मिन् एव समये भ्रमणार्थं कीवनगरम् आगत्य युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितवन्तौ। (उपरि)