समाचारं

गायिका जियांग हुई स्वस्य पुनरागमनस्य घोषणां करोति! सः ९ वर्षपूर्वं निवृत्तेः पृष्ठतः सत्यं प्रकाशितवान् तथा च "बहुवारं जीवनमरणस्थितीनां सामनां कृतवान्"! जे चौ, लीहोम वाङ्ग च वदतः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर् दिनाङ्के प्रसिद्धा गायिका जियाङ्ग हुई इत्यनेन आधिकारिकतया स्वस्य पुनरागमनस्य घोषणां कृत्वा वक्तव्यं प्रकाशितम्, तथा च २०१५ तमे वर्षे निवृत्तं भवितुं कारणं कर्करोगेण इति उक्तम्

जियांग् हुई इत्यनेन वक्तव्ये उक्तं यत् सा २०१५ तमस्य वर्षस्य संगीतसङ्गीतस्य पूर्वसंध्यायां स्वशरीरे केचन परिवर्तनानि अवलोकितवती, अतः सा दलं वा प्रशंसकान् चिन्तां कर्तुं न इच्छति स्म, अतः सा तस्य नियन्त्रणार्थं औषधं गृहीतवती । आशीर्वादः" सर्वेषां स्वस्य च आशीर्वादं दातुं। .प्रथमं जियाङ्ग हुई इत्यनेन चिन्तितम् आसीत् यत् किञ्चित्कालं यावत् विश्रामं कृत्वा तस्याः शरीरं सुस्थं भविष्यति, परन्तु तस्याः शारीरिकदशा यथा अपेक्षितं तथा नासीत् "शल्यक्रियायाः समये पुनः पुनः रसायनचिकित्सायाः च समये सा बहुवारं जीवन-मरण-स्थितीनां सामनां कृतवती, यत्र फुफ्फुसस्य एम्बोलिज्मः अपि आसीत् , massive bleeding, etc." तस्याः बहुमूल्यः स्वरः अपि प्रभावितः आसीत्। प्रभावितः, कर्कशः, वक्तुं असमर्थः।इदानीं यदा जियाङ्ग हुई इत्यस्याः स्वास्थ्यं सुधरितम् अस्ति तदा सा अपि घोषितवती यत् सा अक्टोबर् ५ दिनाङ्के ताइपे एरिना इत्यत्र मञ्चे प्रदर्शनं करिष्यति।

जियांग हुई, यस्य वास्तविकं नाम जियांग शुहुई अस्ति, सः मूलतः झाङ्गझौ, फुजियान्-नगरस्य अस्ति, जियांग् हुई इत्यस्य पिता बाल्यकालात् एव स्वपित्रा प्रभाविता आसीत्, अनेकेषां कठपुतलीगीतानां च सम्पर्कं कृतवती । यदा जियांग् हुई ८ वर्षीयः आसीत् तदा सा तस्याः अनुजभगिन्या जियाङ्ग शुना इत्यनेन सह ताइपे-भोजनागारेषु गायति स्म यतः ते एतावन्तः दुःखदप्रेमगीतानि गायन्ति स्म, तस्मात् भगिन्यौ "कटुभगिन्यौ" इति उच्यते स्म । १९८४ तमे वर्षे होक्कीएन् एल्बम् "विदाई तट" इत्यस्य विमोचनानन्तरं सः लोकप्रियः अभवत्, २०११ तमस्य वर्षस्य एप्रिलमासे सः मुख्यभूमिचीनदेशे प्रथमं एकलसङ्गीतसमारोहं "डिंग्क्सिन् जुक्सियन जियाङ्ग हुई" इति शङ्घाई-मञ्चे आयोजितवान् २०११ तमे वर्षे शाङ्घाईनगरे पदार्पणं कृतवान् । ". "परिवारस्य राज्ञी", "i wanted to marry at that time", "fly away" इत्यादयः तस्य प्रतिनिधिकृतयः सन्ति ।

२०१५ तमे वर्षे २५ "आशीर्वादः" भ्रमणसङ्गीतसमारोहान् कृत्वा जियाङ्ग हुई फेङ्गमाई निवृत्तः भूत्वा सङ्गीतक्षेत्रस्य विदां कृतवान् फेङ्गमाई इत्यस्य संगीतसङ्गीतेन प्रदर्शनस्य उन्मादः उत्पन्नः, एकदा टिकटं प्राप्तुं कठिनम् आसीत् सेवानिवृत्तेः घोषणां कृत्वा जियांग् हुई दुर्लभतया एव सार्वजनिकरूपेण दृश्यते, तथा च यदा कदा प्रशंसकैः सह संवादं कर्तुं सामाजिकमञ्चेषु अद्यतनविकासान् साझां करोति ।

अधुना जियाङ्ग हुई इत्यनेन स्वस्य पुनरागमनस्य घोषणा कृता अस्ति, अक्टोबर् ५ दिनाङ्के ताइपे-अखाडौ प्रदर्शनं करिष्यति च सा शोचति स्म यत् "जीवनं लघु अस्ति, क्षणं गृहीत्वा स्वयमेव भवन्तु" इति ।

जियांग् हुई इत्यनेन मुक्तपत्रं प्रकाशितस्य अनन्तरं भ्रातृत्वेन तस्याः समीपस्थः जयचौ कम्पनीद्वारा प्रतिवदति स्म यत् सः पूर्वं जियांग् हुई इत्यस्य रोगस्य विषये जानाति स्म, "मम द्वितीयभगिन्याः (जियाङ्ग हुई) सुरक्षां स्वास्थ्यं च कामये! सुखी भवन्तु" इति प्रतिदिनं तां पुनः द्रष्टुं प्रतीक्षामि।" भवतः स्वाभाविकं गायनस्वरं दर्शयतु!”

तस्याः संगीतसङ्गीतसमारोहे अतिथिः आसीत् वाङ्ग लीहोम् अपि अवदत् यत् "मम द्वितीयभगिन्याः स्वस्थतायाः शुभसमाचारं श्रुत्वा अहं बहु प्रसन्नः अस्मि! आशासे भविष्ये मम द्वितीया भगिनी प्रतिदिनं स्वास्थ्येन सुखेन च परिपूर्णा भविष्यति, तथा च प्रकाशं प्रतिभां च विकीर्णं कुर्वन्तु।

प्रतिबन्धिता फेई युकिङ्ग् इत्यनेन स्वस्य एजेण्टस्य माध्यमेन मीडिया-माध्यमेभ्यः प्रतिक्रिया दत्ता यत् "मया ज्ञातः जियाङ्ग हुई अतीव बलिष्ठः व्यक्तिः अस्ति, सा च स्वस्य दृढ-इच्छया सर्वाणि कष्टानि अतिक्रान्तवती । इतः परं तस्याः सुचारु-यात्रायाः कामना करोमि!

साभारः जिमु न्यूज व्यापक

प्रतिवेदन/प्रतिक्रिया