समाचारं

रात्रौ १,००० युआन् ? नेटिजन्स् इत्यनेन ज्ञातं यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य मूल्येषु उन्मत्तरूपेण वृद्धिः अभवत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के "आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य मूल्यानि उन्मत्तवत् वर्धितानि!"

नेटिजनः लिआङ्गमहोदयः एतां वार्ताम् अभङ्गं कृतवान् यत् "वयं ७ सितम्बर् दिनाङ्के हाइको-नगरे एकस्मिन् सेवायुक्ते अपार्टमेण्टे प्रवेशं कृतवन्तः। यदा वयं प्रवेशं कृतवन्तः तदा कक्षशुल्कं २०० युआन्-अधिकम् आसीत् तथापि यदा वयं ८ सितम्बर्-दिनाङ्के कक्षस्य विस्तारं कृतवन्तः तदा अस्मान् कथितम् होटेलस्य कर्मचारिणः यत् नवीकरणशुल्कं एकरात्रौ आसीत्।”

अयं भिडियो प्रकाशितमात्रेण नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना ।

नेटिजन "ओल्ड ड्रीम" इत्यनेन सन्देशः त्यक्तः यत् "सामान्यतया ३० वा ४० युआन् मूल्यं यस्य कक्षस्य मूल्यं भवति सः अधुना ३०० वा ४०० युआन् यावत् वर्धितः अस्ति।"

नेटिजन "haikou pujia.com" इत्यनेन सन्देशः त्यक्तः यत् "किं एतत् देशस्य कृते कष्टं मन्यते? अथवा दारिद्र्यं मम कल्पनाशक्तिं सीमितं करोति?"

नेटिजन "गङ्गफेङ्ग् सीज द वर्ल्ड" इत्यनेन एकः सन्देशः त्यक्तः यत् "यतो हि लोङ्गहुआ-मण्डलस्य यिंगबिन् एवेन्यू इत्यस्य क्षेत्रे विद्युत्-जलसंरक्षणं आन्ध्रप्रदेशस्य तूफानेन गम्भीररूपेण क्षतिग्रस्तम् अभवत्, अतः जलस्य विद्युत्-विच्छेदस्य च पीडिताः बहवः निवासिनः अस्मिन् क्षेत्रे त्वरितरूपेण गतवन्तः stay in hotels and b&bs अतः अस्मिन् क्षेत्रे होटल्स् तथा b&bs अत्यन्तं लोकप्रियाः सन्ति, परन्तु एतत् तेषां मूल्यवर्धनस्य कारणं न भवितुमर्हति।”...

तदनन्तरं संवाददाता १० सितम्बर् दिनाङ्के बहुषु बुकिंग् वेबसाइट्-मध्ये हाइको-नगरे गृहमूल्यानि पश्यन् ज्ञातवान् यत् उपलब्धकक्षैः सह केषाञ्चन होटेलानां वा b&b-स्थानानां वा कक्षस्य मूल्यं ५०० तः १,००० युआन् यावत् एव तिष्ठति, तथा च तारा-रेटेड्-होटेल्-मूल्यानि १,००० युआन्-उपरि सन्ति . तेषु पूर्वं प्रतिरात्रं दशसहस्राणि युआन् यावत् वर्धमानाः होटेलमूल्यानि अधुना प्रतिरात्रं ४०० युआन् अधिकं यावत् ६०० युआन् अधिकं यावत् पुनः प्रत्यागतानि सन्ति

चित्रे होटेल-बुकिंग्-सॉफ्टवेयरस्य स्क्रीनशॉट् दृश्यते ।

९ सेप्टेम्बर् दिनाङ्के अपराह्णे ३:४५ वादने संवाददाता सम्बद्धं होटेल् तथा च हैकोउ नगरपालिकाप्रशासनं विपण्यविनियमनार्थं च आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् ।

१० सितम्बर् दिनाङ्के प्रातः ९:२३ वादने संवाददाता पुनः हाइको नगरपालिकाबाजारनिरीक्षणप्रशासनस्य उपभोक्तृअधिकारसंरक्षणविभागं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् यदि प्रकरणं विपण्यनिरीक्षणप्रशासने दाखिलं भवति तर्हि ७ कार्यरतानाम् अन्तः प्रतिक्रिया दीयते दिनानि तथापि यदि haikou municipal government service hotline 12345 इत्यत्र सम्पर्कं कुर्वन्तु तर्हि 48 घण्टानां अन्तः प्रतिक्रिया दीयते। संवाददाता तत्क्षणमेव हैकोउ नगरपालिकाकार्यसेवा हॉटलाइनं फ़ोनं कृतवान्, ततः कर्मचारिणः अवदन् यत् ते ४८ घण्टाभिः अन्तः परिणामैः प्रतिक्रियां दास्यन्ति इति। संवाददाता सम्बद्धविभागैः सह सम्पर्कं कृत्वा विषयस्य प्रगतेः विषये ध्यानं ददाति एव।

किं होटेलस्य वा b&b इत्यस्य वा इच्छानुसारं मूल्यवर्धनं वैधानिकम् अस्ति? ली शुफान् नामकः प्रसिद्धः वकीलः अवदत् यत् - "मूल्यवृद्धिः नियमानाम् अनुपालने अस्ति वा इति विषये स्थानीयबाजारनिरीक्षणप्रबन्धनविभागस्य अन्वेषणे हस्तक्षेपं कृत्वा स्थानीयप्राकृतिकस्य व्यापकविश्लेषणस्य आधारेण निष्कर्षं निकासयितुं आवश्यकता वर्तते पर्यावरणं, विपण्यस्य आपूर्तिः, माङ्गं च इत्यादीनि उल्लङ्घनम् अस्ति वा इति निर्धारयितुं।"