समाचारं

शिक्षकदिने “शिक्षकाणां” श्रद्धांजलिम् अर्पयन्तु—xiuwen county इत्यनेन “शिक्षकाणां” कृते २०२४ तमे वर्षे शोकसंग्रहः, संगोष्ठी च आयोजिता

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४० तमे शिक्षकदिवसस्य अवसरे ज़्युवेन् काउण्टी इत्यस्य मानवसंसाधनस्य सशस्त्रसेनायाः च मन्त्रालयेन काउण्टी वेटरन्स् अफेयर्स ब्यूरो इत्यनेन सह मिलित्वा न्यायक्षेत्रे "सैनिकशिक्षकान्" शोकसंवेदनां चर्चां च कर्तुं आमन्त्रितम्। अस्य आयोजनस्य उद्देश्यं एतेषां "सैनिकशिक्षकाणां" परिचर्या करणीयम् ये कदाचित् स्वगृहस्य देशस्य च रक्षणं कृतवन्तः अधुना शिक्षायां समर्पिताः सन्ति, तेषां कथाः श्रोतुं, तेषां आवश्यकताः अवगन्तुं, विद्यालयेषु राष्ट्ररक्षाशिक्षायाः अनुप्रयोगस्य अधिकं अन्वेषणं कर्तुं च।
संगोष्ठ्यां सर्वे स्वतन्त्रतया वदन्ति स्म, "सैनिकशिक्षकाः" सैन्यसेवातः आरभ्य अध्यापनपर्यन्तं स्वस्य अनुभवान् एकैकशः साझां कृतवन्तः । निवृत्तेः अनन्तरं ते सर्वे शिक्षां नूतनं आरम्भबिन्दुरूपेण चयनं कृतवन्तः, येन स्वस्य सैन्यवृत्तेः संगठनात्मकं अनुशासनं, दृढतां च कक्षायां आनयत् सैन्य-स्थानीयनेतारः "सैनिकशिक्षकैः" सम्बद्धनीतिषु तेषां मतं सुझावं च सम्यक् श्रुत्वा व्यक्तवन्तः यत् ते "सैनिकशिक्षकैः" कार्ये जीवने च सम्मुखीभूतानां कठिनतानां समाधानार्थं यथाशक्ति प्रयतन्ते, तेषां नूतने च निरन्तरं प्रकाशयितुं साहाय्यं करिष्यन्ति इति पदानि ।
तदतिरिक्तं प्राथमिक-माध्यमिकविद्यालयेषु राष्ट्ररक्षाशिक्षायाः वर्धमानमागधायाः प्रतिक्रियारूपेण संगोष्ठ्यां “सैनिकशिक्षकाणां” लाभप्रदं संसाधनं विद्यालयस्य आवश्यकताभिः सह कथं उत्तमरीत्या समन्वययितुं शक्यते इति अपि चर्चा कृता काउण्टी जनसशस्त्रसेनाविभागेन उक्तं यत् सः प्रासंगिकशिक्षणसंसाधनानाम् समर्थनबलानाञ्च सक्रियरूपेण समन्वयं करिष्यति, विद्यालयानां विविधराष्ट्रीयरक्षाशिक्षाक्रियाकलापानाम् आयोजने, निर्वहणे च सहायतां करिष्यति, वैचारिकराजनैतिकमार्गदर्शने, राष्ट्रियरक्षाशिक्षे च अद्वितीयभूमिकां निर्वहितुं "सैन्यशिक्षकाणां" मार्गदर्शनं करिष्यति , सुरक्षा इत्यादिपक्षेषु, युवानां सर्वतोमुखविकासं च प्रवर्धयन्तु, सूक्ष्मरूपेण दलस्य, देशस्य, सेनायाः च प्रेमबीजानि युवानां हृदये गभीररूपेण निहिताः भविष्यन्ति।
संगोष्ठ्याः अन्ते सैन्य-नागरिक-नेतारः संयुक्तरूपेण सर्वेभ्यः "सैनिक-शिक्षकेभ्यः" स्वस्य निश्छल-अवकाश-आशीर्वादं प्रसारितवन्तः, शिक्षायां तेषां योगदानस्य कृते धन्यवादं च दत्तवन्तः तस्मिन् एव काले आशास्ति यत् ते सैन्यस्य विद्यालयानां च मध्ये सेतुरूपेण भूमिकां निरन्तरं निर्वहन्ति, छात्राणां दृढं इच्छां क्षीणं कर्तुं, उच्छ्रितानां आकांक्षां स्थापयितुं, राष्ट्रियरक्षासंकल्पनाः, राष्ट्ररक्षाजागरूकतां, राष्ट्ररक्षाज्ञानं च प्रसारयितुं च साहाय्यं कर्तुं शक्नुवन्ति युवानां मध्ये । "सैनिकशिक्षकाः" व्यक्तवन्तः यत् ते सैनिकानाम् यथार्थगुणानां पूर्णक्रीडां दास्यन्ति, स्वकर्मणां उपयोगेन वचनेन कर्मणा च शिक्षणं करिष्यन्ति, दलं, देशभक्तिं, आत्मनिर्भरतां, परिश्रमं च प्रेम्णा युवानां छात्राणां संवर्धनं करिष्यन्ति।
दिग्गजाः राष्ट्रियविकासाय निर्माणाय च बहुमूल्यसंसाधनाः सन्ति xiuwen काउण्टी मानवसंसाधनविभागः तथा च काउण्टी दिग्गजकार्याणां ब्यूरो अवकाशप्राप्तसैन्यशिक्षकसमूहानां परिचर्यायां निरन्तरं सुदृढं कर्तुं, विविधनीतिषु प्रभावीरूपेण कार्यान्वयनार्थं च अवसररूपेण गृह्णीयात् लाभं प्राप्नोति, तथा च अधिकाः उत्कृष्टाः सेवानिवृत्ताः सैनिकाः परिसरं प्रविश्य कक्षायां स्वसैन्यशैलीं निरन्तरं लिखन्ति।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीयः परीक्षणः शेन् अन्योङ्गः
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया