समाचारं

अमेरिकी-समूहाः मिश्रितरूपेण उद्घाटिताः, ट्रम्प-संकल्पना-समूहाः सामान्यतया न्यूनाः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com financial news 11 सितम्बर् दिनाङ्के अमेरिकी-समूहः मिश्रितपरिणामेन उद्घाटितः, यत्र dow jones industrial average 0.33%, nasdaq composite index 0.21%, s&p 500 index 0.04% च पतितः

ट्रम्पस्य अवधारणायाः स्टॉक्स् सामान्यतया पतितः, ट्रम्प मीडिया टेक्नोलॉजी ग्रुप् १५% अधिकं पतितः, फुन्वेर् इत्यस्य प्रायः ८% न्यूनता अभवत् मतदानेन ज्ञातं यत् ६३% प्रेक्षकाणां मतं यत् हैरिस् प्रथमे वादविवादे विजयी अभवत् ।

गेम-विक्रेता गेमस्टॉप् १०% अधिकं न्यूनीभूतः, q2 राजस्वं वर्षे वर्षे ३१% न्यूनीकृत्य ७९८ मिलियन अमेरिकी-डॉलर् यावत् अभवत्, तथा च भण्डार-बन्दीकरणस्य मूल्याङ्कनं कुर्वन् अस्ति ।

कम्पनी वार्ता

[सैमसंग इलेक्ट्रॉनिक्स इत्यस्य योजना अस्ति यत् केषुचित् विभागेषु विदेशेषु कर्मचारिणां ३०% यावत् कटौतीं कर्तुं योजना अस्ति]।

स्रोतांशानाम् उद्धृत्य मीडिया-समाचार-पत्राणां अनुसारं सैमसंग-इलेक्ट्रॉनिक्स-कम्पनी केषुचित् विभागेषु विदेशेषु स्थितानां कर्मचारिणां ३०% यावत् न्यूनीकरणं करिष्यति । वर्षस्य अन्ते यावत् एषा योजना कार्यान्विता भविष्यति, अमेरिका, यूरोप, एशिया, आफ्रिका च देशेषु कार्याणि प्रभावितं करिष्यति इति एकः जनः अवदत्। विषये परिचितौ जनासु द्वौ अवदन् यत् सैमसंग-संस्थायाः विश्वस्य सहायककम्पनीभ्यः विक्रय-विपणन-कर्मचारिणां प्रायः १५%, प्रशासनिक-कर्मचारिणां च ३०% पर्यन्तं न्यूनीकरणं कर्तुं आह।

[निप्पोन् इस्पातस्य उपाध्यक्षः अमेरिकी इस्पातस्य अधिग्रहणस्य रक्षणार्थं लॉबिंग् कर्तुं अमेरिकादेशं गतः इति प्रकाशितम्] ।

स्रोतांसि उद्धृत्य मीडिया-माध्यमेन उक्तं यत् यथा यथा यू.एस.स्टील-अधिग्रहणं वर्धमान-प्रतिरोधस्य सामनां करोति तथा निप्पोन्-स्टील्-संस्थायाः एकं वरिष्ठं कार्यकारीं वाशिङ्गटन-नगरं प्रेषितवान् यत् सः संकटग्रस्तं सौदान्तं रक्षितुं प्रयतते।

निप्पोन् स्टील् इत्यनेन गतवर्षस्य डिसेम्बरमासे घोषितं यत् यू.एस. अमेरिकादेशे अस्य सौदास्य घोरविरोधः अभवत्, गतवर्षात् आरभ्य अमेरिकादेशे विदेशीयनिवेशसमित्या (cfius) अन्वेषणं क्रियते। गतसप्ताहे मीडिया-सञ्चारमाध्यमेषु अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्ययं सौदान् अवरुद्ध्य सज्जः इति सूचितम् ।

विषये परिचितजनानाम् अनुसारं निप्पोन् स्टीलस्य उपराष्ट्रपतिः हिरोशी मोरी बुधवासरे स्थानीयसमये वाशिङ्गटननगरे cfius कार्ये सम्बद्धैः अनेकैः अमेरिकी-उपमन्त्रिमण्डलसचिवैः सह मिलितुं निश्चितः अस्ति। ताकाहिरो मोरी अमेरिकी इस्पातस्य अधिग्रहणस्य प्रमुखः वार्ताकारः अपि आसीत् ।

[unicredit ceo commerzbank प्रबन्धनस्य सम्पर्कं कृत्वा विलयवार्तायां भागं ग्रहीतुं आमन्त्रितः इति कथ्यते]।

स्रोतांशस्य उद्धृत्य मीडिया-समाचारस्य अनुसारं यूनिक्रेडिट्-सङ्घस्य मुख्यकार्यकारी आन्द्रिया ऑर्सेल् इत्यनेन कॉमर्ज्बैङ्कस्य प्रबन्धनस्य समीपं गत्वा विलयवार्तालापस्य अन्वेषणार्थं आमन्त्रणं कृतम् अस्ति । अद्य पश्चात् बोर्डस्य सभा भविष्यति इति कॉमर्ज्बैङ्कस्य प्रवक्ता अवदत् यत् अस्मिन् विषये चर्चा भविष्यति।

[एजेन्सी: iphone 16 श्रृङ्खलायाः वैश्विकं प्रेषणं २०२४ तमे वर्षे ७३ मिलियन यूनिट् यावत् भवितुं शक्नोति] ।

मार्केट रिसर्च फर्म techinsights इत्यस्य विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् एप्पल् इत्यस्य iphone 16 श्रृङ्खलायाः प्रेषणं तस्य पूर्ववर्तीनां कृते अधिकं भविष्यति, यतः २०२४ तमे वर्षे वैश्विकं प्रेषणं ७३ मिलियन यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति iphone 16 pro max इति iphone 16 श्रृङ्खलायाः सर्वाधिकं विक्रयणं भवति इति अपेक्षा अस्ति, यस्य कुलविक्रयस्य ३५% भागः भवति ।