समाचारं

लियू गुओझोङ्गः आन्तरिकमङ्गोलियादेशे शोधं कृतवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, होहोट्, सितम्बर ११ दिनाङ्कः सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः राज्यपरिषदः उपप्रधानमन्त्री च लियू गुओझोङ्गः १० दिनाङ्कात् ११ दिनाङ्कपर्यन्तं आन्तरिकमङ्गोलियादेशस्य भ्रमणं कृतवान्। सः महासचिवस्य शी जिनपिङ्गस्य "कृषिः, ग्रामीणक्षेत्राणि, कृषकाः च" इति विषये महत्त्वपूर्णप्रदर्शनानां सम्यक् अध्ययनं कार्यान्वयनञ्च कर्तुं आवश्यकतायाः उपरि बलं दत्तवान्, तथा च दलस्य केन्द्रीयसमितेः राज्यपरिषदः च तैनातीयाः अनुरूपं शरदऋतुधान्येषु अन्येषु कृषिषु च ध्यानं निरन्तरं दातुं प्रवृत्तः उत्पादनं, तथा गुणवत्तां कार्यक्षमतां च सुधारयितुम् औद्योगिकं रोजगारसहायतां च ठोसरूपेण प्रवर्धयन्ति।

लियू गुओझोङ्गः होहोट्-नगरस्य तुमुट्-वाम-बैनरस्य, वुचुआन्-मण्डलस्य, सैहान-मण्डलस्य च भ्रमणं कृत्वा मक्का-आदि-शरद-धान्यानां वृद्धेः निरीक्षणं कृतवान्, अनाजस्य उपजस्य सुधारस्य, उच्च-स्तरीय-कृषिभूमि-निर्माणस्य, बीज-उद्योगस्य पुनरुत्थानस्य च विषये ज्ञातवान् सः बोधितवान् यत् अधुना देशे सर्वत्र बृहत्-प्रमाणेन शरद-फसल-फलनस्य एकमासात् अपि न्यूनः अस्ति, अस्माभिः सर्वदा आपदाभिः सह युद्धं कृत्वा बम्पर-फसलं जितुम्, उत्पादनस्य स्थिरीकरणाय, वर्धनाय च विविधान् उपायान् कार्यान्वितुं, आपदां च सुदृढं कर्तव्यम् | निगरानी, ​​पूर्वचेतावनी तथा निवारणं प्रतिक्रिया च बम्पर शरदस्य फसलं सुनिश्चितं कर्तुं। धान्यविपण्ये आपूर्ति-माङ्ग-स्थितेः विश्लेषणं सुदृढं कर्तुं, यथाशीघ्रं क्रय-भण्डारण-नीति-योजनानां अध्ययनं, निर्माणं च, उत्पादन-आयस्य च वृद्धिं प्राप्तुं, धान्य-वृद्ध्यर्थं कृषकाणां उत्साहस्य रक्षणं च आवश्यकम् |. शरद-शीतकाल-रोपण-कार्यस्य समग्र-योजना, बीजानां, कृषि-सामग्री-आदीनां सज्जता च करणीयम् । अस्माभिः व्यापकधान्यनिर्माणक्षमतासुधारं कर्तुं, उच्चगुणवत्तायुक्तेन उच्चस्तरीयकृषिभूमिनिर्माणं प्रवर्धयितुं, धनस्य सख्तीपूर्वकं निरीक्षणं कर्तुं, संचालनप्रबन्धनतन्त्रेषु सुधारं कर्तुं, जलस्य उर्वरकसंरक्षणस्य च उत्तमप्रवर्धनार्थं सूचनाप्रौद्योगिकी इत्यादीनां उन्नतसाधनानाम् अनुप्रयोगं सक्रियरूपेण प्रवर्धयितुं च केन्द्रीक्रियताम् उत्पादनं कार्यक्षमतां च वर्धयति।

मम देशे आन्तरिकमङ्गोलिया-देशः महत्त्वपूर्णः कृषि-पशुपालन-उत्पाद-उत्पादन-आधारः अस्ति । लियू गुओझोङ्गः दुग्ध, शाक, चारा, चीनी जडीबुटीचिकित्सा इत्यादीनां उद्योगानां विकासस्य अन्वेषणार्थं स्मार्टचराग्राः, शाक, आलू तथा चीनीयजडीबुटी रोपण आधारेषु, प्रसंस्करणकम्पनीषु, वैज्ञानिकसंशोधनसंस्थासु इत्यादिषु आगतः। सः औद्योगिकसहायता दारिद्र्यनिवारणस्य परिणामानां समेकनाय विस्ताराय च महत्त्वपूर्णः उपायः इति बोधितवान् । दुग्ध-गोमांस-पशुपालनस्य वास्तविक-कठिनतां दृष्ट्वा राहत-समर्थनं वर्धयितुं बहुविध-उपायाः करणीयाः, कृषकाणां कठिनतानां ज्वार-पारं कर्तुं साहाय्यं कर्तुं च प्रयत्नः करणीयः |. दुग्ध-उद्योगस्य परिवर्तनं उन्नयनं च निरन्तरं प्रवर्तयितुं दुग्ध-उत्पादानाम् गुणवत्तायां, विपण्य-प्रतिस्पर्धायां च सुधारं कर्तुं आवश्यकम् अस्ति तृणबीजानां अनुसन्धानं विकासं च सुदृढं कर्तुं, राष्ट्रियस्थित्यानुरूपं अधिकानि उत्तमजातीयानि संवर्धनं च आवश्यकम् अग्रणी उद्यमानाम् अग्रणीभूमिकायाः ​​पूर्णं भूमिकां दातुं, विपण्यमागधायां परिवर्तनस्य अनुकूलनं, विशेषतासु ध्यानं दत्तुं, कृषि-पशुपालन-उत्पादानाम् गहन-प्रसंस्करणस्य सक्रियरूपेण विकासः, औद्योगिक-शृङ्खलायाः विस्तारः, अतिरिक्त-मूल्यं वर्धयितुं, सम्बद्धतायाः तन्त्रे सुधारः च आवश्यकः अस्ति कृषकैः सह कृषकान्, तथा च कृषकाणां गोपालकानां च आयस्य निरन्तरं स्थिरं च वृद्धिं प्रवर्तयन्ति। उत्तरदायित्वस्य कार्यान्वयनम् सुदृढं कर्तुं, उद्योगस्य रोजगारसहायतायाश्च समर्थनं निरन्तरं वर्धयितुं, दरिद्रतायां पुनरागमनं निवारयितुं ग्रामीणजनसंख्यां आच्छादयन्तं सामान्यीकृतं तन्त्रं सुधारयितुम्, बृहत्परिमाणेन दरिद्रतायां पुनरागमनं निवारयितुं तलरेखां प्रभावीरूपेण सुनिश्चितं कर्तुं च आवश्यकम् अस्ति