समाचारं

मो दाओसाङ्ग्यु इत्यस्य रात्रौ मेघैः परिपूर्णा अस्ति-योङ्गडिङ्ग्-मण्डले, झाङ्गजियाजी-नगरस्य शिक्षकप्रशिक्षणविद्यालये २०२४ तमे वर्षे सेवानिवृत्तशिक्षकाणां कृते विदाईपार्टिः भवति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेण्ट् न्यूज संवाददाता झाङ्ग कैहोङ्गः तान किङ्ग् च वृत्तान्तं दत्तवन्तौ
अद्यैव झाङ्गजियाजी सिटी योङ्गडिंग् जिला शिक्षकप्रशिक्षणविद्यालये २०२४ तमे वर्षे सेवानिवृत्तशिक्षकाणां कृते विदाईपार्टिः आयोजिता, यत्र क्यू लिङ्गफान्, याङ्ग फुकियाङ्ग इति द्वयोः शिक्षकयोः उच्चसम्मानं निश्छलं आशीर्वादं च प्रेषितम्। विदाईपार्टिः विद्यालयसङ्घस्य अध्यक्षः झाङ्ग कैहोङ्गः आयोजितवान्, विद्यालयस्य सर्वे शिक्षकाः अपि उपस्थिताः आसन् ।
विदाईपार्टिषु प्राचार्यः हू डिङ्गक्सिओङ्गः द्वयोः शिक्षकयोः शिक्षणवृत्तेः समीक्षां सारांशं च दत्तवान्, विद्यालये शिक्षकद्वयस्य योगदानस्य पूर्णतया पुष्टिं कृतवान्, विद्यालयस्य निर्माणे विकासे च स्वस्य यौवनस्य, सामर्थ्यं च योगदानं दत्तवान् इति धन्यवादं च दत्तवान्।
विद्यालयस्य दलस्य सदस्यौ ली सैन्, ली वे च द्वयोः शिक्षकयोः कृते "सम्माननीयनिवृत्ति" रिबन् धारितवन्तौ विद्यालयपक्षस्य शाखासचिवः मेङ्ग फन्यी तथा प्रधानाध्यापकः हू डिङ्गक्सिओङ्गः द्वयोः शिक्षकयोः सम्माननीयनिवृत्तिप्रमाणपत्राणि जारीकृतवन्तौ, तेभ्यः "सम्माननीयनिवृत्ति" इति स्मारकपदकानि च प्रदत्तवन्तौ।
सचिवः मेङ्ग फन्यी विद्यालयस्य पक्षतः शिक्षकद्वयं प्रति भाषणं दत्तवान्, विगत ४० वर्षेषु विद्यालये परिश्रमस्य हार्दिकं धन्यवादं दत्त्वा, शिक्षकद्वयस्य रङ्गिणं, सुखदं, स्वस्थं च सेवानिवृत्तिजीवनं हार्दिकतया कामनाम् अकरोत्।
विद्यालये प्रत्येकं कार्यं जीवनं च जीवने अद्भुतः अनुभवः इति अपि तौ शिक्षकौ अवदताम् यद्यपि ते सर्वान् सर्वदा स्मरिष्यन्ति तथापि तेषां परिचर्यायाः कृते विद्यालयस्य नेतारः सहकारिणः च अतीव कृतज्ञाः सन्ति तथा साहाय्यं कुर्वन्तु, तथा च विद्यालयस्य शुभकामना: उत्तमं श्रेष्ठं कुर्वन्तु, तेजस्वीकथाः च निरन्तरं लिखन्तु।
सूर्यास्तः अनन्तं सुन्दरः, सूर्यास्तस्य कान्तिः अपवादरूपेण रक्तः भवति । उष्णं सौहार्दपूर्णं च विदाई-दलेन न केवलं सेवानिवृत्तशिक्षकाणां कृते स्नेहपूर्णाशीर्वादः प्रकटितः, शिक्षकाणां विद्यालयस्य च सम्बन्धः वर्धितः, सेवानिवृत्तशिक्षकाणां प्रति विद्यालयस्य सम्मानः, परिचर्या च अपि प्रतिबिम्बितः, विद्यालयस्य विकासाय च तालमेलं सङ्गृहीतवान् सभायां भागं गृहीतवन्तः शिक्षकाः अपि प्रकटितवन्तः यत् पुरातनशिक्षकैः विद्यालयाय यत् बहुमूल्यं आध्यात्मिकं धनं त्यक्तं तत् मूलमिशनस्य उत्तराधिकारः निरन्तरता च अस्ति ते स्वस्य उदाहरणम् अनुसृत्य मनः बोधयितुं पोषणं च कर्तुं परिश्रमपूर्णं मनोवृत्तिं संवर्धयितुं दृढनिश्चयाः सन्ति हृदयं, यत्नपूर्वकं अध्ययनं, अभ्यासं, व्यावहारिकतां, नवीनतां च आश्रित्य परिश्रमं कुर्वन्तु प्रथमः भवितुम् प्रयतन्ते, दलस्य देशस्य च शैक्षिककार्ये योगदानं ददति।
प्रतिवेदन/प्रतिक्रिया