समाचारं

सऊदी अरब-देशेन सह पराजितस्य अनन्तरं यदा राष्ट्रिय-फुटबॉल-दलात् ग्राम-सुपर-लीग्-क्रीडां पश्चाद् पश्यन्丨नव-गुटस्य टिप्पणीः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/वू लिचुआन, जिउपाई न्यूज के विशेष टिप्पणीकार

१० सेप्टेम्बर्-मासस्य सायं विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमे चीन-देशस्य पुरुष-फुटबॉल-दलस्य गृहे सऊदी-दलेन १:२ इति क्रमेण विपर्यस्तं कृत्वा उत्तमं क्रीडां हारितम् राष्ट्रियपदकक्रीडादलेन यथाशक्ति प्रयत्नः कृतः, परन्तु आरम्भे १:० इति स्कोरं कृत्वा प्रतिद्वन्द्वी एकं क्रीडकं प्रेषितवान् इति लाभप्रदस्थितौ तेषां कृते अद्यापि प्रतिद्वन्द्वीतः "पराजयः" अभवत्, यत्र स्थले एव दोषाः दर्शिताः समायोजनानि अन्ये च पक्षाः। नग्ननेत्रेण यत् तथ्यं द्रष्टुं शक्यते तत् अस्ति यत् सऊदी-दलस्य समये लक्षित-प्रतिस्थापनस्य तुलने राष्ट्रिय-फुटबॉल-दलस्य प्रतिस्थापनं, गठन-परिवर्तनं च स्पष्टतया मन्दतरं अपर्याप्तं च आसीत् विशेषतः अनेके प्रारम्भिकाः क्रीडकाः स्पष्टतया असमर्थाः आसन् धावन्ति, परन्तु ते समये न प्रेषिताः। अस्य प्राथमिकं दायित्वं मुख्यप्रशिक्षकः वहति ।

तथापि एकस्य क्रीडायाः समस्या केवलं हिमशैलस्य अग्रभागः एव । अन्येषु शब्देषु, यदि अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलः शक्तिशालिनः प्रतिद्वन्द्विनः विरुद्धं सममूल्यं करोति वा विजयं अपि प्राप्नोति चेदपि, तत् चीनीयपदकक्रीडायाः अन्तिमेषु वर्षेषु अधिकस्य "स्खलनस्य" समग्रस्थितौ परिवर्तनं न करिष्यति। राष्ट्रीयपदकक्रीडादलं २० वर्षाणाम् अधिककालपूर्वं एशियायां प्रथमश्रेणीयाः अथवा अर्धप्रथमश्रेणीयाः दलात् शीर्ष १८ मध्ये दुर्बलतमं यावत् न्यूनीकृतम् अस्ति "नकलीद्यूत" इत्यादयः कारकाः सन्ति ये आधारं ददति लीगं कृत्वा राष्ट्रियपदकक्रीडादलस्य संरचनामपि बाधते, येन देशस्य फुटबॉलबलस्य तीव्रगत्या न्यूनता भवति, येषां कारणात् वर्षेभ्यः युवानां प्रशिक्षणस्य सतहीत्वात् राष्ट्रियपदकक्रीडादले सफलतायाः अभावः अभवत् गतरात्रौ क्रीडायां कतिपये युवानः क्रीडकाः मैदानं गतवन्तः, परन्तु तेषु केषुचित् स्पष्टतया ठोसमूलकौशलस्य अभावः आसीत्, सामरिकप्रशिक्षणस्य अभावः च आसीत्, यत् स्पष्टं प्रमाणम् अस्ति समस्या अस्ति यत् ते पूर्वमेव नूतनपीढीयाः नेतारः सन्ति।

यस्मिन् परिस्थितौ बलस्य "मूलभूतः आधारः" प्रतिभायाः "सूची" च अत्यन्तं लज्जाजनकं भवति, तस्मिन् परिस्थितौ मुख्यप्रशिक्षकस्य लाभहानिविषये चर्चा कर्तुं ठीकम्, परन्तु मौलिकदिशा अस्थायी मुद्देः बहिः कूर्दनं भवति विजयः पराजयः च, चीनीयपदकक्रीडायाः मौलिकसमस्यानां समाधानं पश्यन्तु, आरभन्ते च। यदा चीनीयपदकक्रीडा "गम्भीररोगात् स्वस्थः" भूत्वा पुनः मार्गं प्राप्नोति तदा एव "पक्वः बकः उड्डीयते" इति पश्चातापः न्यूनः न्यूनः भविष्यति, अधिकाधिकाः क्रीडाः अपि भविष्यन्ति येषां विजयः अवश्यं करणीयः

एकः विषयः यस्य अवहेलना कर्तुं न शक्यते सः अस्ति यत् राष्ट्रियपदकक्रीडादलस्य प्रदर्शने ध्यानं दत्त्वा समाजे फुटबॉलस्य वातावरणे अपि अस्माभिः ध्यानं दातव्यम्। चीन-सऊदी-अरब-देशयोः युद्धे प्रेक्षकाः ४०,००० जनान् अतिक्रान्तवन्तः यस्मिन् काले चीनीयपदकक्रीडायाः न्यूनतमस्थाने अस्ति, तस्मिन् काले एतादृशी उपस्थितिः सरलः नास्ति, चीनीयपदकक्रीडायाः अपि प्रोत्साहनं ददाति यद्यपि विगतकेषु वर्षेषु राष्ट्रियपदकक्रीडादलस्य "नित्यपराजयः" अभवत्, येन प्रशंसकानां विश्वासः अपि क्षतिः अभवत्, सामान्यतया जनानां मध्ये, "चीनीपदकक्रीडा" इत्यस्य अभिव्यक्तिः अन्यः मार्गः अस्ति विशेषतः ग्रामसुपरलीगस्य, ग्रामसीमाकपस्य च उदयेन एतत् भवति ग्रामसुपरलीगस्य राष्ट्रियम् अपि च अन्तर्राष्ट्रीयं प्रतिष्ठा प्रभावशालिनी अस्ति । गुइझोउ, जूझौ, जियाङ्गसु इत्यत्र फुटबॉल-क्रीडायाः एषः अनुरागः देशे सर्वत्र प्रशंसकान् संक्रमितवान्, येन जनाः आशां जनयन्ति यत् चीनीय-फुटबॉल-क्रीडा दलदलात् बहिः गन्तुं शक्नोति इति चीनीयपदकक्रीडा मृता नास्ति इति विविधदृश्यानि दर्शयन्ति ।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

ग्रामसुपरलीगेन, ग्रामसीमाकपेन च प्रतिनिधित्वं कृत्वा लोकपदकक्रीडा उन्मादः प्रेरणादायकः अस्ति, परन्तु स्पष्टतया, ग्रामसुपरलीगः, ग्रामसीमाकपः च एव पर्याप्ताः न सन्ति।

"भविष्यस्य पीढीनां कृते देशस्य पुनर्निर्माणम्" चीनीयपदकक्रीडायाः पुनर्निर्माणं च समृद्धं कर्तुं एतादृशान् विषयान् परिहर्तुं न शक्नोति: समग्रसमाजस्य फुटबॉलस्य वातावरणं सुदृढं कृत्वा युवानां फुटबॉलस्य प्रबलतया विकासं कर्तुं शक्नोति।

वस्तुनिष्ठरूपेण अस्माकं कृते अद्यापि सम्बन्धितक्षेत्रेषु सुधारस्य प्रगतेः च बहु स्थानं वर्तते। लेखकः नानजिङ्ग-नगरस्य "वन्य-फुटबॉल"-मण्डले बहुवर्षेभ्यः सक्रियः अस्ति, सः सुविदितः अस्ति यत् तृणमूल-फुटबॉल-क्रीडायाः लोकप्रियतायाः अतिरिक्तं, एकः कृशः पक्षः अपि अस्ति यथा, "वन्य-पदक-क्रीडायाः" समर्थनं कुर्वन्तः अधिकांशः जनाः football" pattern नगरे मध्यमवयस्काः जनाः सन्ति। अधिकं आगमिष्यति। युवानः "सुदृढीकरणं" कुर्वन्ति। युवानां पादकन्दुकक्रीडायां यद्यपि पादकन्दुकप्रशिक्षणे भागं गृह्णन्ति बालकानां संख्या क्रमेण वर्धते तथापि पादकन्दुकक्रीडायाः अनुरागः स्थातुं शक्यते वा इति प्रश्नः वस्तुतः अध्ययनस्य भारः, प्रतिभाचयनस्य परागतिः, स्थलस्य अभावः च केचन उत्तमप्रतिभाः सीमातः परं अन्तर्धानं कृतवन्तः घरेलुपदकक्रीडाप्रशंसकानां मध्ये "१२ वर्षे निवृत्तिः" इति घटना, यस्याः विषये मीडियाभिः ध्यानं दत्तम्, सा वेदनाबिन्दुः अभवत् ।

समग्रदृष्ट्या अवलोकितं चेत् एतादृशस्य घटनायाः प्रभावस्य परिमाणं वयं अधिकं स्पष्टतया द्रष्टुं शक्नुमः । युवानां राष्ट्रियब्राण्डानां संकीर्णचयनं, उत्तमसंभावनानां दुर्लभता, प्रशिक्षणदलानां विषमस्तरः च "चीनदलस्य" निर्माणं चिरकालात् पीडयति चीनदेशस्य युवानः ब्राण्ड्-संस्थाः बहुवर्षेभ्यः "एशियातः बहिः गमनस्य" मार्गे भ्रमन्ति इति दुःखदम् । यत् आनन्ददायकं तत् अस्ति यत् नवनिर्मितानां u15 तथा u16 राष्ट्रिययुवानां दलानाम् पूर्वापेक्षया विस्तृतं चयनं वर्तते, अनेके नूतनाः तारा: अपि उद्भूताः येन एतयोः दलयोः u15 राष्ट्रियफुटबॉलदलं 4:1 सहितं बहुषु कठिनयुद्धेषु विजयः प्राप्तः .कोरिया-दलं पराजितवान् । "बलिष्ठाः युवानः देशं दृढं कुर्वन्ति" इति एतत् यथार्थं उदाहरणम् अस्ति ।

निरुत्साहितः सर्वदा सुलभतमः, परन्तु चोदना कठिनतमः। अद्यत्वे यदा चीनीयपदकक्रीडा अभूतपूर्वकठिनतानां सामनां करोति तदा चीनीयपदकक्रीडायाः उत्साहवर्धनार्थं अस्माकं अधिकानि ग्रामसुपरलीग-ग्रामविश्वकप-क्रीडायाः आवश्यकता वर्तते यत् ते तृणमूल-फुटबॉल-क्रीडायां, युवा-फुटबॉल-क्रीडायां च समर्पणं कुर्वन्तु येन चीनीयस्य जीवनशक्तिः संयुक्तरूपेण धारयितुं शक्नुवन्ति | फुटबालं। अस्य कृते व्यावसायिकपदकक्रीडातः शौकियापदकक्रीडापर्यन्तं अस्माभिः यथार्थतया शान्ताः भवेयुः, फुटबॉलस्य नियमानुसारं कार्यं कर्तव्यम्, सम्पूर्णे समाजे फुटबॉलस्य वातावरणं सुधारयितुम् एकत्र कार्यं कर्तव्यम्, चीनीयपदकक्रीडायाः प्रशिक्षणक्षेत्रेषु अधिकान् युवानां प्रतिभान् आकर्षयितव्यम्, तथा "भग्न" फुटबॉल-विरासत-व्यवस्थायाः परिवर्तनं लिङ्कानां संयोजनं महत्त्वपूर्णं तात्कालिकं च अस्ति।

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया