समाचारं

हैटोङ्ग सिक्योरिटीज तथा गुओटाई जुनान् इत्येतयोः पुनर्गठनस्य प्रतिक्रिया अभवत् : एतत् परस्परं लाभस्य पूरकत्वेन सहायकं भविष्यति तथा च मूलप्रतिस्पर्धां वर्धयिष्यति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

haitong securities दृश्य चीन डेटा मानचित्र

"इदं पुनर्गठनं प्रथमश्रेणीयाः निवेशबैङ्कस्य निर्माणं त्वरितुं राष्ट्रियरणनीत्याः प्रतिक्रियारूपेण अस्ति। एतत् द्वयोः कम्पनीयोः विकासरणनीतिभिः सह सङ्गतम् अस्ति तथा च उभयपक्षयोः संसाधनं साझां कर्तुं, परस्परं लाभं पूरयितुं, मूलप्रतिस्पर्धां वर्धयितुं, मूलप्रतिस्पर्धां वर्धयितुं, and improve the ability and level of financial services to the real economy , शङ्घाईस्य वित्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिविन्यासस्य अग्रे अनुकूलनं प्रवर्तयितुं तथा च पूंजीबाजारस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्धयितुं च "विलयस्य प्रतिक्रियारूपेण तथा च अधिग्रहण guotai junan securities co., ltd. (अतः "guotai junan", 601211.sh, 02611.hk), haitong securities co., ltd , 06837.hk) अध्यक्षः झोउ जी 11 सितम्बर् दिनाङ्के अवदत्।

५ सितम्बर् दिनाङ्के सायं गुओटाई जुनान्, हैटोङ्ग सिक्योरिटीज इत्येतयोः द्वयोः अपि व्यापारनिलम्बनस्य घोषणा कृता । गुओताई जुनान् इत्यनेन घोषणायाम् उक्तं यत् कम्पनी तथा हैटोङ्ग सिक्योरिटीज इत्यनेन हैटोङ्ग सिक्योरिटीज इत्यस्य सर्वेभ्यः ए-शेयर एक्सचेंज-शेयरधारकेभ्यः ए-शेयरं, सर्वेभ्यः एच्-शेयर-एक्सचेंजेभ्यः एच्-शेयरं निर्गन्तुं च शेयर-विनिमयस्य माध्यमेन हैटोङ्ग-प्रतिभूति-विलयस्य योजना अस्ति तथा च कम्पनीद्वारा अवशोषणस्य योजना अस्ति हैटोङ्ग सिक्योरिटीजस्य शेयरधारकाः तथा च समर्थननिधिं संग्रहयितुं ए शेयर्स् निर्गच्छन्ति। गुओताई जुनान् इत्यनेन दर्शितं यत् अस्मिन् पुनर्गठने ए-शेयरः एच्-शेयरः च सन्ति, येषु अनेके विषयाः जटिलाः प्रक्रियाः च सन्ति । shanghai stock exchange -स्य प्रासंगिकविनियमानाम् अनुसारं व्यापारनिलम्बनं 25 व्यापारदिनात् अधिकं न स्थास्यति इति अपेक्षा अस्ति।

11 सितम्बर् दिनाङ्के आयोजिते 2024 तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य विषये एकः निवेशकः पृष्टवान् यत् गुओटाई जुनान् इत्यनेन अवशोषितं विलयं च कर्तुं योजना कृता हैटोङ्ग सिक्योरिटीज इत्यस्य हैटोंग सिक्योरिटीज इत्यस्य उपरि किं प्रभावः भविष्यति, अस्मिन् विलयस्य आधारेण च के विचाराः सन्ति?

अस्मिन् विषये झोउ जी इत्यनेन उक्तं यत् गुओताई जुनान् इत्यनेन सह एतत् पुनर्गठनं राष्ट्रियरणनीत्याः प्रतिक्रियायै प्रथमश्रेणीयाः निवेशबैङ्कस्य निर्माणं च त्वरितम् अस्ति यत् एतत् द्वयोः कम्पनीयोः विकासरणनीतिभिः सह सङ्गतम् अस्ति तथा च द्वयोः पक्षयोः संसाधनसाझेदारी कर्तुं साहाय्यं करिष्यति , परस्परं लाभं पूरयन्ति, मूलप्रतिस्पर्धां वर्धयन्ति, सुधारयन्ति च वास्तविक अर्थव्यवस्थायाः कृते वित्तीयसेवानां क्षमता स्तरश्च शङ्घाई-नगरस्य वित्तीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां विन्यासं अधिकं अनुकूलितुं साहाय्यं करिष्यति तथा च पूंजीबाजारस्य प्रतिभूति-उद्योगस्य च उच्चगुणवत्तायुक्तविकासं प्रवर्धयिष्यति .

ज्ञातव्यं यत् गुओटाई जुनान् इत्यस्य अध्यक्षः झू जियान् अपि १० सितम्बर् दिनाङ्के आयोजिते अर्धवार्षिकप्रदर्शनसम्मेलने विलयस्य प्रतिक्रियां दत्तवान्। झू जियान इत्यनेन उक्तं यत् एतत् पुनर्गठनं राष्ट्रियरणनीतयः प्रतिक्रियां दातुं प्रथमश्रेणीयाः निवेशबैङ्कस्य निर्माणं च प्रवर्धयितुं विनिर्मितम् अस्ति तथा च एतत् द्वयोः कम्पनीयोः सामरिकविकासदिशाभिः सह सङ्गतम् अस्ति तथा च द्वयोः पक्षयोः परस्परं सामर्थ्यं पूरकं कर्तुं, कोरं वर्धयितुं च सहायकं भविष्यति कार्याणि, तथा च वास्तविक अर्थव्यवस्थायाः कृते वित्तीयसेवानां स्तरं वर्धयिष्यति यत् शङ्घाई इत्यस्य वित्तीयराज्यस्वामित्वयुक्तानां सम्पत्तिविन्यासस्य अधिकं अनुकूलनं करिष्यति प्रतिभूतिउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं योगदानं करोति।

तदनन्तरं विशिष्टसमायोजनयोजनायाः व्यावसायिकनियोजनस्य च विषये झू जियानः अवदत् यत् अस्य पुनर्गठनस्य विशिष्टसहकार्ययोजना द्वयोः पक्षयोः अग्रे हस्ताक्षरितानां लेनदेनदस्तावेजानां अधीनः अस्ति, पुनर्गठनस्य च अद्यापि आवश्यकानि आन्तरिकनिर्णयप्रक्रियाः निर्वहणं अनुमोदनं च कर्तुं आवश्यकता वर्तते सक्षमैः नियामकसंस्थाभिः एतत् औपचारिकरूपेण पश्चात् एव कार्यान्वितुं शक्यते, अद्यापि च अनिश्चितता अस्ति यत् एतत् कार्यान्वितुं शक्यते वा इति ।

गुओटाई जुनान्, हैटोङ्ग सिक्योरिटीज इत्येतौ द्वौ अपि शङ्घाई-राज्यस्य स्वामित्वे स्तः ।

आधिकारिकजालस्थलसूचना दर्शयति यत् गुओटाई जुनान् सिक्योरिटीजस्य स्थापना अगस्त १९९९ तमे वर्षे कैथे सिक्योरिटीजस्य जूनन सिक्योरिटीजस्य च मध्ये विलयस्य, पूंजीवृद्धेः, शेयरविस्तारस्य च माध्यमेन अभवत्, यस्य स्थापना १९९२ तमे वर्षे अभवत् ।अस्य मुख्यालयः शङ्घाईनगरे अस्ति, वर्तमानकाले च शङ्घाई इन्टरनेशनल् ग्रुप् कम्पनी इत्यनेन नियन्त्रितम् अस्ति , लि. गुओताई जुनान् सिक्योरिटीज २०१५ तमे वर्षे ए-शेयरेषु, २०१७ तमे वर्षे एच्-शेयरेषु च सूचीबद्धा आसीत् ।ए+एच्-सूचीकृता कम्पनी अस्ति ।

हैटोङ्ग सिक्योरिटीजस्य स्थापना १९८८ तमे वर्षे बैंक आफ् कम्युनिकेशन् इत्यनेन कृता आसीत्, तस्य मुख्यालयः शङ्घाईनगरे अस्ति सम्प्रति, बृहत्तमः भागधारकः शङ्घाई गुओशेङ्ग (समूह) कम्पनी लिमिटेड् अस्ति हैटोङ्ग सिक्योरिटीजस्य कोऽपि नियन्त्रकः भागधारकः वा वास्तविकः नियन्त्रकः वा नास्ति कम्पनी २००७ तमे वर्षे ए-शेयर-विपण्ये, २०१२ तमे वर्षे एच्-शेयर-विपण्ये च सूचीबद्धा अभवत् ।ए+एच्-सूचीकृता कम्पनी अस्ति ।

२०२३ तमस्य वर्षस्य आँकडागणनानुसारं गुओटाई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः विलयस्य अनन्तरं नूतनसंस्थायाः मूलकम्पन्योः कारणं कुलसम्पत्तयः शुद्धसम्पत्तयः च क्रमशः १.६८ खरब युआन् तथा ३३० अरब युआन् यावत् भविष्यन्ति, ये द्वौ अपि उद्योगे प्रथमस्थाने सन्ति