समाचारं

राज्यपरिषदः ताइवानवित्तपोषिताः होटलाः पञ्चतारकं रक्तध्वजं लम्बयितुं नकारयन्ति इति राज्यपरिषदः ताइवानकार्यालयः प्रतिक्रियाम् अददात्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के राज्यपरिषदः ताइवानकार्यालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् ।

एकः संवाददाता पृष्टवान् यत् पेरिस्-नगरस्य एवरग्रीन-लॉरेल्-होटेल्-इत्यनेन ओलम्पिक-क्रीडायाः समये पञ्चतारकं रक्तध्वजं किमर्थं न उड्डीयन्ते, येन नेटिजन-जनानाम् मध्ये प्रबलं असन्तुष्टिः उत्पन्ना शङ्घाई एवरग्रीनसमूहस्य वक्तव्यस्य अनन्तरं एवरग्रीनसमूहेन अन्यत् वक्तव्यं प्रकाशितम् यत् सः "१९९२ सहमतिः" अनुसृत्य "ताइवानस्वतन्त्रतायाः" विरोधं करोति इति अस्मिन् विषये किमपि टिप्पणी अस्ति वा?

चेन् बिन्हुआ इत्यनेन उक्तं यत् अस्माभिः प्रासंगिकानि प्रतिवेदनानि लक्षितानि। आशास्ति यत् एवरग्रीन-समूहः राष्ट्रिय-न्यायस्य समर्थनं करिष्यति, दृढतया तिष्ठति, "१९९२-सहमतेः" पालनं करिष्यति, "ताइवान-स्वतन्त्रतायाः" विरोधं करिष्यति, जलडमरूमध्य-पार-सम्बन्धानां शान्तिपूर्ण-विकासस्य रक्षणाय, प्रवर्धनाय च व्यावहारिक-कार्याणि करिष्यति |. अहं पुनः एकवारं अपि बोधयामि यत् मुख्यभूमियां निवेशं विकासं च कर्तुं ताइवानदेशस्य देशवासिनां ताइवानदेशस्य कम्पनीनां च स्वागतं समर्थनं च कर्तुं अस्माकं मनोवृत्तिः सुसंगता स्पष्टा च अस्ति।तत्सह, ये "ताइवान-स्वतन्त्रतायाः" समर्थनं कुर्वन्ति, पार-जलसन्धि-सम्बन्धान् च क्षीणं कुर्वन्ति, तेभ्यः मुख्यभूमि-देशे धनं प्राप्तुं "घटस्य खादनं, नाशं च" इत्यादीनि कार्याणि कर्तुं कदापि न अनुमन्यते |.

पूर्वं निवेदितम्

अगस्तमासस्य १३ दिनाङ्के मुख्यभूमिचीनदेशस्य अन्तर्जालप्रसिद्धेन "इन्स्ट्रक्टर् झाङ्गस्य रोचकजीवनम्" इत्यनेन प्रकाशितेन लघुभिडियो सामाजिकमञ्चेषु उष्णविमर्शं जनयति स्म । भिडियो सामग्री दर्शयति यत् पेरिस् ओलम्पिकस्य समये "प्रशिक्षकः झाङ्गः" पेरिस्नगरस्य एवरग्रीन् लॉरेल् होटेल् इत्यत्र स्थितवान् ।होटेलस्य लॉबीमध्ये लम्बमानानां सहभागिनां देशानाम् राष्ट्रियध्वजानां मध्ये केवलं चीनदेशस्य ध्वजः एव अभावः इति आविष्कृतम्, अतः होटेलप्रबन्धनेन तत् लम्बयितुं कथितं किन्तु अङ्गीकृतम्

एकदा एषा घटना उजागरिता तदा मुख्यभूमिसामाजिकमाध्यमेषु एषा घटना निरन्तरं तापिता अभवत्, यत्र नेटिजनाः होटेलस्य कार्याणां दृढप्रतिरोधं प्रकटितवन्तः । आधिकारिकजालस्थलस्य अनुसारं एवरग्रीन लॉरेल् होटेल् ताइवान एवरग्रीन् समूहेन निर्मितः होटेल् ब्राण्ड् अस्ति । सम्प्रति अनेके मञ्चाः होटेलस्य अलमारयः अपसारितवन्तः ।

अगस्तमासस्य १३ दिनाङ्के नेटिजनः "इन्स्ट्रक्टर् झाङ्ग्" इत्यनेन एकं भिडियो स्थापितं यत् उष्णविमर्शं प्रेरितवान् ।

१५ अगस्तदिनाङ्के एवरग्रीन लॉरेल् होटेल् (शाङ्घाई) इत्यस्य आधिकारिकजालस्थले क्षमायाचनां विज्ञप्तिः प्रकाशिता, यत्र एवरग्रीन लॉरेल् होटेल् इति हस्ताक्षरं कृतम् ।सः अवदत् यत् एषः विषयः व्यापकरूपेण न निबद्धः, ताइवान-जलसन्धिस्य उभयतः जनानां भावनां प्रभावितुं न इच्छति।

अगस्तमासस्य १५ दिनाङ्के एवरग्रीन् लॉरेल् होटेल् इत्यनेन क्षमायाचनां कृत्वा वक्तव्यं प्रकाशितम् ।

अस्मिन् विषये केचन माध्यमाः टिप्पणीं कृतवन्तः यत् मातृभूमिस्य गौरवस्य अपमानं कर्तुं न शक्यते, मूलहितं च आव्हानं कर्तुं न शक्यते एषा एव दृढराष्ट्रीयइच्छा सर्वेषां नागरिकानां सरलभावना च।एवरग्रीन होटेल् मुख्यधारायां घरेलुहोटेलबुकिंग् मञ्चात् निष्कासितम् अस्ति एतत् मूल्यम् अपि अपराधिभिः दातव्यम्।