समाचारं

मिलान-शीतकालीन-ओलम्पिक-क्रीडायां १९ सितम्बर्-दिनाङ्के स्वयंसेवी-पञ्जीकरण-प्रक्रिया आरभ्यते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य अनन्तरं २०२६ तमे वर्षे मिलान-शीतकालीन-ओलम्पिकस्य समीपं गच्छति । अद्यैव मिलान-शीतकालीन-ओलम्पिक-आयोजक-समितेः अध्यक्षः आन्द्रिया-वैनियर्-इत्यनेन अन्तर्राष्ट्रीय-ओलम्पिक-समितेः आधिकारिकजालस्थले साक्षात्कारः स्वीकृतः सः अवदत् यत् मिलान-शीतकालीन-ओलम्पिक-क्रीडायाः सज्जता सम्प्रति निरन्तरं प्रचलति, तथा च १९ सितम्बर्-दिनाङ्के स्वयंसेविकानां नियुक्तिः आरभ्यते .

मिलान-शीतकालीन-ओलम्पिक-आयोजक-समित्या पेरिस्-ओलम्पिकस्य संगठनात्मक-अनुभवं ज्ञातुं, तस्य आकर्षणार्थं च शताधिकानां जनानां दलं पेरिस्-नगरं प्रेषितम्, तथा च मिलान-शीतकालीन-ओलम्पिक-क्रीडायाः प्रचारार्थं पेरिस्-नगरे एकं बूथं स्थापितं वैनियर् इत्यनेन उक्तं यत् ओलम्पिकग्रामस्य, परिवहनव्यवस्थायाः अन्यपक्षेषु च व्यापकरूपेण क्रमणं कर्तुं निकटभविष्यत्काले व्यापकसमीक्षा भविष्यति।

यतो हि एतत् आल्प्स-पर्वतैः समर्थितम् अस्ति, मिलान-शीतकालीन-ओलम्पिक-क्रीडा आल्प्स्-पर्वतानां परितः विविध-क्रियाकलापानाम् आयोजने केन्द्रीभूता भविष्यति, मिलान-नगरस्य वर्षभरि विविध-बृहत्-स्तरीय-कार्यक्रमानाम् आतिथ्यं कर्तुं समृद्धः अनुभवः अस्ति, अपि च अधिकान् जनान् भागं ग्रहीतुं आकर्षयितुं प्रयत्नः करिष्यति .

वैनियर् इत्यनेन उक्तं यत् मिलान-शीतकालीन-ओलम्पिक-आयोजक-समितिः १९ सितम्बर-दिनाङ्के स्वयंसेवी-योजनां प्रारभते, यदा अस्मिन् वर्षे अन्ते मिलान-शीतकालीन-ओलम्पिक-क्रीडायाः टिकट-विक्रयणं आरभ्यते; on february 6 next year प्रथमवर्षस्य आयोजनं आगामिवर्षस्य एप्रिलमासस्य मध्यभागे मिलान-शीतकालीन-ओलम्पिक-मशालस्य अनावरणं भविष्यति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : डेङ्ग फाङ्गजिया

प्रतिवेदन/प्रतिक्रिया