समाचारं

वैश्विक अर्थव्यवस्थायाः मन्दता माङ्गं दमनं करोति, तैलस्य मूल्यं १-१/२ वर्षस्य न्यूनतमं स्तरं प्राप्तवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकस्थूल-अर्थव्यवस्थायाः विषये चिन्ता कच्चे तेल-आदि-वस्तूनाम् उपरि दबावं जनयति स्म, सुवर्णस्य मूल्यानि अपि दुर्बलानि सन्ति, येन फेडरल् रिजर्व्-द्वारा पूर्वमेव व्याज-दर-कटाहस्य अपेक्षाः अतिक्रान्ताः, ते अपि उच्च-अस्थिरतायां पतिताः |.

११ सितम्बर् दिनाङ्के ओपेक् इत्यनेन अस्मिन् वर्षे तैलमागधावृद्धेः पूर्वानुमानं न्यूनीकृतम् इति वार्ता तैलस्य मूल्येषु अन्यः भारी आघातः आसीत्, यत् चतुर्णां सप्ताहाणां यावत् क्रमशः पतति स्म, डब्ल्यूटीआई कच्चा तैलं प्रति बैरल् ६६ डॉलरात् न्यूनं जातम्, नूतनं न्यूनतमं स्तरं प्राप्तवान् सार्धवर्षे । अद्यापि क्षयस्य निवारणस्य लक्षणं नास्ति ।

पूर्वं अगस्तमासे अमेरिकी-गैर-कृषि-रोजगारस्य आँकडा अपेक्षितापेक्षया न्यूनाः आसन्, येन श्रम-बाजारे मन्दतायाः लक्षणं दृश्यते स्म अगस्त-मासे पीएमआई पञ्चमासान् यावत् क्रमशः ५० उल्लास-बस्ट-रेखायाः अधः आसीत् यूरोक्षेत्रे यूरोपीयसङ्घस्य च आर्थिकवृद्धिः द्वितीयत्रिमासे ०.२% यावत् न्यूनीकृता, द्वितीयत्रिमासे जापानस्य सकलराष्ट्रीयउत्पादवृद्धिः अपि २.९% यावत् न्यूनीकृता चीनस्य आँकडा: तैलस्य ताम्रस्य च मूल्येषु सर्वदा महत्त्वपूर्णाः सन्ति, परन्तु अस्मिन् सप्ताहे व्यापारदत्तांशैः ज्ञातं यत् अगस्तमासे कच्चे तैलस्य अङ्गारस्य च आयातस्य वृद्धिः जुलैमासे -३.१%, १७.७% च क्रमशः -७.०%, ३.४% च यावत् तीव्ररूपेण न्यूनीभूता।

चीन बिजनेस न्यूज इत्यनेन साक्षात्कारं कृतवन्तः मुख्यधारायां अन्तर्राष्ट्रीयसंस्थानां मतं यत् स्थूलजोखिमाः अद्यापि तैलस्य ताम्रस्य च मूल्येषु दबावं जनयिष्यन्ति। अधुना गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले, सिटीग्रुप्, एच् एस बी सी इत्यादयः सर्वे तैलस्य मूल्येषु मन्दतां प्राप्तवन्तः, तेषां लक्ष्यमूल्यानि न्यूनीकृतवन्तः च । तस्य विपरीतम् अद्यापि सुवर्णवृषभानां वर्चस्वं वर्तते, परन्तु संस्थाः सामान्यतया मन्यन्ते यत् फेडरल् रिजर्व् द्वारा व्याजदरे कटौतीयाः गतिः भूराजनीतिकजोखिमानां किण्वनस्य च आधारेण तृतीयचतुर्थत्रिमासे सुवर्णस्य मूल्यं मन्दं भवितुम् अर्हति

वैश्विकमागधा सुस्त, तेलस्य मूल्यस्य दृष्टिकोणं निराशाजनकम्

डब्ल्यूटीआई कच्चे तेलस्य रात्रौ एव प्रायः ४% न्यूनता अभवत्, प्रतिबैरल् ६६ डॉलरात् न्यूनं भवति, यत् २०२३ तमस्य वर्षस्य मे-मासस्य अनन्तरं न्यूनतमं स्तरम् अस्ति । २०२१ तमस्य वर्षस्य नवम्बरमासात् आरभ्य ब्रेण्ट्-कच्चातैलस्य नूतनं न्यूनतमं स्तरमपि प्राप्तम् ।