समाचारं

लिथियमकार्बोनेट् "दीर्घप्रतीक्षितः उछालः" अस्ति, catl यिचुन् लिथियम कार्बोनेट् उत्पादनव्यवस्थां समायोजयितुं योजनां करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे मार्केट्-अफवाः सन्ति यत् catl (300750.sz) इत्यनेन जियांग्सी-प्रान्तस्य यिचुन्-नगरे लेपिडोलाइट्-लाभं स्थगितम् भविष्यति, त्रयः अपि प्रगलनकाराः प्रायः एकसप्ताहं यावत् स्थगिताः भविष्यन्ति, येन ५,००० टन-अधिकस्य मासिक-उत्पादनं प्रभावितं भविष्यति अस्मिन् विषये catl इत्यनेन एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे उक्तं यत् हाले लिथियमकार्बोनेट् मार्केट् इत्यस्य स्थितिः आधारीकृत्य कम्पनी यिचुन् इत्यत्र लिथियम कार्बोनेट् इत्यस्य उत्पादनव्यवस्थां समायोजयितुं योजनां करोति।

अस्मिन् विषये परिचितः अन्यः व्यक्तिः फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे अवदत् यत् -निङ्गडे टाइम्स् इत्यनेन अद्यापि तस्य निवारणार्थं किमपि उपायं न कृतम्, अग्रे संचारस्य समन्वयस्य च अनन्तरं तस्य निर्धारणस्य आवश्यकता वर्तते।. तियान्यान्चा दर्शयति यत् इक्विटीसंरचनातः यिचुन् टाइम्स् न्यू एनर्जी माइनिंग कम्पनी लिमिटेड्, या मुख्यतया खननस्य उत्तरदायी अस्ति, तस्याः स्वामित्वं यिचुन् टाइम्स् न्यू एनर्जी रिसोर्सेज कम्पनी लिमिटेड् इत्यस्य अस्ति, यत् निङ्गडे टाइम्स् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति, तथा च... yichun mining co., ltd. प्रत्येकं 65% तथा 35% भागं धारयति, yichun mining co., ltd. yichun राज्यस्वामित्वस्य सम्पत्ति पर्यवेक्षणं प्रशासनायोगस्य च सहायककम्पनी अस्ति।

उपर्युक्ताः जनाः अस्य विषये परिचिताः अवदन् यत् catl इत्यनेन अस्मिन् समये उत्पादनं स्थगयितुं चयनं कृतम्, एकतः तेषां अवगमनानुसारं catl (अस्याः परियोजनायाः उत्पादाः) नगदव्ययः इति कारणेन भवितुम् अर्हति ) प्रायः ९०,००० युआन्/टन अस्ति, परियोजनानिवेशः च अतीव विशालः अस्ति नियतनिवेशस्य अवमूल्यनं सहितं सम्पूर्णव्ययः अधिकः भवति । शङ्घाई इस्पातसङ्घस्य आँकडानि दर्शयन्ति यत् अद्य बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-मूल्ये पूर्वदिनात् १,००० युआन्-मूल्येन वृद्धिः अभवत्, यत्र औसतमूल्यं ७३,५०० युआन्/टन इति ज्ञातम्

ज़िन्चेन् इन्फॉर्मेशन इत्यस्य वरिष्ठः शोधकः झाङ्ग जिन्हुई इत्यनेन एसोसिएटेड् प्रेस इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् उत्पादनस्य निलम्बनं मुख्यतया व्ययस्य विषयेषु अस्ति . अधिकांशखानानां हानिकारकस्थितिः अस्थायित्वं भवति, भविष्ये च उचितलाभानां पुनरागमनं अपरिहार्यं भवति ।

निङ्गडे टाइम्स् खनिजप्रक्रियासंस्थानस्य उत्पादनस्य निलम्बनस्य अफवाः विषये लोङ्गपैन् टेक्नोलॉजी (६०३९०६.एसएच) इत्यस्य एकः प्रासंगिकः व्यक्तिः एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे अवदत् यत्, "समग्ररूपेण अस्माकं सूचीकृतकम्पन्योः कृते अपि एषा साधु वस्तु अस्ति। यदि लिथियमकार्बोनेट् इत्यस्य मूल्यं वर्धते तर्हि लिथियम आयरन फॉस्फेट् इत्यस्य मूल्यं न न्यूनीभवति "इदं ज्ञातं यत् यिचुन् लॉन्गपैन् टाइम्स् क्रमशः ३०% तथा लॉन्गपैन् टेक्नोलॉजी इत्येतयोः स्वामित्वे अस्ति। एषा लिथियमस्य मुख्यकम्पनी अस्ति।" carbonate project संयुक्तरूपेण longpan technology and ningde times इत्यनेन निर्मितवती तस्मात् पूर्वं मेमासे कम्पनीयाः प्रतिभूतिविभागस्य सूत्रैः फाइनेन्शियल एसोसिएटेड् प्रेसतः पत्रकारैः उक्तं यत् परियोजनायाः खनिजसंसाधनानाम् आपूर्तिः फेङ्गक्सिन् काउण्टी इत्यस्मिन् catl इत्यस्य jianxiawo खननक्षेत्रेण स्थिररूपेण भवति।

“पूर्वखानानि सर्वाणि तेषां आपूर्तिः कृता आसीत्, गतरात्रौ (उत्पादनस्य निलम्बनस्य) वार्ता अपि बहिः आगता ।अद्यत्वे अपि अस्माकं कारखाना सामान्यतया प्रचलति. "पूर्वोक्तः लॉन्गपैन् टेक्नोलॉजी कम्पनी व्यक्तिः अवदत्।"

सम्प्रति यिचुन् लॉन्गपैन् टाइम्स् इत्यनेन प्रायः ३०,००० टन वार्षिकोत्पादनक्षमतायुक्ताः ४ उत्पादनपङ्क्तयः निर्मिताः, ये सर्वे पूर्णोत्पादने सन्ति "यदि सः (निङ्गडे) खननं न करोति तर्हि वयं केचन वैकल्पिकस्रोताः अपि प्राप्नुमः। यदि न, तर्हि।" we may वयं अस्थायीरूपेण किञ्चित् परिपालनं सुधारणं च कुर्मः" इति उपर्युक्तकम्पनीतः व्यक्तिः अवदत्।

"catl yichun lithium mine has suspended production" इति वार्तायां उत्तेजितस्य अस्य उत्पादननिलम्बनस्य प्रभावात् न्याय्यं चेत्, लिथियमकार्बोनेट् वायदाः, हाजिरमूल्यानि च द्वयोः अपि वृद्धिः अभवत् अद्यतनस्य मुख्यवायदा अनुबन्धः lc2411 सत्रस्य कालखण्डे 9% अधिकं वर्धितः, शङ्घाई इस्पातसङ्घस्य आँकडानि दर्शयन्ति यत् बैटरी-श्रेणीयाः लिथियमकार्बोनेटस्य मूल्यं पूर्वदिनात् 1,000 युआन् वर्धितम्। लॉन्ग्झोङ्ग् सूचनादत्तांशैः ज्ञायते यत् अगस्तमासे बैटरी-स्तरीयस्य लिथियमकार्बोनेट् इत्यस्य मुख्यधारामूल्यं ७७,००० युआन्/टन आसीत्, यत् पूर्वमासस्य तुलने १२.५% न्यूनम् अस्ति

गौणबाजारः हिंसकरूपेण प्रतिक्रियां दत्तवान्, यत्र लिथियमखननक्षेत्रे बहुप्रतीक्षितः उदयः अभवत् "लिथियम-उद्योगस्य द्वौ नायकौ" तियानकी लिथियम-उद्योगः (002466.sz) तथा च गन्फेङ्ग-लिथियम-उद्योगः (002460.sz) द्वौ अपि स्वस्य दैनिकसीमाम् आहतवन्तौ, । तथा जिन्युआन् शेयर्स् (000546.sz) दैनिकसीमायां चाइना माइनिंग रिसोर्सेज (002738.sz), रोङ्गजी शेयर्स् (002192.sz) तथा योङ्गक्सिङ्ग मटेरियल्स् (002756.sz) इत्येतयोः सर्वयोः 6% अधिकं बन्दः अभवत्।

उद्योगे केचन जनाः अवदन् यत् यदि आपूर्तिः न्यूनीभवति, माङ्गल्यं च अपरिवर्तितं भवति तर्हि मूल्यानि अवश्यमेव वर्धयिष्यन्ति, परन्तु पश्चात् कियत् वर्धन्ते इति वक्तुं कठिनम्। वर्तमान समये लिथियमकार्बोनेट् उद्योगे आपूर्ति अधिशेषः निरन्तरं वर्तते, परन्तु विदेशेषु नवीन ऊर्जावाहनानां माङ्गलिका अपेक्षितापेक्षया न्यूना अस्ति।

यिचुन्-नगरे catl-संस्थायाः विन्यासात् न्याय्यं चेत्, २०२२ तमे वर्षे ganxiawo खननक्षेत्रस्य अन्वेषण-अधिकारं प्राप्त्वा catl-इत्यनेन अन्यैः कम्पनीभिः सह अपि "दृढतया मिलित्वा" yichun-नगरे स्वस्य विन्यासः वर्धितः केवलं वर्षद्वये catl इत्यनेन yongxing materials इत्यस्य अन्तर्गतं jiuling lithium industry, zhicun lithium industry, yongxing new energy इत्यादिभिः सह संयुक्त उद्यमाः स्थापिताः सन्ति ) यिचुन्-नगरे अपस्ट्रीम-लिथियम-बैटरी-नियोजनस्य योजनां करोति ।

सार्वजनिकप्रकाशनानाम् अनुसारं निङ्ग्डे टाइम्स् इत्यस्य सहायकसंस्थायाः फेङ्गक्सिन् टाइम्स् चीनीमिश्रितपाषाणव्यापकप्रयोगपरियोजनायाः (लिथियमयुक्तस्य) सान्द्रीकरणपरियोजनायाः कच्चा अयस्कप्रसंस्करणक्षमता प्रतिवर्षं ३३ मिलियनटन अस्ति गलनस्य अन्ते निङ्गडे टाइम्स् इत्यनेन सम्प्रति लॉन्गपैन् टाइम्स् ४०,००० टन/वर्षं (३०,००० टन/वर्षं निवेशः कृतः इति सूचना अस्ति), फेङ्गक्सिन् टाइम्स् ३०,००० टन/वर्षं, तियान्यी लिथियम इण्डस्ट्री २५,००० टन/वर्षं च सन्ति .

वस्तुतः यिचुन् लिथियमखाने उत्पादनस्य निलम्बनस्य वार्ता बहुकालात् घोषिता अस्ति । अस्मिन् वर्षे आरम्भे एव केचन माध्यमाः अवदन् यत् यतः लिथियमकार्बोनेट् इत्यस्य मूल्यं अधिकांशकम्पनीनां व्ययरेखां प्रविष्टवान् अस्ति, तस्मात् यिचुन्-नगरे लिथियम-सम्बद्धानां बहूनां कम्पनीनां उत्पादनं स्थगितम्, तथा च ये कम्पनयः अद्यापि व्यापाराय उद्घाटिताः सन्ति उत्पादनक्षमतायां अपि अनिवार्यतया महती न्यूनता अभवत् । वर्षस्य आरम्भे प्रायः एकलक्ष युआन्/टन मूल्यस्य तुलने अस्मिन् वर्षे बैटरी-स्तरीयस्य लिथियमकार्बोनेट् इत्यस्य मूल्यं प्रायः २५% न्यूनीकृतम् अस्ति ।