समाचारं

फिलिपिन्स्-देशस्य अनन्तरं अमेरिका-देशः जापानदेशे "टाइफन्" इति मध्यवर्ती-क्षेपणास्त्र-प्रणालीं अपि नियोक्तुं स्वस्य अभिप्रायं प्रकटितवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
जापानटाइम्स् इति पत्रिकायाः ​​७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तसैन्यअभ्यासस्य आधारेण जापानदेशे मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं नियोक्तुं अमेरिकादेशः स्वस्य अभिप्रायं प्रकटितवान् प्रतिवेदने दर्शितं यत् कतिपयेभ्यः मासेभ्यः पूर्वं अमेरिकादेशेन फिलिपिन्स्-देशे अस्यैव कारणात् मध्य-परिधि-क्षेपणास्त्र-प्रणाली नियोजितवती ।
"द जापान टाइम्स्" इति प्रतिवेदनस्य स्क्रीनशॉट्
समाचारानुसारं गतसप्ताहस्य आरम्भे अमेरिकादेशस्य वर्जिनियानगरे एकस्मिन् कार्यक्रमे भागं गृह्णन्ती अमेरिकीसेनासचिवः क्रिस्टीन् वर्मुथ् इत्यनेन उक्तं यत् गतमासे जापानदेशस्य (mdtf) परिनियोजनविषयेषु अमेरिकीसेनायाः बहुक्षेत्रीयरणनीत्याः विषये चर्चा कृता। बहुक्षेत्रीयकार्यदलं स्थलाधारितमध्यमपरिधिक्षमता (mrc) इत्यनेन सुसज्जितं नूतनं बलम् अस्ति, यत् टाइफन् मध्यवर्ती-परिधि-क्षेपणास्त्र-प्रणाली इति अपि ज्ञायते
"मम जापानदेशस्य महान् भ्रमणः अभवत्, (जापानस्य रक्षा)मन्त्री मिनोरु किहारा इत्यनेन सह च महती चर्चा अभवत्" इति वर्म्स् अवदत् "भवन्तः जानन्ति, अहं मन्ये यत् वयं स्पष्टतया... बहुक्षेत्रीयं कार्यदलं द्रष्टुं बहु रुचिं लभामः। ...अभ्यासस्य भागरूपेण जापानदेशे कार्याणि सम्पादयन्” इति ।
"अस्माभिः जापानस्य आत्मरक्षासेनानां कृते स्पष्टं कृतम् यत् अस्माकं रुचिः अस्ति" इति सा अग्रे अवदत्, यत्किमपि परिनियोजनव्यवस्था "जापानसर्वकारस्य गतिना" भविष्यति इति
अस्मिन् वर्षे एप्रिलमासे उत्तरे फिलिपिन्स्-देशे आयोजिते संयुक्तसैन्य-अभ्यासस्य समये अमेरिकी-सैन्येन प्रथमवारं भारत-प्रशान्त-क्षेत्रे "टोमाहॉक्" क्रूज्-क्षेपणानि, स्टैण्डर्ड-६-वायु-रक्षा-क्षेपणानि च प्रक्षेपयितुं समर्थं "टाइफन्"-प्रणालीं नियोजितम् ." अस्मिन् मासे कदाचित् परिनियोजनस्य समाप्तिः निर्धारिता आसीत् ।
समाचारानुसारं पूर्वराष्ट्रपति ट्रम्पस्य प्रशासनेन २०१९ तमे वर्षे मध्यपरिधिपरमाणुसेनासन्धितः निवृत्तेः अनन्तरं प्रथमवारं अमेरिकादेशः स्थलाधारितमध्यमदूरपर्यन्तं क्षेपणास्त्रं विदेशेषु नियोजितवान्। मध्यवर्ती-परिधि-परमाणुसेना-सन्धिना अमेरिका-रूसयोः ५०० तः ५,५०० किलोमीटर्-पर्यन्तं व्याप्तियुक्तानि स्थलाधारित-परम्परागत-परमाणु-क्षेपणानि विकसितुं, परिनियोजनं च कर्तुं निषिद्धम् अस्ति
जापान-टाइम्स्-पत्रिकायाः ​​उल्लेखः अस्ति यत् जापानदेशेन जापानदेशे अपि एतादृशानि शस्त्राणि प्रयोक्तुं शक्यन्ते इति अन्तिमेषु वर्षेषु मीडिया-समाचाराः बहुवारं अङ्गीकृताः । पर्यवेक्षकाः वदन्ति यत् एतादृशानि परिनियोजनानि जापानीजनतायाः अवगमनं प्राप्तुं कठिनं भविष्यति यतोहि परिनियोजनस्थानानि सम्भाव्यलक्ष्याणि भविष्यन्ति।
एतदपि जापानसर्वकारः अमेरिकीनियोजनानुरोधं स्वीकुर्वितुं विचारयति इति संकेताः सन्ति इति वृत्तपत्रेण दर्शितम्। अगस्तमासे जापान-भू-आत्म-रक्षा-बलस्य भू-बल-कमाण्डस्य प्रमुखः लेफ्टिनेंट जनरल् सकाई इत्यनेन वाशिङ्गटन-राज्ये अमेरिकी-सेनायाः लुईस्-मैककोर्ड्-संयुक्त-अड्डस्य भ्रमणं कृतम्, यत्र अमेरिकी-सेनायाः प्रथम-बहु-क्षेत्र-कार्यदलस्य मुख्यालयः अस्ति . आधारेण प्रकाशितेषु छायाचित्रेषु सकाई तस्य प्रतिनिधिमण्डलस्य सदस्याः अपि "टाइफन्"-प्रणाल्याः पुरतः स्थितवन्तः ।
अमेरिकीसैन्येन संयुक्तसैन्यव्यायामेषु भागं ग्रहीतुं "टाइफन्" प्रक्षेपणप्रणालीं फिलिपिन्स्-देशं प्रति परिवहनस्य प्रतिक्रियारूपेण चीनस्य राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता च कर्णेल वू कियान् इत्यनेन उक्तम् मे ३० यत् अमेरिकादेशेन अभ्यासस्य आधारेण फिलिपिन्सदेशे मध्यमदूरपर्यन्तं क्षेपणास्त्रव्यवस्थाः नियोजिताः । शीतयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं अमेरिकादेशेन विदेशेषु एशिया-प्रशांतक्षेत्रे च मध्यवर्ती-क्षेपणास्त्रं नियोजितम् अस्ति -2019 तमे वर्षे रेन्ज परमाणुसेनासन्धिः। अमेरिका-देशस्य फिलिपिन्स्-देशस्य च कार्याणि सम्पूर्णं क्षेत्रं अमेरिकन-तोप-अग्नि-अग्नि-अन्तर्गतं कृतवन्तः, अस्मिन् क्षेत्रे विशाल-युद्ध-जोखिमान् आनयत्, क्षेत्रीय-सुरक्षा-प्रतिमानं च भृशं प्रभावितवन्तः, क्षेत्रीय-शान्ति-स्थिरतायाः च गम्भीररूपेण क्षतिं कृतवन्तः, चीन-देशः अत्यन्तं सतर्कः, दृढतया च विरोधं करोति अयम्‌।
प्रतिवेदन/प्रतिक्रिया