समाचारं

त्वरितरूपेण पश्यन्तु |

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रशिक्षु संवाददाता |

रिपोर्टर |.झांग यिनूओ

9शशांक11तस्मिन् एव दिने चीनस्य जनबैङ्कस्य शाङ्घाईशाखा जारीकृतवती२ प्रशासनिकदण्डनिर्णयः, तलवारः शङ्घाई हुइफु भुगतान कम्पनी लिमिटेड (अतः "शंघाई हुइफु भुगतान" इति उल्लिखितः) इति निर्दिशति ।

टिकटं दर्शयति,शंघाई हुइफु भुगतानमुख्यानि अवैधतथ्यानि (प्रकरणस्य कारणानि) सन्ति : 1. टर्मिनलप्रबन्धनविनियमानाम् उल्लङ्घनम्2. अज्ञातग्राहकैः सह व्यवहारः। गाओ मौयिन्तस्मिन् समये सः शङ्घाई हुइफु-भुगतानस्य सहायक-अध्यक्षः, परिचालनविभागस्य प्रमुखः च अभवत् ।कम्पनीयाः कानूनी उल्लङ्घनस्य, अज्ञातग्राहकैः सह व्यवहारस्य च उत्तरदायी। प्रशासनिकदण्डनिर्णयस्य तिथिः ६ सितम्बर् अस्ति।

उपर्युक्तानां अवैधकार्याणां प्रतिक्रियारूपेण चीनस्य जनबैङ्कस्य शाङ्घाईशाखाशंघाई हुइफु भुगतान४४३.१३ आरएमबी-रूप्यकाणां अवैध-आयः जप्तः, २,००,००० आरएमबी-दण्डः च कृतः ।गाओ मौयिन् इत्यस्य १०,००० आरएमबी दण्डः अभवत्

२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के राष्ट्रिय उपभोक्तृसङ्घस्य स्मार्ट ३१५ सनशाइन-प्रकटीकरणस्य अनुसारं शङ्घाई-हुइफु-भुगतानस्य शिकायतां उपभोक्तृभिः कृता, यत्र ४८८.०० युआन् उपभोगराशिः अभवत् शिकायतया सामग्रीनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के उपभोक्तृभिः ज्ञापितं यत् अन्येषु उत्पादेषु तेषां कृते शङ्घाई हुइफू-भुगतानस्य माध्यमेन ऑनलाइन-उपभोगस्य माध्यमेन क्रीतस्य विक्रय-उत्तर-सेवा-समस्याः (सप्तदिवसीय-अनुचित-प्रतिगमन-दायित्वस्य पूर्तये असफलता) भवितुम् अर्हन्ति, तथा च अनुरोधः कृतः यत्... अन्यपक्षः व्ययस्य प्रतिदानं कर्तुं।

अन्तिमवारं शङ्घाई हुइफू इत्यनेन गतवर्षस्य डिसेम्बर्-मासस्य ४ दिनाङ्के दण्डः दत्तः, यत्र संस्थागतप्रबन्धनविनियमानाम् उल्लङ्घनम् अपि अस्ति, तस्य ९१५,००० युआन्-रूप्यकाणां अवैध-आयः अपि जब्धः अभवत् .

तियानन्चा दर्शयति यत् शङ्घाई हुइफु पेमेंटस्य भागधारकः हुइफु तियानक्सिया कम्पनी लिमिटेड् अस्ति, यस्य स्थापना जुलाई २००६ तमे वर्षे अभवत् ।इयं चीनदेशस्य प्रमुखा डिजिटलभुगतानकम्पनी अस्ति तथा च निगमस्य भुगतानसङ्ग्रहस्य, आँकडा एकीकरणस्य, निधिप्रबन्धनस्य च कृते मञ्चसेवाः प्रदातुं उद्दिश्यते .

प्रतिवेदन/प्रतिक्रिया