समाचारं

मेइटुआन् इत्यस्य आधिकारिकं लाइव प्रसारणं मध्यशरदमहोत्सवस्य सांस्कृतिकपर्यटनस्य उपभोगस्य सज्जतायै झाङ्गजियाजीनगरे प्रवेशं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:35
रेड नेट मोमेंट न्यूज संवाददाता डोंग मिंगकिन् इत्यनेन ज्ञापितम्
११ सितम्बर् दिनाङ्के मेइतुआन् इत्यस्य आधिकारिकं लाइव प्रसारणदलं सुरम्य झाङ्गजियाजी इत्यत्र गत्वा नेत्रयोः आकर्षकं लाइव प्रसारणयात्राम् आरब्धवान् ।
तस्य दिवसस्य अपराह्णे लाइव-प्रसारणस्थानानि झाङ्गजियाजी-राष्ट्रिय-वन-उद्यानस्य आक्सीजन-बार-चतुष्कं, बाओफेङ्ग्-सरोवरस्य क्रूज-जहाजः, हुआङ्गलोङ्ग-गुहा इत्यादिषु मनोरमस्थानेषु स्थितानि आसन् एते प्रतिष्ठिताः आकर्षणस्थानानि असंख्यपर्यटकानाम् ध्यानं आकर्षयन्ति, अस्य लाइवप्रसारणस्य उत्तमपृष्ठभूमिः च भवन्ति । लाइव प्रसारणस्य समये मेइटुआन् अधिकारिणः प्रेक्षकाणां कृते सुविधाजनकं दर्शनीयस्थलटिकटविक्रयसेवाम् आनयन्ति स्म । आगामि-मध्य-शरद-महोत्सवस्य समये सांस्कृतिक-पर्यटन-उपभोगस्य पूर्वमेव सज्जतां कर्तुं प्रेक्षकाः लाइव-प्रसारण-मञ्चस्य माध्यमेन झाङ्गजियाजी-नगरस्य प्रमुख-दृश्य-स्थानानां टिकटं सहजतया क्रेतुं शक्नुवन्ति
झाङ्गजियाजी-नगरं अद्वितीयशिखरशिलाभिः, सुन्दरैः परिदृश्यैः, ताजावायुना च विश्वप्रसिद्धम् अस्ति । झाङ्गजियाजी राष्ट्रियवननिकुञ्जे आक्सीजनबारचतुष्कं जनान् शुद्धवायुः श्वसितुम् अर्हति तथा च प्रकृतेः आकर्षणं अनुभवति; हुआङ्गलोङ्गगुहायाः stalactite परिदृश्यम् अपि अधिकं आकर्षकम् अस्ति जनाः विस्मिताः भवन्ति । इदं आधिकारिकं meituan लाइव प्रसारणं न केवलं दर्शकान् टिकटक्रयणस्य सुविधां प्रदाति, अपितु चक्षुषा सम्पूर्णं देशं विश्वं च प्रति झाङ्गजियाजी इत्यस्य अवश्यं द्रष्टव्यं सौन्दर्यं प्रदर्शयति, मध्यकाले सांस्कृतिकपर्यटनविपण्ये नूतनजीवनशक्तिं प्रविष्टं करोति -शरद महोत्सवः।
मम विश्वासः अस्ति यत् मेइतुआन्-नगरस्य आधिकारिक-सजीव-प्रसारणस्य साहाय्येन झाङ्गजियाजी अधिक-पर्यटकानाम् स्वागतं करिष्यति यत् ते अस्य जादुई-भूमिस्य अद्वितीय-आकर्षणस्य प्रशंसाम् कुर्वन्ति, एकत्र अविस्मरणीयं मध्य-शरद-महोत्सवं च व्यतीतयन्ति |.
प्रतिवेदन/प्रतिक्रिया