समाचारं

कोचः वसन्त २०२५ प्रीमियम परिधानसङ्ग्रहं विमोचयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के कोच् २०२५ तमस्य वर्षस्य वसन्त-उच्च-अन्त-परिधान-श्रृङ्खला-फैशन-प्रदर्शनं स्वस्य न्यूयॉर्क-मुख्यालयस्य समीपे स्थिते हाई-लाइन्-उद्याने आयोजयिष्यति । कोचस्य कार्यकारी सृजनात्मकनिर्देशकः स्टुअर्ट वेवर्सः शास्त्रीयविरासतां युवानां दृष्ट्या पुनः व्याख्यां करोति, व्यक्तित्वस्य मुक्तिं सच्चिदानन्दस्य आत्मनः अभिव्यक्तिं च प्रोत्साहयति, "विलासिता"प्रतिमानस्य नूतनव्याख्यां च निर्माति

२०२५ तमस्य वर्षस्य वसन्तश्रृङ्खला युवानां दृष्टौ फैशनस्य अन्वेषणं निरन्तरं करोति, यत्र क्लासिकसिलाई-वस्त्रस्य, हाउट्-क्यूटर्-काक्टेल्-वेषस्य च तत्त्वानि प्रतिसंस्कृतौ एकीकृत्य वर्तते नेवी जैकेट्, ट्रैक पैण्ट्, पिनस्ट्राइप् सूट् इत्यादीनि प्रतिष्ठितक्रीडावस्त्रस्य टुकडयः ट्वीक् कृत्वा अतिशयोक्तिः कृत्वा ताजगीदायकानि सिल्हूट्-रूपेण स्थापितानि सन्ति । १९६० तमे दशके प्रेरितस्य मिष्टान्नवर्णस्य वेषस्य लघुः हेम डिजाइनः अस्ति, यः स्मार्टः नवीनः च अस्ति । अस्य शो इत्यस्य एकं प्रमुखं विशेषता - "पुनः प्रेम्णः", वर्षेषु सञ्चितानां पुरातन-उत्पादानाम् नूतनं जीवनं आनयति । जीन्स, मोटो स्कर्ट्, बम्बर् जैकेट् च कलात्मकरूपेण पुनः प्रयोजनं कृतवन्तः, ब्राण्डस्य शिल्पकलायां श्रद्धांजलिम् अयच्छन्, तथा च स्वस्य मूलरेट्रो आकर्षणं धारयन्ति लोकप्रियस्य coach (re)loved इत्यस्य सम्मुखे वेवर्सः अवदत् यत् परियोजनायां पुनर्स्थापनार्थं पुनर्विक्रयार्थं च हस्तशिल्पस्य अनुकूलनप्रविधिनां च उपयोगः भवति।

मुद्रित-टी-शर्टाः प्रतिष्ठित-पॉप्-रॉक्-सङ्गीत-तत्त्वानां चंचल-व्याख्याः सन्ति, येषां स्तराः व्यथित-मोटो-जैकेटैः, सीधा-पद-जीन्स-पट्टिकाभिः च सन्ति । पाठकशीदाकारेन अलङ्कृतः अन्यः श्वेतः टी-शर्टः १९४० तमे दशके स्मारिकावस्त्रशैल्याः श्रद्धांजलिम् अयच्छति तथा च diy पङ्क् सौन्दर्यशास्त्रं अपि दर्शयति संग्रहः पूर्वस्य ऋतुद्वयस्य डिजाइन-अवधारणाम् अपि निरन्तरं करोति, यत्र पुनःप्रयुक्तचर्म-साबरयोः पुनः कल्पिताः कार्डिगन-जैकेटाः, तथैव टक्सीडो-जैकेटस्य "पाजामा-शैल्याः" पतलूनस्य च नूतनाः डिजाइनाः, यत्र प्लीटेड्-फीका-परिष्करणं व्यक्तित्वेन अधिकं भवति

चर्मवस्तूनाम् दृष्ट्या २०२५ तमे वर्षे वसन्तश्रृङ्खलायां चेन टैबी २६ हस्तपुटस्य नूतनशैली प्रारब्धवती अयं हस्तपुटः समृद्धवर्णैः सह मृदु-धान्यचर्मणा निर्मितः अस्ति । श्रृङ्खलायां २०२४ तमस्य वर्षस्य शीतकालस्य श्रृङ्खलायाः frame हस्तपुटस्य नूतनं उन्नयनमपि दृश्यते, यत्र ओवरसाइज् टोट् अटैची, पुरुषवस्त्रशैल्या सह बैकपैक् च सन्ति शो इत्यस्मिन् बोनी कैशिन् इत्यस्य प्रतिष्ठितं कोच फ्रेम धातुतत्त्वानि अपि समाविष्टानि भविष्यन्ति, ये प्रथमवारं १९६० तमे दशके ब्राण्ड् कृते डिजाइनं कृतवन्तः, वेवर्स इत्यनेन डिजाइनं कृतेषु लोकप्रियेषु शेप् हस्तपुटेषु हृदय-, तारा-, डायनासोर-आकारस्य बैग्स् च समाविष्टाः भविष्यन्ति

अस्मिन् समये नवीनाः सोहो-स्नीकर्-आदयः अपि प्रक्षेपिताः । सोहो-स्नीकर्-इत्येतत् धावनमार्ग-सङ्ग्रहाय विशेषं उपचारं दत्तम् आसीत्, तेषु स्टिकर्-इत्यनेन, कैब-टेप्-इत्यादिभिः राल-उपकरणैः च अलङ्कृतम् आसीत् सोहो स्नीकर् पुनःप्रयुक्तचर्मणा निर्मिताः सन्ति, येन सर्वेषु पक्षेषु गहनस्थायित्वस्य प्रति ब्राण्डस्य प्रतिबद्धता प्रतिबिम्बिता अस्ति ।

"वसन्तसङ्ग्रहस्य दृष्टिः सर्वेभ्यः सत्यं आरामदायकं च नगरीयं आधुनिकं फैशनं दर्शयितुं वर्तते यत् कार्यकारी सृजनात्मकनिर्देशकः स्टुअर्ट वेवर्सः अवदत् यत् "वयं आशास्महे यत् युवानां पीढीं स्वस्य शास्त्रीयगीतानां स्वकीया व्याख्यां कर्तुं डिजाइनद्वारा समर्थनं कर्तुं शक्नुमः। विशेषतया वसन्तसङ्ग्रहः अस्मिन् 'व्यक्तित्व' इति मम मतम् अस्ति ” इति ।

अस्मिन् जीवन्तनगरे अत्र भिन्नाः जनाः मिलन्ति, विविधाः शैल्याः च मिश्रणं कुर्वन्ति अत्रैव अस्य फैशनप्रदर्शनस्य प्रेरणा । अतिथयः नूतनश्रृङ्खलायाः विमर्शपूर्वकं प्रशंसाम् कर्तुं समर्थाः अभवन् अस्य शो इत्यस्य नगरीयविषयः पर्यावरणस्य प्रतिध्वनिं कृतवान्, हाइलाइन् पार्कस्य निरन्तरप्रवाहं नगरीयमार्गदृश्यानि च दर्शयति स्म । उपस्थितेषु विशेषातिथिषु नाझा, ली यंग-ची, चार्ल्स मेलटन, स्टॉर्म रीड्, जेसन टैटम् च आसन्, ये "फ्री योरसेल्फ्" इत्यस्य नवीनतमविज्ञापन-अभियानस्य अभिनयं कृतवन्तः

प्रशिक्षकस्य विषये

कोच् न्यूयॉर्कतः उत्पन्नः अन्तर्राष्ट्रीयः फैशनब्राण्ड् अस्ति, यस्य स्थापना १९४१ तमे वर्षे अभवत् । कार्यकारी सृजनात्मकनिर्देशकेन स्टुअर्ट वेवर्सेन प्रेरितः कोचः सहिष्णुतायाः शौर्यस्य च भावनां स्वस्य प्रेरणास्रोतरूपेण गृह्णाति, तथा च उत्तमशिल्पेन सह उत्तमं जीवनं निर्मातुं उपभोक्तृभ्यः स्वस्य आकर्षणं व्यक्तं कर्तुं च सहायतां कर्तुं सर्वदा आग्रहं करोति। कोच इति टेपेस्ट्री इत्यस्य स्वामित्वं धारयति इति ब्राण्ड् अस्ति । न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये tpr इति चिह्नस्य अन्तर्गतं टेपेस्ट्री-सामान्य-स्टॉक-व्यापारः भवति ।