समाचारं

पञ्चानां प्रमुखानां बङ्कानां विपण्यमूल्यं प्रायः एकखरबं वाष्पितम् अस्ति उच्चलाभांशस्य पतनस्य अनन्तरं किं वृद्धिशैली पुनः उत्थानस्य नेतृत्वं करिष्यति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[२६ अगस्ततः ११ सितम्बर् पर्यन्तं पञ्चानां प्रमुखबैङ्कानां कुलविपण्यमूल्यं कुलम् ९९५.४ अरब युआन् वाष्पितम् अभवत् । ] .

पञ्चभिः प्रमुखैः बङ्कैः, "तैलस्य त्रयः बैरल्", सार्वजनिक-उपयोगिताभिः च प्रतिनिधित्वं कृत्वा लाभांश-सम्पत्तयः निरन्तरं न्यूनाः भवन्ति, येन निवेशकाः चिन्तयन्ति यत् किं उच्च-मूल्यक-समूहाः स्वस्य हानि-पूर्तिं कुर्वन्ति इति अर्थः अस्ति यत् विपण्यस्य तलभागः समीपे अस्ति वा इति।

११ सितम्बर् दिनाङ्के एप्रिलमासस्य मध्यभागात् आरभ्य सर्वाणि लाभाः त्यक्त्वा बैंकसूचकाङ्कः २.३१% न्यूनः अभवत् छायाः।पेट्रोचाइना सितम्बरमासे 13.21% इत्येव पतितः अस्ति;

अस्मिन् वर्षे प्रथमाष्टमासेषु उच्चलाभांशक्षेत्रस्य प्रदर्शनं बकाया आसीत्, अनेकेषां स्टॉकानां शेयरमूल्यानि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः अगस्तमासस्य अन्ते उच्चलाभांशसम्पत्त्याः लाभग्रहणस्य प्रवाहः आरब्धः, ततः परं बहवः प्रमुखाः स्टॉकाः १०% अधिकं पुनः अनुसन्धानं कृतवन्तः । तस्मिन् एव काले दीर्घकालं यावत् गभीरक्षयस्य जीईएम-संस्थायाः अनेकपट्टिकासु व्यक्तिगत-भण्डाराः सक्रियताम् आरब्धवन्तः ।

उच्चलाभांशस्य सहमतिः अपेक्षाः पतन्ति

२०२४ तमे वर्षात् उच्चलाभांशरणनीतिः ए-शेयरेषु कार्यं कुर्वन् अस्ति, लाभांशः च सम्पूर्णे विपण्ये सर्वाधिकं दृष्टिगोचरः क्षेत्रः अभवत् । अगस्तमासस्य अन्ते आरभ्य उच्च-लाभांश-क्षेत्रं ९ सितम्बर-दिनाङ्के "सुवर्णशरीरम्" भग्नवान्, तथा च वार्षिकं उपजं लाभात् हानिपर्यन्तं परिणतम्, वर्तमानकाले ४.५% , wonder has all a-shares 30 वर्षे बहवः प्रमुखाः सूचकाङ्काः पतिताः।

अन्तर्राष्ट्रीयतैलमूल्यानां तीव्रपतनेन प्रभावितः "त्रयः बैरलः तेलः" 11 सितम्बरदिनाङ्के तीव्ररूपेण पतितः।cnooc इत्यस्य अन्तर्दिवसस्य क्षयः 6% इत्यस्य समीपे आसीत्, एतेन विलम्बेन व्यापारे स्वस्य न्यूनतां स्थिरं कृत्वा संकुचितं कृतम्, पेट्रोचाइना तथा सिनोपेक् च 2.01% न्यूनता अभवत् क्रमशः १.९%, ३.०७% । अस्मिन् मासे एतावता cnooc तथा petrochina इत्येतयोः मध्ये १३% अधिकं न्यूनता अभवत्, तथा च sinopec इत्येतयोः मध्ये ७% अधिकं न्यूनता अभवत् ।