समाचारं

उपभोक्तृवस्तूनाम् व्यापारस्य कार्यान्वयनस्य त्वरिततायै राज्येन १५० अरब युआन् धनं विनियोजितम् अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकं कारं क्रीत्वा तस्य मेकअपं कुर्वन्तु!
उपकरणानि क्रीत्वा पुनः पूरयित्वा!
इलेक्ट्रिक बाईकं क्रीत्वा तस्य क्षतिपूर्तिं कुर्वन्तु!
किं पूरणीयम् ? वास्तविकसुवर्णरजतयोः पूरकम्। अधुना उपभोक्तारः कार-फ्रीफ्रिजरेटर्, वाशिंग-यन्त्र-टीवी-वातानुकूलन-कम्प्यूटर-इत्यादीनां क्रयणे न्यूनं धनं व्ययितुं शक्नुवन्ति । अस्मिन् समये राज्येन उपभोक्तृवस्तूनाम् व्यापारस्य उदारतया समर्थनार्थं स्थानीयसरकारेभ्यः प्रत्यक्षतया प्रायः १५० अरब युआन् सुपर-दीर्घकालीनविशेषसरकारीबन्धननिधिः आवंटितः
सर्वेषां स्थानीयजनानाम् सकारात्मकप्रतिक्रिया अभवत्। अधुना बीजिंग, शङ्घाई, ग्वाङ्गडोङ्ग, तियानजिन् इत्यादिषु स्थानेषु विस्तृतनियमाः जारीकृताः तेषु शङ्घाई-नगरेण ४ अरब युआन्-अधिकं धनं समन्वयितं, व्यवस्थापितं च, इतिहासे नूतनं उच्चतमं स्तरं स्थापितं
अस्मिन् समये तत् वस्तुतः उपरितः अधः यावत् कृतम् आसीत् । यदा मार्चमासे पुरातन-नवीननीतिः आरब्धा तदा आरभ्य तस्याः तीव्रता निरन्तरं वर्धते, दस्तावेजस्य शब्दावली च "प्रचारः" इत्यस्मात् "वर्धनसमर्थनम्" इति परिवर्तनं जातम्, यत् उपभोगस्य प्रवर्धनार्थं तीव्रताम्, दृढनिश्चयं च दर्शयति
एकः अन्तः सहस्राणि गृहैः सह सम्बद्धः अस्ति, अपरः स्थूल-अर्थशास्त्रेण सह सम्बद्धः अस्ति उपभोगः चीनस्य आर्थिकवृद्धेः मुख्यं इञ्जिनं जातम् । अस्मिन् वर्षे प्रथमार्धे अन्तिम-उपभोग-व्ययेन आर्थिकवृद्धौ ६०.५% योगदानं दत्तम्, येन सकलराष्ट्रीयउत्पाद-वृद्धिः ३.० प्रतिशताङ्केन अभवत् ।
उपभोगस्य कार्यप्रदर्शनस्य साक्षात् सम्बन्धः अस्ति यत् आर्थिकवृद्धिलक्ष्यं प्राप्तुं शक्यते वा इति । वर्तमान घरेलुप्रभावी माङ्गल्यम् अपर्याप्तम् अस्ति ३० जुलै दिनाङ्के आयोजितायां राजनैतिकब्यूरो-समित्याम् आग्रहः कृतः यत् "आर्थिकनीतीनां ध्यानं जनानां आजीविकायाः ​​लाभाय उपभोगस्य प्रवर्धनाय च अधिकं स्थानान्तरितव्यम्" इति
"अतिरिक्तशक्तिः" अस्याः उपभोक्तृवस्तूनाम् व्यापारनीतेः मुख्यशब्दः अस्ति, यत् समर्थनस्य व्याप्तेः महत्त्वपूर्णविस्तारे अनुदानमानकानां पर्याप्तवृद्धौ च प्रतिबिम्बितम् अस्ति
विस्तारितायाः व्याप्तेः दृष्ट्या, व्यक्तिगतग्राहकानाम् यात्रीकारानाम् प्रतिस्थापनं अद्यतनीकरणं च, पुरातनगृहसाधनानाम् विद्युत्साइकिलानां च व्यापारः, पुरातनगृहानां नवीनीकरणं, पाकशालानां स्नानगृहाणां च नवीनीकरणं, वृद्धावस्थायाः अनुकूलगृहस्य कृते वस्तूनाम् सामग्रीनां च क्रयणं च नवीनीकरणं अनुदानस्य व्याप्तेः अन्तर्भवति।
मानकवर्धनस्य दृष्ट्या कारसहायतायाः तीव्रवृद्धिः अभवत् । तेषु कार-स्क्रैपेज-नवीकरण-अनुदान-मानकानि नूतन-ऊर्जा-यात्रीकार-क्रयणाय १०,००० युआन्, ईंधन-यात्रीकार-क्रयणाय ७,००० युआन् च सन्ति, येन क्रमशः २०,००० युआन्, १५,००० युआन्-पर्यन्तं वर्धते अनेकस्थानेषु प्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य मानकं अपि वर्धितम् अस्ति उदाहरणार्थं शङ्घाई-नगरे शुद्धविद्युत्यात्रीकारानाम् व्यापारार्थं व्यक्तिगतग्राहकानाम् अनुदानस्य मानकं १५,००० युआन् यावत् वर्धितम्, ईंधनयात्रीकारानाम् अनुदानस्य मानकं च १२,००० युआन् यावत् वर्धितम् अस्ति
गृहोपकरणस्य दृष्ट्या अष्टवर्गस्य गृहोपकरणस्य क्रयणं यथा रेफ्रिजरेटरः, धूपपात्रं, दूरदर्शनं, वातानुकूलकं, सङ्गणकं, जलतापकं, गृहचूल्हं, ऊर्जादक्षता वा जलदक्षतामानकानि वा स्तर 2 वा ततः परं वा रेन्ज हुड् च भवितुं शक्नोति enjoy a subsidy of 15% to 20% of the sales price , एकस्य द्रव्यस्य अधिकतमं अनुदानं 2,000 युआन् भवति।
तस्मिन् एव काले स्थानीयसर्वकाराणां समर्थनं भवति यत् ते स्वतन्त्रतया अनुदानं दातव्यानां “8+n” गृहउपकरणानाम् प्रकारान् निर्धारयन्ति। सन्लिहे इत्यनेन अवलोकितं यत् अनेकेषु स्थानेषु "वैकल्पिकक्रियाः" योजिताः, अनुदानस्य प्रकाराः अपि अधिकं विस्तृताः सन्ति केषुचित् स्थानेषु मोबाईलफोनक्रयणार्थं अनुदानं प्रदत्तं भवति ।
उदाहरणार्थं गुआङ्गडोङ्ग-नगरेण उत्पादानाम् त्रयः वर्गाः योजिताः सन्ति : मोबाईल-फोन्, टैब्लेट्, स्मार्ट-परिधान-उपकरणं च मोबाईल-फोनानां कृते अनुदान-मानकं उत्पाद-विक्रय-मूल्येन १०% भवति, यत्र प्रत्येकं अनुदानं टैब्लेट्-इत्यस्य कृते अनुदान-मानकं १,००० युआन्-अधिकं न भवति smart wearable devices is 15% of the product sales price , प्रत्येकस्य द्रव्यस्य अनुदानं 2,000 युआन् अधिकं न भविष्यति। शेन्झेन् इत्यनेन उपभोक्तृ-ड्रोन्, उपभोक्तृ-रोबोट्, 3c-सर्वर्, प्रोजेक्टर्, स्मार्ट-क्रीडा-उपकरणाः (क्रीडा-कैमरा-सहिताः), कॉफी-यन्त्राणि च इत्यादीनि षट्-नवीन-उत्पाद-वर्गाः अनुदानस्य व्याप्ते अपि योजिताः
पुरातनविद्युत्साइकिलानां नूतनानां कृते व्यापारः अपि उड्डीयमानः अस्ति । यथा, शेन्झेन् इत्यनेन नगरे प्रायः २५०,००० विद्युत्साइकिलानां प्रतिस्थापनं प्रवर्तयितुं प्रस्तावितं, तथा च नूतनवाहनानां विक्रयमूल्यस्य २०% आधारेण व्यक्तिगतग्राहकानाम् अनुदानं प्रदातुं, अधिकतमराशिः ८०० युआन्-अधिका न भवति
चीनसूचनासङ्घस्य कार्यकारीनिदेशकः गुओयान् नवीन आर्थिकसंशोधनसंस्थायाः संस्थापकनिदेशकः च झू केली इत्यनेन सान्लिहे इत्यनेन सह साक्षात्कारे उक्तं यत् उपभोक्तृवस्तूनाम् व्यापारनीतेः तीव्रीकरणेन विस्तारेण च अनुदानं सुदृढं जातम्, व्यापकपरिधिं च आच्छादितम् , एवं उपभोक्तृणां व्यापारार्थं प्रभावीरूपेण प्रेरणं प्रत्यक्षतया उपभोक्तृणां क्रयणस्य इच्छां प्रवर्धयिष्यति तथा च उपभोक्तृविपण्यस्य विकासं प्रवर्धयिष्यति।
सेवनं सकारात्मकं लक्षणं दर्शयति। जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे २.७% वर्धितः, यत् पूर्वमासस्य अपेक्षया ०.७ प्रतिशताङ्कं द्रुततरम् अस्ति ।
मालस्य द्वितीयः बृहत्तमः उपभोक्तृत्वेन चीनदेशः उपभोगवृद्धिं प्रवर्धयितुं प्रयतते, यत् न केवलं जनानां आजीविकायाः ​​कल्याणस्य च उन्नयनार्थं साहाय्यं करिष्यति, अपितु चीनीयविदेशीयकम्पनीनां कृते अधिकविकासस्थानं व्यापारस्य अवसरान् च प्रदास्यति।
स्रोतः - संलिहे
प्रतिवेदन/प्रतिक्रिया