समाचारं

सायंकालस्य घोषणाः丨11 सितम्बरदिनाङ्के एताः घोषणाः रोचकाः सन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रमुखाः उत्पादघटनानि]
रॉक होल्डिङ्ग्स् : कम्पनीयाः वास्तविकनियन्त्रकः आपराधिकप्रवर्तनपरिहारस्य अधीनः आसीत्
रॉक होल्डिङ्ग्स् इत्यनेन घोषितं यत् पुलिस-रिपोर्ट्-अनुसारं सत्यापितं यत् कम्पनीयाः वास्तविकः नियन्त्रकः हान जिओ इत्ययं अवैधनिधिसङ्ग्रहस्य शङ्कायाः ​​कारणेन हैयिन् वेल्थ् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य अन्वेषणस्य कारणेन आपराधिक-जबरदस्ती-उपायानां अधीनः अभवत् अपराधाः । हान जिओ अस्थायीरूपेण कम्पनीयाः अध्यक्षस्य, महाप्रबन्धकस्य, बोर्डसचिवस्य च कर्तव्यं कर्तुं असमर्थः अस्ति, अतः कम्पनीयाः उपाध्यक्षः चेन् क्यू अस्थायीरूपेण अध्यक्षस्य, बोर्डसचिवस्य च कर्तव्यं निर्वहति यतो हि वास्तविकनियन्त्रकस्य कृते कम्पनीयाः सर्वे भागाः न्यायपालिकायाः ​​कृते जमेन स्थापिताः सन्ति, अतः कम्पनी नूतनशासनसंरचनायाः निर्माणार्थं प्रासंगिकसरकारीविभागैः सह सक्रियरूपेण संवादं कुर्वती अस्ति संक्रमणकालस्य कालखण्डे कम्पनी महाप्रबन्धकस्य कर्तव्यं कर्तुं परिचालनसमित्याः निर्माणं करिष्यति तथा च कम्पनीयाः व्यावसायिकविकासस्य विषये संयुक्तरूपेण निर्णयं करिष्यति।
हेकेडा - सूचीविच्छेदनजोखिमचेतावनी हृता अभवत् ततः परं कम्पनीयाः परिचालनस्थितौ महत्त्वपूर्णः परिवर्तनः न अभवत्।
हेकेडा इत्यनेन असामान्य-शेयर-व्यापार-उतार-चढावस्य विषये घोषणा जारीकृता अस्ति यद्यपि कम्पनी नूतनव्यापारवृद्धिबिन्दून् उद्घाटितवती तथापि अद्यापि उद्योगनीतिषु परिवर्तनं, तीव्रविपण्यप्रतिस्पर्धा, वास्तविकसञ्चालनेषु परिचालनप्रबन्धनचुनौत्यं इत्यादीनां बहुविधानाम् अनिश्चितकारकाणां सामना कर्तुं शक्नोति, तथा च व्यावसायिकविकासे किञ्चित् अनिश्चितता अस्ति
डिङ्गक्सिन् संचारः : चेतावनी अवधिः अन्तिमपरिणामः च अद्यापि निश्चितः नास्ति।
dingxin communications इत्यनेन परिवर्तनस्य घोषणा जारीकृता कम्पनी तथा तस्याः सहायककम्पनयः qingdao dingxin communications technology co., ltd. इत्येतयोः कृते china southern power grid co., ltd. 2024. चेतावनी अवधिः तथा अन्तिमपरिणामः अस्थायीरूपेण अनिश्चितः भवति, अतः निवेशकान् निवेशजोखिमेषु ध्यानं दातुं सल्लाहः दत्तः अस्ति।
रोङ्गशेङ्ग पेट्रोकेमिकलः - सऊदी अरामको इत्यनेन सह संयुक्तविकाससम्झौतेः रूपरेखासम्झौते हस्ताक्षरं कृतवान्
रोङ्गशेङ्ग् पेट्रोकेमिकल् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य जनवरी-मासस्य २ दिनाङ्के कम्पनी सऊदी अरब-तैल-कम्पनी ("सऊदी अरामको") इत्यनेन सह "समझौता-ज्ञापनपत्रे" हस्ताक्षरं कृतवती ज्ञापनपत्रे ज्ञायते यत् पक्षद्वयं सऊदी अरामको इत्यस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः जुबैल् रिफाइनिङ्ग एण्ड् केमिकल कम्पनी ("sasref") इत्यस्य इक्विटी इत्यस्य ५०% अधिग्रहणस्य रोङ्गशेङ्ग पेट्रोकेमिकल (अथवा तस्य सम्बद्धपक्षस्य) योजनायाः योजनायाः च चर्चां कुर्वतः सन्ति उत्पादस्य लचीलापनं , जटिलतां गुणवत्तां च सुधारयितुम् विस्तारस्य माध्यमेन उत्पादनक्षमतां वर्धयितुं। तस्मिन् एव काले पक्षद्वयं रोङ्गशेङ्ग पेट्रोकेमिकलस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः निङ्गबो झोङ्गजिन् पेट्रोकेमिकल कम्पनी लिमिटेड् ("झोङ्गजिन् पेट्रोकेमिकल" इति उच्यते) इत्यस्मिन् सऊदी अरामको (अथवा तस्य सम्बद्धपक्षेषु) सम्भाव्यहितस्य विषये अपि चर्चां कुर्वन् अस्ति , पञ्चाशत् प्रतिशतात् (50%) अधिकं न भवति झोंगजिन् पेट्रोकेमिकलस्य विद्यमानानाम् उपकरणानां उन्नयनं विस्तारं च अधिग्रहणं कृत्वा संयुक्तरूपेण विकसितुं। कम्पनी तथा सऊदी अरामको इत्यनेन केषुचित् विषयेषु सहमतिः कृता अस्ति तथा च रियाद्नगरे 11 सितम्बर, 2024 दिनाङ्के "संयुक्तविकाससमझौते" हस्ताक्षरं कृतम् यत् सास्रेफ् निष्पादनस्य कृते आवश्यकानां संयुक्तविकासविस्तारपरियोजनानां नियमनार्थं संयुक्तविकाससमझौतेः संयुक्तरूपेण प्रवर्तयितुं शक्यते गतिविधयः।
डेक्सिन् प्रौद्योगिकी : कम्पनीयाः परिचालनस्थितौ आन्तरिकबाह्यसञ्चालनवातावरणे च अद्यतनकाले कोऽपि प्रमुखः परिवर्तनः न अभवत् ।
एर्लियनबन् डेक्सिन् टेक्नोलॉजी इत्यनेन सायंकाले स्टॉकव्यापारपरिवर्तनानां विषये घोषणा कृता, कम्पनीयाः वर्तमानं उत्पादनं परिचालनं च सामान्यम् अस्ति अपेक्षा अस्ति यत् अल्पकालीनरूपेण परिचालनवातावरणे कोऽपि प्रमुखः परिवर्तनः न भविष्यति। २०२४ तमस्य वर्षस्य प्रथमार्धे यत्र कम्पनी स्थिता अस्ति तस्मिन् नूतने ऊर्जाविपण्ये प्रतिस्पर्धा अद्यापि तीव्रा अस्ति उद्योगे अतिक्षमता, तीव्रप्रतिस्पर्धा इत्यादीनां बहुविधकारकाणां प्रभावेण सह मिलित्वा कम्पनीयाः व्यावसायिकपरिमाणं, आदेशस्य मूल्यं, आदेशस्य मात्रा च सर्वेषां किञ्चित्पर्यन्तं न्यूनता अभवत्, येन लाभस्य मार्जिनं किञ्चित्पर्यन्तं निपीडितम् अस्ति तथा च अस्मिन् क्षयः अभवत् कम्पनीयाः लाभप्रदता। निवेशकानां कृते कार्यप्रदर्शनस्य उतार-चढावस्य जोखिमेषु ध्यानं दातुं सल्लाहः दत्तः अस्ति ।
【पुनर्क्रयणं कुरुत】
wuxi apptec: प्रथमवारं ५२२,३०० भागाः पुनः क्रीतवन्तः
wuxi apptec इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के कम्पनी "२०२४ तमे वर्षे केन्द्रीकृत-बोली-लेनदेनद्वारा कम्पनीयाः ए-शेयरस्य तृतीयपुनर्क्रयणस्य प्रस्तावस्य" समीक्षां कृत्वा अनुमोदनं कृतवती, यत् कम्पनी कम्पनीयाः ए-शेयरस्य पुनर्क्रयणार्थं स्वस्य धनस्य उपयोगं करिष्यति इति सहमतः केन्द्रीकृतबोलीव्यवहारस्य माध्यमेन कम्पनीयाः ए-शेयरक्रयणार्थं कुलपुनर्क्रयणनिधिः rmb 1 अरबं भविष्यति, पुनर्क्रयणमूल्यं rmb 61.02/शेयर (समाहितं) अधिकं न भविष्यति, तथा च पुनर्क्रयणकालः अनुमोदनदिनात् 3 मासाधिकं न भविष्यति संचालकमण्डलेन योजनायाः। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के कम्पनी प्रथमवारं केन्द्रीकृत-बोली-व्यवहारद्वारा शेयर्-पुनर्क्रयणं कार्यान्वितवान् (व्यवहारव्ययम् विहाय)।
चेङ्गुआङ्ग जैवप्रौद्योगिकी : पुनः क्रीतस्य कम्पनी-शेयरस्य अनुपातः ९.०१% यावत् अभवत् ।
चेङ्गुआङ्ग बायोटेक् इत्यनेन घोषितं यत् ९ सितम्बर २०२४ पर्यन्तं कम्पनी समर्पितेन प्रतिभूतिलेखेन केन्द्रीकृतबोलीव्यवहारैः च कम्पनीयाः ४८.००३२ मिलियनं भागं पुनः क्रीतवती, यत्र लेनदेनस्य राशिः ४८० मिलियन आरएमबी (लेनदेनशुल्कं विहाय) अस्ति कम्पनीयाः कुलशेयरपुञ्जस्य ९.०१% कृते । शेयर्-पुनर्क्रयणस्य सर्वाधिकं लेनदेनमूल्यं १४ युआन्/शेयरः, न्यूनतमं लेनदेनमूल्यं च ७.०१ युआन्/शेयरः अस्ति । इदं पुनर्क्रयणं कम्पनीयाः शेयरपुनर्क्रयणयोजनायाः तथा प्रासंगिककायदानानां नियमानाञ्च आवश्यकतानां अनुपालनं करोति ।
शुद्धप्रौद्योगिकी : 30 मिलियन आरएमबी तः 60 मिलियन आरएमबी यावत् शेयर् पुनः क्रयणस्य योजना अस्ति
शुद्धप्रौद्योगिक्याः घोषणा अस्ति यत् कम्पनी इक्विटी प्रोत्साहनस्य कार्यान्वयनार्थं केन्द्रीकृतबोलीव्यवहारद्वारा शेयर्स् पुनः क्रयणस्य योजनां करोति कुलपुनर्क्रयणनिधिः 30 मिलियन युआनतः न्यूनः न भविष्यति तथा च 60 मिलियन युआनतः अधिकं न भविष्यति, तथा च पुनर्क्रयणमूल्यं 29.46 युआन/अधिकं न भविष्यति। संविभागः।
【धारणानां वर्धनं न्यूनीकरणं वा】
रिक्तः : xieli venture capital तथा junshi xieli कम्पनीयां स्वस्य धारणाम् २% अधिकं न न्यूनीकर्तुं योजनां कुर्वन्ति ।
यिंगहुआट् इत्यनेन घोषितं यत् शेयरधारकाः ज़ीएली वेञ्चर् कैपिटलः जुन्शी ज़ीएली च केन्द्रीकृतबोलीविधिना कम्पनीयाः शेयर्स् इत्यस्य धारणां न्यूनीकर्तुं योजनां कुर्वन्ति यत् कुलम् १.१७०३ मिलियनं भागं (अर्थात् कुलशेयरकैपिटलस्य २% अधिकं न), १५ लेनदेनं भवति घोषणायाः तिथ्याः आरभ्य आगामिषु ९० क्रमशः पञ्चाङ्गदिनेषु सम्पन्नम्।
शीन् होङ्गे : शेयरधारकाः कम्पनीयाः ३% अधिकं भागं न न्यूनीकर्तुं योजनां कुर्वन्ति
xinhongye घोषितवान् यत् भागधारकः xianghe yongyuan, यस्य कुल 5.79% भागाः सन्ति, तथा च shanghai longxin, एकत्रितरूपेण कार्यं कुर्वतः व्यक्तिः, केन्द्रीकृतबोलीद्वारा कम्पनीयाः शेयर्स् धारणं न्यूनीकर्तुं योजनां कुर्वन्ति तथा च लेनदेनं अवरुद्ध्य कुलतः अधिकं न भवति ४.०७८१ मिलियनं भागं (कम्पनीयाः कुलशेयरपूञ्जीम् ३%) इत्यस्मात् अधिकम् ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया