समाचारं

"१०० युआन् मूल्येन स्वच्छं भोजनालयं प्राप्तुं" कियत् कठिनम्? अनेकस्थानानि खाद्यसुरक्षायाः निरीक्षणार्थं टेकअवे-युवकान् "लापरवाहीपूर्वकं चित्रं ग्रहीतुं" प्रोत्साहयन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भवतः १०० युआन्-रूप्यकाणि ददातु यत् मां समीपस्थं तुल्यकालिकं स्वच्छं भोजनालयं प्रति नेतुम्।"

एषा एकस्य विडियोस्य उद्घाटनपङ्क्तिः अस्ति यत् अद्यतने douyin इत्यत्र लोकप्रियं जातम् अस्ति।

यतः टेकआउट् स्वास्थ्येन सह निकटतया सम्बद्धः अस्ति, अतः एतादृशस्य विडियोस्य प्रायः बहु यातायातः भवति । वर्तमान समये डौयिन्-सम्बद्धः विषयः "स्वच्छे भोजनालये भोजनम्" इति १८,००० सङ्गतिः ४६ कोटिः दृश्याः च आकृष्टाः सन्ति ।

भिडियायां केचन सवाराः ब्लोगरं निधिदुकानं अन्वेष्टुं नीतवन्तः, केचन सवाराः च अन्ततः दीर्घकालं यावत् चिन्तयित्वा अवदन् यत् ते स्वच्छं दुकानं चिन्तयितुं न शक्नुवन्ति इति। ब्लोगरस्य आमन्त्रणं अङ्गीकृत्य एकः सवारः अवदत् यत्, "समीपस्थाः भण्डाराः मूलतः निरर्थकाः सन्ति। तत्र एकः भण्डारः अस्ति यः एतावत् मलिनः अस्ति यत् अहं टेकआउट् अपि ग्रहीतुं न इच्छामि। अस्य प्रकारस्य विडियोस्य चर्चा अपि उच्चा अस्ति problems caused by dirty takeout "स्थानीय खातेन एतत् प्रकाशितम् the video sky is falling.”

खाद्यवितरण-उद्योगं अवगच्छन्ति, अग्रपङ्क्तौ बहुभिः व्यवसायैः सह सम्पर्कं कुर्वन्तः कर्मचारीः इति नाम्ना खाद्य-वितरण-सवारानाम् खाद्यसुरक्षा-निरीक्षणे स्वकीयाः लाभाः सन्ति उपरि उल्लिखितानां ब्लोगर्-सदृशानां सवारानाम् माध्यमेन स्वच्छानि दुकानानि अन्वेष्टुं अतिरिक्तं अधिकाधिकाः नियामकसंस्थाः सवारानाम् खाद्यसुरक्षापरिवेक्षकरूपेण कार्यं कर्तुं अपि ददति।

१० सितम्बर् दिनाङ्के शेन्याङ्ग-नगरपालिका-बाजार-पर्यवेक्षण-प्रशासन-ब्यूरो-इत्यनेन टेकअवे-सवारानाम् कृते "स्नैपशॉट्"-क्रियाकलापः आरब्धः, यत्र टेकअवे-सवाराः तत्क्षणमेव स्वस्य मोबाईल-फोनस्य उपयोगेन फोटोग्राफं ग्रहीतुं प्रोत्साहयन्ति स्म, तथा च प्रत्येकं टेकअवे-प्रक्रियायाः समये प्राप्तानां खाद्यसुरक्षा-खतराणां वा उल्लङ्घनानां वा सूचनां दातुं शक्नुवन्ति rider is designed to have a separate points account , टेकअवे सवाराः सम्भाव्यजोखिमविषयान् प्रदातुं क्रियाकलापयोः भागं गृह्णन्ति, तथा च स्थानीयनियामकप्रधिकारिभिः पुष्ट्यनन्तरं, ते स्वयमेव 1 अंकं सञ्चयिष्यन्ति। ये सवाराः आयोजने भागं गृह्णन्ति, अधिकानि अंकाः सञ्चयन्ति, तेषां कृते कार्यपदोन्नतिः, मानदपुरस्कारः, तदनुरूपं अधिकारसंरक्षणं च प्राप्स्यति। उपस्थितिदरः ग्राहकमूल्याङ्कनम् इत्यादिषु मूल्याङ्कनवस्तूनाम् सवारानाम् क्रियाकलापबिन्दवः अपि बोनसबिन्दुरूपेण उपयुज्यन्ते येन ते खाद्यसुरक्षानिरीक्षणे अधिकसक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयिष्यन्ति। वस्तुनिष्ठकारकाणां कारणेन नकारात्मकसमीक्षाणां वा वितरणविलम्बस्य वा कृते एजेण्टः सवारस्य क्रियाकलापबिन्दुनाधारितं दायित्वात् मुक्तः भविष्यति, येन सवारस्य भारं प्रभावीरूपेण न्यूनीकरोति