समाचारं

विशेषज्ञः - आपत्कालीन उद्धारक्षेत्रे ड्रोन्-यानानां तीव्रगत्या विकासः भवति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ग्वाङ्गझौ, ११ सितम्बर (रिपोर्टरः वाङ्ग जियान) "यूएवी-विमानाः आपत्कालीन-उद्धारस्य क्षेत्रे तीव्रगत्या विकसिताः सन्ति।" the 11th that in the field of low-altitude economy, unmanned aerial vehicles उच्च-उच्चतायां अग्निनिवारणे भौतिकपरिवहनस्य च विमानस्य भूमिका अस्ति
मञ्चस्थलम्। गुआंगझौ ड्रोन् आपत्कालीन उद्धार केन्द्रस्य सौजन्येन चित्रम्
तस्मिन् एव दिने ग्वाङ्गझौनगरे द्वितीयः यूएवी आपत्कालीनबचनाबलनिर्माणविकासमञ्चः "उत्तमस्य कृते प्रौद्योगिकी, सुरक्षायाः रक्षणं" इति आयोजनं कृतम्, यत्र ग्वाङ्गझौ आपत्कालीनप्रबन्धनब्यूरो ली रुन्पेई इत्यस्य उपनिदेशकः याङ्ग जिनकाई, सूचनाप्रणालीनां वरिष्ठाधीक्षकः च एकत्र आगतवान् हाङ्गकाङ्गपुलिसबलविभागः मो जुन्जी, ग्वाङ्गझौ यूएवी आपत्कालीन उद्धारकेन्द्रस्य निदेशकः लिआओ केवेन् इत्यादयः सर्वकारीयप्रतिनिधिभिः उद्योगविशेषज्ञाः च आपत्कालीनबचनाक्षेत्रे यूएवी-इत्यस्य वर्तमान-अनुप्रयोग-स्थितेः भविष्यस्य विकासस्य च चर्चां कृतवन्तः
समाचारानुसारम् अस्मिन् मञ्चे “सामाजिक आपत्कालीनप्रतिक्रियाबलनिर्माणम्” इति विषये विशेषसत्रं “उद्योग-विश्वविद्यालय-अनुसन्धान-अनुप्रयोग”-सहकार्यस्य विषये विशेषसत्रं च भवति १५ उद्योगविशेषज्ञाः आपदानिवारणार्थं यूएवी-दूरसंवेदनस्य अनुप्रयोगः, आपदानिवृत्त्यर्थं राहतं च, यूएवी-अनुप्रयोगसमाधानं, चरसंरचना-यूएवी-इत्यस्य नवीनतम-अनुप्रयोगाः, यूएवी-जल-आपातकालीन-अन्वेषण-बचना-अनुप्रयोगाः, समुद्रीय-यूएवी-जल-आपातकालीन-उद्धार-अनुप्रयोगाः च इत्यादिषु विषयेषु केन्द्रीकृताः , ड्रोन् आपत्कालीन उद्धारस्य अत्याधुनिकविचाराः, अनुप्रयोगक्षेत्रेषु नूतनानां सफलतानां च साझेदारीम् अकरोत्, आपत्कालीन, जनसुरक्षा, अग्निशामक इत्यादिषु अनुप्रयोगक्षेत्रेषु ड्रोन्-उपयोगं लोकप्रियं कृतवान्
मञ्चे लिआओ केवेन् इत्यनेन उक्तं यत् आपत्कालीन-उद्धार-कार्यं कर्तुं ड्रोन्-यानानां महती भूमिका वर्धमाना अस्ति । प्राकृतिकविपदानां कारणेन परिपथभङ्गस्य सन्दर्भे ड्रोन्-यानानि मार्ग-बाधां अतिक्रम्य आपदाक्षेत्रे प्रथम-हस्त-स्थितिं पुनः आनेतुं शक्नुवन्ति आपत्कालीनसञ्चारसेवाः सामग्रीवितरणं च आपदाक्षेत्रेषु प्रदातुं संचारसाधनं उपकरणं च।
लियाओ केवेन् इत्यनेन प्रकटितं यत् भविष्ये अतिउच्चभवनेषु अग्निनिवारणे ड्रोन्-यानानि महत्त्वपूर्णां भूमिकां निर्वहन्ति इति अग्निशामकयन्त्राणि वहन्तः ड्रोन्-यानानि विकसितानि सन्ति, ये अग्नि-निवारयितुं १०० मीटर्-उपरि भवनेषु उड्डीय गन्तुं शक्नुवन्ति।
उच्च-उच्चतायां अग्निनिवारणस्य अतिरिक्तं ड्रोन्-यानानि उच्च-उच्चभवनानां काच-पर्देभित्तिषु अपि निरीक्षणं कर्तुं शक्नुवन्ति ।
"मम देशे शेन्झेन्, ग्वाङ्गझौ इत्यादिषु बृहत्नगरेषु बहवः उच्चैः भवनानि सन्ति, उच्चैः भवनानां काचपर्देभित्तिषु निरीक्षणं च अतीव महत्त्वपूर्णम् अस्ति, याङ्ग जिन्कै इत्यनेन उक्तं यत् ड्रोन् उच्चैः काचपर्दानां भित्तिषु निरीक्षणं कर्तुं शक्नोति -भवनानि उत्थापयन्ति, कालान्तरे गुप्तसंकटान् आविष्करोति, काचपर्दानां भित्तिषु च विकृतिकारणात् पतनं निवारयन्तु .
तदतिरिक्तं सभायां उपस्थिताः विशेषज्ञाः अपि अवदन् यत् गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-बे-क्षेत्रं ड्रोन्-उद्योगस्य विकासाय अतीव उपयुक्तम् अस्ति लिआओ केवेन् इत्यनेन उक्तं यत् ग्रेटर बे एरिया इत्यस्मिन् सम्पूर्णा इलेक्ट्रॉनिकसूचना उद्योगशृङ्खला अस्ति तथा च इलेक्ट्रॉनिकसूचनाक्षेत्रे बहुसंख्याकाः हार्डवेयर-इञ्जिनीयराः सॉफ्टवेयर-इञ्जिनीयराः च सन्ति, यत् एकस्मिन् समये ड्रोन्-प्रौद्योगिक्याः अनुसन्धानाय विकासाय च अतीव सहायकं भवति ग्रेटर बे एरिया प्रदातुं शक्नोति अनुप्रयोगः अनेकानि अनुप्रयोगपरिदृश्यानि पश्यति।
सूचना अस्ति यत् अस्य मञ्चस्य आतिथ्यं गुआंगझौ यूएवी आपत्कालीन उद्धारकेन्द्रेण भवति तथा च गुआंगझौ चेङ्ग्झी बुद्धिमान् मशीन प्रौद्योगिकी कम्पनी लिमिटेड् द्वारा आयोजितम् अस्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया