समाचारं

बीमा-उद्योगस्य कृते "नवदेशस्य दश-लेखाः" प्रकाशिताः, बीमा-संरक्षणस्य, पूंजी-उपयोगस्य च विषये एते नूतनाः विचाराः सन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयस्थायिसमित्या बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये अनेकमतानाम् अध्ययनं कृत्वा परिनियोजनानन्तरं प्रासंगिकविवरणानि आगतानि। अद्य "बीमा-उद्योगस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ता-विकासं च प्रवर्तयितुं राज्यपरिषदः अनेकाः मताः" (अतः परं "मताः" इति उच्यन्ते) प्रकाशिताः, येषु दशविशिष्टमताः सम्मिलिताः, तथा च सूचितं यत् क बीमा उद्योगस्य उच्चगुणवत्तायुक्तविकासरूपरेखा प्रारम्भे २०२९ तमे वर्षे निर्मितं भविष्यति, २०३५ तमे वर्षे च निर्मितं भविष्यति बीमा उद्योगस्य नूतनं परिदृश्यम्।

जनानां आजीविकासंरक्षणस्य दृष्ट्या "मताः" प्रलयबीमासंरक्षणस्य रूपाणि समृद्धयितुं, तृतीयस्तम्भपेन्शनबीमायाः विकासाय, बीमायाः स्वास्थ्यसेवासंरक्षणस्य च स्तरं सुधारयितुम्, समावेशीबीमाव्यवस्थायां सुधारं कर्तुं च प्रस्तावन्ति एकां प्रणालीं निर्मातुं आवश्यकं यस्मिन् आपदाबीमा, पारम्परिकप्रलयपुनर्बीमा, आपदापुनर्बीमा, आपदाबीमा च आपदाबन्धनानां अन्यविशेषजोखिमप्रसारतन्त्राणां च बहुस्तरीयः, पारक्षेत्रीयः आपदानिवारणहानिनिवृत्तिशासनव्यवस्था, तथा च बीमाकम्पनयः अवश्यमेव सक्रियरूपेण चीनीयलक्षणैः सह एकीकृतचिकित्सासेवाप्रतिरूपस्य अन्वेषणं निर्माणं च।

वास्तविक अर्थव्यवस्थायाः सेवायाः दृष्ट्या "मताः" प्रस्तावन्ति यत् अस्माभिः प्रमुखराष्ट्रीयरणनीतिषु प्रमुखक्षेत्रेषु च ध्यानं दातव्यं, प्रौद्योगिकीनवाचारस्य सेवां कर्तुं आधुनिक औद्योगिकव्यवस्थायाः निर्माणं च कर्तव्यं, बीमायाः दीर्घकालीननिवेशलाभान् च पूर्णं क्रीडां दातव्यम् निधिः । विशेषज्ञाः वदन्ति यत् दीर्घकालीनसम्पत्त्याः आवंटनार्थं बीमानिधिः अतीव उपयुक्तः अस्ति अन्तर्राष्ट्रीय-अनुभवस्य अनुसारं अन्तर्राष्ट्रीय-पूञ्जी-बाजारे बीमा-निधिः एव मुख्यः दीर्घकालीन-निधि-स्रोतः अस्ति । २० तमे राष्ट्रियकाङ्ग्रेसप्रतिवेदने २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्याणि बीमानिवेशस्य दिशां दर्शितवन्तः, यत् राष्ट्रियरणनीत्याः आधारेण बीमानिधिनां दीर्घकालीनविनियोगमूल्यं प्रकाशयितुं भवति

२०२९ तमवर्षपर्यन्तं बीमाउद्योगस्य कृते उच्चगुणवत्तायुक्तं विकासरूपरेखां निर्मायताम्

"मतानाम्" प्रथमः लेखः दर्शयति यत् २०२९ तमवर्षपर्यन्तं बीमा-उद्योगस्य कृते उच्चगुणवत्तायुक्तं विकासरूपरेखा प्रारम्भे एव निर्मितं भविष्यति यत्र निरन्तरं विस्तारं कुर्वन् कवरेजः, अधिकाधिकं व्यापकं संरक्षणं, सेवासु निरन्तरं सुधारः, स्थिरं संतुलितं च सम्पत्तिविनियोगं, पर्याप्तं सॉल्वेन्सी च भविष्यति , तथा सुष्ठु प्रभावी शासनं आन्तरिकनियन्त्रणं च। बीमानियामकव्यवस्था अधिका पूर्णा अभवत्, नियामकक्षमतायां प्रभावशीलतायां च महती उन्नतिः अभवत् । २०३५ तमे वर्षे बीमा-उद्योगस्य कृते मूलतः सम्पूर्ण-विपण्य-व्यवस्था, समृद्ध-विविध-उत्पाद-सेवा, वैज्ञानिक-प्रभावी-परिवेक्षणेन, सशक्त-अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः च सह नूतनः परिदृश्यः निर्मितः भविष्यति

"मतैः" इदमपि सूचितं यत् बीमा-उद्योगस्य उच्चगुणवत्ता-विकासस्य मुख्य-अर्थं गभीरतया ग्रहीतुं, सेवा-प्राथमिकता-अवधारणायाः दृढतया स्थापनं, ठोस-आर्थिक-सुरक्षा-जालस्य, सामाजिक-सुरक्षा-जालस्य, आपदायाश्च निर्माणे सहायतां कर्तुं च आवश्यकम् अस्ति निवारणं नियन्त्रणं च जालम्। अस्माभिः कठोरपरिवेक्षणस्य पालनं कर्तव्यम्, पर्यवेक्षणं "कण्टकयुक्तं" तीक्ष्णं च इति सुनिश्चितं कर्तव्यम्, अपवादं विना पर्यवेक्षणस्य पूर्णकवरेजं प्राप्तुं, तथा च, कोऽपि प्रणालीगतजोखिमः नास्ति इति तलरेखायाः दृढतया पालनं कर्तव्यं, अस्माभिः सुधाराणां गभीरीकरणे अडिगः भवितुमर्हति, प्रौद्योगिक्यां च उत्तमं कार्यं कर्तव्यम् वित्तं हरितवित्तं च , समावेशी वित्तं, पेंशनवित्तं, डिजिटलवित्तं च, पञ्च प्रमुखलेखाः, मुक्ततायाः सुरक्षायाश्च समन्वयनं, तथा च वास्तविक अर्थव्यवस्थायाः सेवायां बीमाउद्योगस्य गुणवत्तायां दक्षतायां च सुधारः।

२००६ तमे वर्षे "बीमा-उद्योगस्य सुधारस्य विकासस्य च विषये राज्यपरिषदः अनेकाः मताः" (गुओफा [२००६] क्रमाङ्कः २३) २०१४ तमे वर्षे "आधुनिकबीमायाः विकासस्य त्वरणविषये राज्यपरिषदः अनेकाः मताः" इति निर्गताः सेवा उद्योगः" (गुओफा [2014] सं. 29) जारीकृतः। एतौ दस्तावेजौ बीमा उद्योगेन "दशराष्ट्रीयलेखाः" "नवीनराष्ट्रीयदशलेखाः" इति च गण्यन्ते, येषां प्रचारार्थं महती भूमिका अस्ति बीमा उद्योगस्य विकासः। नूतनेन “दशराष्ट्रीयविनियमेन” विशेषज्ञाः अपेक्षन्ते यत् एतेन बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासः प्रवर्धितः भविष्यति।

"पुराणानां 'राष्ट्रीयदशलेखानां' तुलने नूतनानां 'राष्ट्रीयदशलेखानां' कठोरशब्दानां मूर्तरूपं भवति। कठोरपरिवेक्षणस्य, जोखिमनिवारणस्य च आधारेण वयं जनानां आजीविकायाः ​​रक्षणाय, जनानां सेवां कर्तुं च बीमायाः क्षमतां पूर्णं क्रीडां दातुं शक्नुमः वास्तविक अर्थव्यवस्था, तथा बीमा उद्योगस्य सुधारं उद्घाटनं च गभीरं कर्तुं सततविकासः समन्वितः विकासः च बीमा उद्योगस्य भूमिकां आर्थिकस्थिरीकरणकर्ता सामाजिकः आघातशोषकं च दास्यति," इति विद्यालयस्य प्राध्यापकः वाङ्ग गुओजुनः अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालये बीमा, एसोसिएटेड् प्रेस-पत्रिकायाः ​​संवाददात्रे उक्तम्।

आपदासंरक्षणरूपं समृद्धं कुर्वन्तु, जनानां आजीविकासंरक्षणस्तरं च सुधारयन्तु

"मतानाम्" अनुच्छेदः ६ दर्शयति यत् जनानां आजीविकासंरक्षणस्य सेवायां बीमाउद्योगस्य स्तरं सुधारयितुम् आवश्यकम् अस्ति, यत्र आपदाबीमासंरक्षणस्य रूपाणि समृद्धीकर्तुं, पेन्शनबीमायाः तृतीयस्तम्भस्य सक्रियरूपेण विकासः, बीमास्तरस्य सुधारः च सन्ति तथा स्वास्थ्यसेवासंरक्षणं, समावेशीबीमाव्यवस्थायां सुधारं च।

प्रलयबीमायाः दृष्ट्या केन्द्रीयवित्तविश्वविद्यालये चीनविमाश्मविज्ञानप्रौद्योगिकीप्रयोगशालायाः निदेशकः चेन् हुई एसोसिएटेड् प्रेसतः पत्रकारैः सह अवदत् यत् मम देशे अद्यापि सुदृढा प्राकृतिकविपदप्रबन्धनव्यवस्था न स्थापिता, विशेषतः भूमिका बीमायाः प्रभावीरूपेण न क्रीडितः, तथा च प्रलयबीमासंरक्षणं समृद्धीकर्तुं तत्कालीनावश्यकता वर्तते, बहुस्तरीयस्य आपदाशासनव्यवस्थायाः, अर्थात् बहुस्तरीयप्रलयजोखिमप्रकीर्णनतन्त्रस्य स्थापनायाः रूपेण, एतत् स्थापनां निर्दिशति बहुस्तरीयस्य, पारक्षेत्रीयस्य आपदानिवारणस्य हानिनिवारणस्य च शासनव्यवस्थायाः यस्मिन् विशेषजोखिमप्रकीर्णनतन्त्राणि यथा प्रलयबीमा, पारम्परिकप्रलयपुनर्बीमा, प्रलयबन्धनानि च सन्ति

२०२२ तमे वर्षे उद्योगव्यापी स्वास्थ्यबीमाराशिः २.२३४ खरब युआन्, प्रतिव्यक्तिबीमाराशिः १५८ मिलियनयुआन्, प्रतिव्यक्तिबीमाराशिः प्रतिव्यक्तिप्रयोज्यआयस्य ४३.० गुणा भविष्यति चेन् हुई इत्यस्य मतं यत् स्वास्थ्यबीमायाः वर्तमानविकासस्य कुञ्जी स्वास्थ्यबीमायाः घनत्वं अधिकं वर्धयितुं न भवति, अपितु स्वास्थ्यबीमासेवाप्रतिश्रुतिस्तरं सुधारयितुम् अस्ति बीमाकम्पनीभिः चीनीयलक्षणैः सह एकीकृतचिकित्सासेवाप्रतिरूपस्य सक्रियरूपेण अन्वेषणं निर्माणं च करणीयम् .

बीमानिधिनां दीर्घकालीननिवेशलाभानां पूर्णं क्रीडां कुर्वन्तु तथा च वास्तविक अर्थव्यवस्थायाः सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयन्तु

"मतानाम्" अनुच्छेदः ७ दर्शयति यत् बीमा-उद्योगेन वास्तविक-अर्थव्यवस्थायाः सेवायाः गुणवत्तायां कार्यक्षमतायां च सुधारः करणीयः, प्रमुख-राष्ट्रीय-रणनीतिषु प्रमुखक्षेत्रेषु च ध्यानं दातव्यं, प्रौद्योगिकी-नवीनीकरणस्य सेवां कर्तुं आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणं च कर्तव्यम्, पूर्णं च क्रीडां दातव्यम् बीमानिधिनां दीर्घकालीननिवेशलाभानां कृते।

चेन हुई इत्यनेन उक्तं यत् चीनस्य बीमा-उद्योगेन बीमा-आपूर्तिं अनुकूलितुं, आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणस्य सेवां कर्तुं, क्षेत्रीय-समन्वयित-विकास-रणनीतयः कार्यान्वितुं सहायतां कर्तुं, कठिनतानां विषये उच्चस्तरीय-उद्घाटनं प्रवर्धयितुं च प्रयत्नः करणीयः blockades to improve the quality and efficiency of technological insurance, and focus on "double carbon" "लक्ष्यं हरितबीमाव्यवस्थायां सुधारं कर्तुं, समावेशीबीमासेवासु सुदृढीकरणाय दुर्बललिङ्केषु ध्यानं दत्तुं, पेन्शनबीमायाः विकासं त्वरितुं व्यावहारिकआवश्यकतेषु ध्यानं दातुं च अस्ति , डिजिटलबीमायाः विकासं प्रवर्धयितुं दक्षतायां सुरक्षायां च ध्यानं ददति, तथा च प्रभावीरूपेण "प्रौद्योगिकीबीमा, हरितबीमा, समावेशीबीमा, पेन्शनबीमा, "डिजिटलबीमा" पञ्च प्रमुखलेखाः कुर्वन्ति, चीनशैल्या आधुनिकीकरणे नूतना स्थितिं निर्मातुं क्रमेण बीमासेवानां।

बीमानिधिनां उपयोगस्य दृष्ट्या चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने सूचितं यत् अस्माकं देशः मूलतः २०३५ तमे वर्षे समाजवादी आधुनिकीकरणस्य साक्षात्कारं करिष्यति चेन् हुई इत्यस्य मतं यत् २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्येन क बीमानिवेशस्य कृते नवीनदिशा, अर्थात् बीमानिधिनां दीर्घकालीनभूमिकां प्रकाशयितुं राष्ट्रियरणनीत्यां केन्द्रीकरणं।

"उदाहरणार्थं यदि बीमितस्य आयुः ३० वर्षाणि भवति तर्हि संरक्षणोत्पादस्य अवधिः ३०-५० वर्षाणां परिधिः भवितुम् अर्हति, तथा च देयता-नगद-प्रवाहस्य अवधिः १२-२५ वर्षाणां परिधितः भवितुम् अर्हति, अतः बीमानिधिः आवंटनार्थं अतीव उपयुक्तः भवति long-term assets," chen hui also said. अन्तर्राष्ट्रीयपूञ्जीबाजारे निधिः दीर्घकालीनः मुख्यः स्रोतः अस्ति। अमेरिकीबीमासंस्थाः 10 वर्षाणाम् अधिकपरिपक्वतायाः कोषबन्धनस्य प्रायः आर्धं धारयन्ति।

"सम्पत्त्याः पक्षतः "मताः" सम्पत्तिविनियोगसंरचनायाः अनुकूलनं, पार-बाजार-पार-चक्र-निवेश-प्रबन्धन-क्षमतासु सुधारं, वैश्विक-संपत्ति-विनियोगं विवेकपूर्वकं प्रवर्धयितुं, बीमा-निधिनां दीर्घकालीन-निवेश-लाभान् पूर्ण-क्रीडां दातुं च उल्लेखं कृतवन्तः, वास्तविक रोगी पूंजी करणं, तथा च निवेशं वर्धयन् राष्ट्रियरणनीतिकउद्योगेभ्यः समर्थनं वर्धयति," इति पीडब्ल्यूसी इत्यत्र चीनवित्तीयउद्योगप्रबन्धनपरामर्शसाझेदारः झोउ जिनः अवदत्।