समाचारं

"लिटिल् ब्रदर गैस् स्टेशन" इत्यत्र विद्युत्कर्ताप्रशिक्षणवर्गः भवति, २० युवकाः पुनः छात्राः भवन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्कस्य अपराह्णे चाओयाङ्ग-मण्डलस्य लाओजुण्टङ्ग-नगरस्य "झियाओ गे-गैस-स्थानक"-समुदायस्य युवाकेन्द्रं "लघु-विद्युत्-वाहनैः" परिपूर्णम् आसीत् तस्मिन् एव दिने बीजिंगयुवालीगसमितेः सामाजिककार्यविभागस्य तथा जिलासमित्याः मार्गदर्शनेन "लिटिल ब्रदर नाइट् स्कूल् - सेफ्टी टेक्नोलॉजी ट्रेनिंग फॉर लो-वोल्टेज इलेक्ट्रिकल वर्कर्स" इत्यस्य संयुक्तरूपेण चाओयाङ्ग-जिल्लासमित्या तथा च... बीजिंग औद्योगिकप्रौद्योगिकीमहाविद्यालयः २० टेकअवे तथा एक्स्प्रेस् डिलिवरी वर्कर् उद्घाटितवान् मम भ्राता प्रशिक्षणवर्गे छात्रः अभवत्।
"लिटिल् ब्रदर गैस स्टेशन" इत्यस्य क्रियाकलापकक्षे पीतनीलधूसरादिवर्णेषु कार्यवस्त्रधारिणः छात्राः एकत्र समागताः आसन् । एतेषु अधिकांशः "लघुभ्राताछात्राः" त्रिंशत् वा चत्वारिंशत् वर्षीयाः सन्ति ते बहुवर्षेभ्यः विद्यालयात् दूरं गत्वा पुनः कक्षायां प्रविष्टाः। यदा मुख्यविषयेषु चर्चा अभवत् तदा छात्राः स्वस्य मोबाईलफोनम् अपि बहिः निष्कास्य शीघ्रमेव छायाचित्रं गृहीत्वा ज्ञानबिन्दून् पाठ्यक्रमसामग्रीषु रक्षन्ति स्म।
मेइटुआन्-नगरस्य ३१ वर्षीयः डिलिवरी-सवारः झाओ चुआन् एकस्मिन् तकनीकीमाध्यमिकविद्यालये विद्युत्स्वचालनसाधनानाम्, अनुरक्षणस्य च विषये मुख्यशिक्षणं प्राप्तवान् । सः अवदत् यत् सः विद्यालये स्थित्वा परीक्षां न दत्तवान् अस्मिन् समये पुनः आगत्य परीक्षां अवश्यं पोषयति। डिलिवरी-सवारः झाङ्ग हैताओ लाओजुन्टाङ्ग-नगरात् ११ किलोमीटर्-दूरे स्थिते सिहुइडोङ्ग्-नगरे निवसति । सः दूरं निवसति इति कारणेन पञ्जीकरणं कर्तुं संकोचम् अनुभवति स्म । बहुविचारानन्तरं सः अन्ततः प्रशिक्षणवर्गे दर्शितवान् । "एषः अवसरः दुर्लभः, अहं एकवारं प्रयतितुम् इच्छामि।"
लाओजुण्टङ्ग-ग्रामः दक्षिणपूर्वपञ्चम-रिंग-मार्गेण सह समीपे अस्ति, तत्र विशालः प्लवमानः जनसंख्या अस्ति चाङ्ग काई लाओजुण्टङ्गस्य “लिटिल् ब्रदर गैस स्टेशन” इत्यस्य समाजसेवी प्रबन्धकः अस्ति तथा च सः प्रसवबालकः अपि अस्ति । सः अवदत् यत् तेषां प्रारम्भिकसंशोधनानन्तरं तेषां ज्ञातं यत् विद्युत्प्रशिक्षणं, अग्निनियन्त्रणं, छायाचित्रणं च इत्यादीनां कौशलप्रशिक्षणस्य माङ्गल्यं वर्तते तेषु न्यूनवोल्टेजविद्युत्प्रमाणपत्रपरीक्षाणां माङ्गल्यं सर्वाधिकं वर्तते। "होटेलेषु, भोजनालयेषु, स्थावरजङ्गमभण्डारेषु, गृहसज्जायां वा अपि न्यून-वोल्टेज-विद्युत्-विदः बहुधा उपयुज्यन्ते।"
लघुभ्राता समूहस्य आवश्यकतानां पूर्तये बीजिंगयुवालीगनगरसमितेः तथा च जिलासमित्याः सामाजिककार्यविभागस्य मार्गदर्शनेन चाओयाङ्गयुवालीगसमित्याः बीजिंग औद्योगिकतकनीशियनमहाविद्यालयेन च स्वतन्त्रतया एतत् "लघुभ्राता विद्युत्वर्गः" उद्घाटितः। . अस्मिन् प्रशिक्षणवर्गे कुलम् १४८ वर्गघण्टाः सन्ति, प्रतिबुधवासरे शुक्रवासरे च अपराह्णे भवति ।
यतः "लिटिल् ब्रदर नाइट् स्कूल" इति कथ्यते, तस्मात् अपराह्णे कक्षा किमर्थम् भवति ? चाङ्ग काई इत्यनेन उक्तं यत् एतत् अपि भ्राता आदेशान् प्रदातुं शिखरसमयानां, शिक्षकस्य शिक्षणसमयस्य च व्यापकविचारेण आधारितम् अस्ति। वितरणकर्मचारिणः उदाहरणरूपेण गृहीत्वा अपराह्णे आदेशस्य मात्रा, यूनिट् मूल्यं च तुल्यकालिकरूपेण न्यूनं भविष्यति, येन बालकानां कृते कौशलप्रशिक्षणे भागं ग्रहीतुं वस्तुनिष्ठाः परिस्थितयः सृज्यन्ते। एषा व्यवस्था छात्रैः सर्वसम्मत्या अनुमोदिता अभवत् ।
"लघुभ्रातृछात्राणां" प्रवेशस्य सीमां न्यूनीकर्तुं बीजिंग औद्योगिकप्रौद्योगिकीमहाविद्यालयेन तदनुसारं विशेषतया शिक्षणशुल्कं न्यूनीकृतम् इति अवगम्यते चाओयाङ्ग-जिल्लायुवालीगसमित्या सामाजिकधनसङ्ग्रहद्वारा छात्राणां कृते ५०० युआन्-शिक्षणशुल्कं अपि न्यूनीकृतम् । लघुभ्रातुः प्रशिक्षणवर्गे उपस्थितिम्, प्रमाणपत्रं च प्राप्तुं केवलं स्वव्ययेन ५०० युआन्-रूप्यकाणि दातव्यानि सन्ति । ये परीक्षां उत्तीर्णं कुर्वन्ति तेषां कृते बीजिंगनगरपालिका आपत्कालीनप्रबन्धनब्यूरोद्वारा निर्गतं न्यून-वोल्टेज-विद्युत्-विशेष-सञ्चालन-प्रमाणपत्रं प्राप्स्यति, अतः रोजगार-मार्गाः बहुधा विस्तृताः भविष्यन्ति |.
"आवाम् एकत्र परिश्रमं कुर्मः, एकवारं सर्वदा कृते तस्य उपरि गन्तुं प्रयतेम!"
प्रतिवेदन/प्रतिक्रिया