समाचारं

इवान्कोविच् यः चीनीयपदकक्रीडां न अवगच्छति, कृपया अधिकं समयं न व्यययतु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨वाष्पित अण्डप्यूरी कथयतु

सम्पादक丨चेन युलियांग

हृदयविदारितः अहं कालः प्रातःकाले फुटबॉल-प्रतिबन्धस्य घोषणायाः अनन्तरं चीनीय-पदकक्रीडायाः कृते प्रेषयामि;

कृपया इवान्कोविच् इत्यस्य विषये अधिकं समयं नष्टं कुर्वन्तु, यः स्थले एव जडः, मुद्रां कृत्वा, दुर्बलरणनीतिं च धारयति सः चीनीयपदकक्रीडायाः विषये किमपि न अवगच्छति इव।

01

प्रतिस्थापनं मन्दं रूढिवादी च आसीत्, प्रथमसङ्ख्यायाः पापी विपर्यस्तः च आसीत्

०-७ पराजयस्य तुलने अन्ततः गृहे उपविश्य प्रथमं एकं गोलं कृत्वा एकं अधिकं क्रीडकं क्रीडितुं अनुकूलपरिस्थितौ विपर्ययस्य प्रक्रिया स्पष्टतया अधिका अस्वीकार्यः अस्ति

यद्यपि मैदानस्य खिलाडयः पर्याप्तं परिश्रमं सामरिकनिष्पादनं च दर्शितवन्तः तथापि क्रीडायाः निर्देशकः इवान्कोविचः स्पष्टतया स्थले एव समायोजनस्य मन्दतायाः रूढिवादस्य च उत्तरदायी अस्ति

स्कोरस्य अतिक्रमणात् पूर्वं राष्ट्रियपदकक्रीडाप्रशिक्षकः केवलं ३ प्रतिस्थापनानाम् उपयोगं कृतवान्, येषु २ क्षेत्रे क्रीडकानां चोटकारणात् निष्क्रियसमायोजनाः आसन् । द्वितीयप्रतिस्थापनार्थं वु लेइ इत्यस्मात् अधिकं अन्यः कश्चित् प्रतिस्थापनीयः ।

चीनीसुपरलीग्-क्रीडायां ६५ निमेषाधिकं यावत् उच्चस्तरीयं प्रदर्शनं निर्वाहयितुम् संघर्षं कृतवान् फर्नाण्डो यदा स्पष्टं भवति स्म यत् तस्य शारीरिक-सुष्ठुता तस्य तालमेलं स्थापयितुं न शक्नोति तदा सः किमर्थं सम्पूर्णं क्रीडां क्रीडितवान्? किं प्राकृतिकक्रीडकानां सुवर्णब्राण्डः एतावत् अखण्डः? तथैव बाइहे लामु, यस्य शारीरिकसुष्ठुता सामान्यतांत्रिकगतिषु समर्थनं कर्तुं न शक्नोति स्म, पीतं कार्डं च वहति स्म, सः शीघ्रं समायोजनं किमर्थं न कृतवान्?

७० तमे मिनिट् मध्ये झाङ्ग युनिङ्ग् इत्यस्य स्थाने राष्ट्रियपदकक्रीडादलेन घेरणस्य स्थितिः निर्मितवती, ५ मिनिट् मध्ये क्रमशः ५ शॉट् कृतवन्तः । अस्मिन् समये मुख्यप्रशिक्षकस्य प्रतिक्रियारणनीतिः उत्तमः आसीत् -

यावान् बैहे लामुं धारयन्तु तथा च तं अग्रपङ्क्तौ स्थानान्तरयन्तु, तथा च तस्मिन् एव काले ज़ी पेङ्गफेइ प्रेषयन्तु तथा च फर्नाण्डो इत्यस्य स्थाने पासिंग् इत्यस्य तीव्रताम् वर्धयन्तु; अग्रभागः । परन्तु यथा यथा समयः गच्छति स्म तथा तथा इवान्कोविच् केवलं व्यर्थं प्रतीक्षां कृतवान् ।

तृतीयः प्रतिस्थापनः हुआङ्ग झेङ्ग्युः, यः ज़ी वेनेङ्ग् इत्यस्य स्थाने स्थापितः, अन्ततः तस्य ऊर्ध्वतायाः हानिकारणात् निर्णायकविजयस्य कृते पृष्ठभूमिफलके न्यूनीकृतः क्षेत्रे उपस्थितः सन् ताइशान् इत्यस्य मध्यक्षेत्रस्य खिलाडी यस्मिन् केन्द्रीयरक्षात्मकस्थाने सः कुशलः अस्ति तस्मिन् न आविर्भूतः, अपितु पक्षे एव आविर्भूतः । प्रतिद्वन्द्वस्य कोणपदक-रणनीतिः अतीव शक्तिशालिनः इति ज्ञात्वा सः अद्यापि अपर्याप्त-उच्चतायाः अभावं प्रयुङ्क्ते ।

यदि भवान् टाई स्थापयितुम् इच्छति चेदपि अस्मिन् समये भवता यत् कर्तव्यं तत् अस्ति यत् गठनं वा स्थानं वा परिवर्त्य दण्डक्षेत्रे रक्षात्मकसङ्ख्याः सञ्चयितव्याः । हान पेङ्गफेइ पूर्वमेव पार्श्वे स्थितः आसीत्, तस्य स्थाने किमर्थं न स्थापितः? तदतिरिक्तं यदि पूर्णमध्यक्षेत्रस्य खिलाडयः प्रतिस्थापितः, तस्य स्थाने लिन् लिआङ्गमिङ्ग् इत्यनेन स्थापितः अपि, यः अस्मिन् सत्रे लीगे सफलद्वन्द्वयुद्धानां संख्यायां उच्चस्थाने अस्ति, तर्हि सः अन्तिमलक्ष्यं स्वीकुर्वितुं परिहरितुं शक्नोति वा?

योग्यं व्यक्तिं समीचीनस्थाने स्थापयितुं सर्वेषु वर्गेषु प्रवर्तमानः सिद्धान्तः इवान्कोविच् इत्यस्य ७० वर्षीयस्य मनसि किमर्थं नास्ति।

02

भवन्तः फुटबॉल-क्रीडायाः लाइव-प्रेक्षणं बहु रोचन्ते, परन्तु संक्षेपेण एव द्रष्टुं शक्नुवन्ति?

कार्यभारग्रहणात् आरभ्य मिश्रितसमीक्षाः अपि अभवन्, यदा घरेलुमाध्यमानां दृष्टौ इवान्कोविच् इत्यस्य प्रतिबिम्बस्य विषयः आगच्छति तदा "व्यक्तिगतरूपेण तस्य अनुभवः" इति सर्वदा अपरिहार्यः कीवर्डः एव अस्ति

अपूर्ण-आँकडानां अनुसारं २५ फरवरी-दिनाङ्के शङ्घाई-नगरे सुपर-कप-क्रीडां लाइव्-दर्शनात् आरभ्य अर्धवर्षात् अधिके काले राष्ट्रिय-फुटबॉल-प्रशिक्षकेन न्यूनातिन्यूनं १० चीनी-सुपर-लीग-क्रीडाः, १ एएफसी-चैम्पियन्स्-लीग्-क्रीडाः च निरीक्षिताः तदतिरिक्तं यदा २००१ तमे वर्षे राष्ट्रिय-ओलम्पिक-क्रीडा ओलम्पिक-पुरुष-फुटबॉल-क्वालिफायर-क्रीडायां क्रीडति स्म तदा इवान्कोविच् अपि द्विवारं क्रीडां द्रष्टुं दृश्यं गतः ।

परन्तु एतादृशः समृद्धः स्थलनिरीक्षणस्य अनुभवः राष्ट्रियपदकक्रीडाप्रशिक्षकस्य रोजगारस्य वैज्ञानिकः आधारः न अभवत् ।

कार्यभारं स्वीकृत्य इवानः क्रमशः चेङ्ग जिन्, ली युआनी, ज़ी वेनेङ्ग, बाओ याक्सिओङ्ग, बैहे लामु, हान पेङ्गफेई, जू हाओयाङ्ग, वाङ्ग जेन'आओ, याङ्ग जेक्सियाङ्ग, वाङ्ग हैजियान्, वी झेन् इत्यादीनां नवागन्तुकानां नियुक्तिं कृतवान्

अस्मिन् दीर्घे नामसूचौ ली युआनी, ज़ी वेनेङ्ग, बैहे लामु इत्यादयः कतिचन अभ्यर्थिनः एव सन्ति ये यथार्थतया राष्ट्रियफुटबॉलदले सकारात्मकं योगदानं निरन्तरं दातुं शक्नुवन्ति। अन्येषु शब्देषु, देशे सर्वत्र इवान् इत्यस्य निरीक्षणेषु कोऽपि योग्यता, परिश्रमः च नासीत् इति भासते स्म, परन्तु तया राष्ट्रियपदकक्रीडादलस्य पङ्क्तिसंरचनायां मौलिकरूपेण परिवर्तनं न जातम्

किं अधिकं घातकं यत् इवान्कोविच् इत्यस्य तथाकथितं निरीक्षणं राष्ट्रव्यापी परेड-शैल्याः भ्रमणस्य इव अधिकं वर्तते।

स्थानीयाः खिलाडयः ये वास्तवतः तस्य सामरिक-खाकास्य समर्थनं कर्तुं शक्नुवन्ति, यथा झेजियांग-मध्यक्षेत्रस्य चेङ्ग-जिनः यः पंखानां मध्यक्षेत्रस्य च मध्ये स्विचिंग् कर्तुं अनुकूलः अस्ति, जिन्मेन् टाइगर्स्-क्लबस्य आक्रमणकारी बार्टनः यः १० नम्बर-रूपेण क्रीडितुं समर्थः अस्ति तथा च स्ट्राइकरः, गुओआन्-मध्यक्षेत्रस्य खिलाडी झाङ्ग-युआन् उत्कृष्टधावनक्षमतायाः सह , तथा च समग्रं प्रदर्शनं उत्तमं नास्ति।

तद्विपरीतम् इवान् कथञ्चित् विद्यमानानाम् राष्ट्रियफुटबॉलक्रीडकान् स्थापिते सामरिकरूपरेखायां बाध्यं कृतवान्, वेई शिहाओ, लिन् लिआङ्गमिङ्ग् च मध्यक्षेत्रस्य रूपेण क्रीडन्तः, जियाङ्ग शेङ्गलोङ्ग् मुख्यरक्षात्मकमध्यक्षेत्रस्य रूपेण, बैहे लामु च अतिथिमध्यक्षेत्रस्य रूपेण च मजाकं कृतवान् एतादृशाः नित्यं "निरीक्षणाः", राष्ट्रियपदकक्रीडादलस्य कृते परिश्रमं कर्तुं मनोवृत्त्या सह, परन्तु फर्नाण्डो इत्यस्य दुर्बलशारीरिकसुष्ठुता, जियाङ्ग शेङ्गलोङ्गस्य मन्दपदकार्यं, बैहे लामु इत्यस्य दुर्बलकौशलं च इत्यादीनां खिलाडयः लक्षणं द्रष्टुं असफलः अभवत् ?

03

युक्तिः अयोग्यः, "सामान्यः देशः न भविष्यति"।

चीनीयक्रीडकानां कृते कीदृशी गठनं क्रीडाशैली च उपयुक्ता अस्ति ? एषः प्रश्नः लिप्पी इत्यस्य उत्तरं दातुं कठिनः अस्ति, इवान्कोविच् इत्यस्य विषये च किं सः गम्भीरतापूर्वकं चिन्तितवान्?

विश्वपदकक्रीडायाः प्रवृत्तेः न्यूनातिन्यूनं दशवर्षेभ्यः पृष्ठतः स्थितः हीराकारः मध्यक्षेत्रस्य ४४२ इति लेबलं इवान्कोविच् विदारयितुं न शक्नोति इति दृश्यते वयं शिकायतुं शक्नुमः यत् ली टाई, ली क्षियाओपेङ्ग इत्यादीनां घरेलुप्रशिक्षकाणां अवधारणाः पुरातनाः सन्ति, परन्तु किमर्थम् अधुना अपेक्षया दूरं न्यूनप्रतिकूलवातावरणे एतौ स्थानीयप्रशिक्षकौ सप्तलक्ष्याणां अपमानजनकस्कोरेण जापानदेशेन सह न पराजितवन्तौ, न च सिङ्गापुर इत्यादिविरोधिनां विरुद्धं प्रायः जाले पतन्ति किम्?

विगतवर्षद्वये जान्कोविच्-एण्टोनियो-योः तुल्यकालिक-सफल-अनुभवैः ज्ञातं यत् चीनीय-क्रीडकानां क्षमता, स्तरः च सुन्दर-फुटबॉल-क्रीडायाः काल्पनिकतां वहितुं न शक्नोति यद्यपि रक्षा-व्यावहारिक-प्रति-आक्रमणयोः मूलं स्थापयितुं कुरूपः अस्ति राष्ट्रियपदकक्रीडादलस्य वर्तमानस्थितेः अनुरूपं भवितुं एकमात्रं मार्गम् अस्ति . परन्तु एतेन पूर्वानुमानेन इवान्कोविच् राष्ट्रियपदकक्रीडादले किं आनयत् ?

आक्रमणं रक्षणं च कर्तुं असमर्थता मूलतः इवान्कोविच् युगस्य निष्कर्षः भवितुम् अर्हति ।

रक्षात्मके अन्ते द्वयोः क्रीडायोः त्रीणि कोणपदकानि स्वीकृतानि, दण्डक्षेत्रस्य अग्रभागः दुर्बलपक्षस्य पृष्ठबिन्दुः च बहुवारं कठिनतमाः क्षेत्राः अभवन्, येन सर्वे मुख्यप्रशिक्षकस्य रक्षाप्रशिक्षणे अक्षमतां प्रतिबिम्बयन्ति स्म "स्थितिरक्षा" बहुवारं वास्तविकयुद्धे पतितः इति बलं दत्तम् ।

तस्य विपरीतम् ली टाई, ली क्षियाओपेङ्ग् अपि च चेङ्ग याओडोङ्ग इत्यपि सर्वे अवगच्छन्ति यत् तेषां कृते प्रबलशत्रुणां सम्मुखे लोहस्य बैरलस्य निर्माणस्य आवश्यकता वर्तते तथा च सामूहिकसहकार्यद्वारा व्यक्तिगतक्षमतायाः अभावस्य पूर्तिः करणीयः। कदाचित्, वस्तुतः पूर्वप्रशिक्षकाणां भूतानाम् उद्दीपनस्य जानी-बुझकर प्रयासः नास्ति, परन्तु इवान्कोविच् वस्तुतः जन-आक्रोशं जनयति स्म ।

सैतामा-नगरे पराजयानन्तरं इवान्कोविच्-अन्तर्गतं चीनीयदलं सर्वथा समग्रदलवत् नासीत्, अपितु ११ व्यक्तिः परस्परं युद्धं कुर्वन्तः इति सूचयन्तः स्वराः अभवन् यदा पूर्वमेव दुर्बलं दलं अखण्डतां नष्टं करोति तदा तस्य दृढविरोधिभिः सह अन्यत् किं व्यवहारं कर्तव्यम् ?

आक्रामक अन्ते अनेकानाम् प्राकृतिकक्रीडकानां पुनः स्वागतं कृत्वा अपि इवान्कोविच् काः व्यवस्थाः कल्पितवान्? जूनमासे चीन-थाईलैण्ड्-क्रीडायाः साक्षिणः केचन प्रशंसकाः अवदन् यत् क्रीडायाः अन्ते झाङ्ग-युनिङ्ग-जिआङ्ग-शेङ्गलाङ्ग-योः स्थाने उच्च-उच्च-बम-प्रहारस्य समायोजनं इवान्-इत्यस्य व्यवस्था नासीत्, अपितु झेङ्ग-झी- इत्यादीनां घरेलुसहायकानां आकस्मिकं बुद्धिः आसीत् चेन ताओ ।

कतिपयानां क्रीडाणां अनन्तरं इवान्कोविच् केवलं कोणपदकस्य आक्रामकरणनीतिस्य अभ्यासस्य कृते एव प्रशंसनीयः इव दृश्यते । परन्तु समग्रभ्रमस्य कारणेन नष्टानां बिन्दूनां अवसरानां च तुलने कोणपदके कपटयुक्तैः युक्तिभिः किं परिवर्तनं कर्तुं शक्यते ? किम् एषः महत् अपराधः यस्य कृते इवान्कोविच् इत्यस्य निष्कासनं कर्तव्यम्?

अन्येषां कौशलानाम् अपेक्षया पूर्वमेव न्यूनतरं कौशलं कृत्वा चीनीयपदकक्रीडायाः यत् आवश्यकं तत् भोजनं पठितुं भोजनं च कर्तुं यथार्थतया जानाति, न तु केवलं केकं आकर्षितुं शक्नुवन् एकः चरचा। प्रक्रियातः परिणामपर्यन्तं द्वयोः अस्वीकार्यपराजययोः अनन्तरं कश्चन उत्तरदायित्वं स्वीकुर्यात् अस्मिन् समये इवान्कोविच् क्रीडकान् तस्य दोषं ग्रहीतुं न शक्नोति ।

-अंत-