समाचारं

छात्राणां अभिभावकानां च हृदयस्य समीपे कार्यं कृत्वा किङ्ग्-पॉलिटेक्निक-परामर्शदातृभ्यः स्नातकानाम् धन्यवादः प्राप्तः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४० तमे शिक्षकदिवसस्य पूर्वदिने किङ्ग्डाओ-प्रौद्योगिकीविश्वविद्यालयस्य बिजनेसस्कूलस्य २०२४ तमे वर्षे नवीनशिक्षकपरामर्शदातृणां याङ्ग होङ्गमिन् इत्यस्य हस्ते एकं बैनरं धन्यवादपत्रं च प्रदत्तम् "शिक्षिका याङ्ग, अहं नगरात् बहिः कार्यपूर्वप्रशिक्षणे भागं गृह्णामि, भवतः प्रति व्यक्तिगतरूपेण कृतज्ञतां प्रकटयितुं न शक्नोमि! अहं बहु भाग्यशाली अस्मि यत् महाविद्यालये मम चतुर्वर्षेषु भवन्तं मिलितवान्। मम प्रियं कार्यं अन्वेष्टुं साहाय्यं कृत्वा धन्यवादः। अहं विशेषतया भवद्भ्यः एतत् बैनरं निर्मितवान् "अग्रेसरं शिक्षकदिवसस्य शुभकामना!" अवगम्यते यत् व्यावसायिकविद्यालयपरामर्शदातृरूपेण षड्वर्षाणि यावत् याङ्ग होङ्गमिन् सर्वदा शिक्षाविदस्य उत्तरदायित्वं मिशनं च पालनम् अकरोत्, परामर्शदातुः कार्यं छात्राणां अभिभावकानां च हृदये स्थापयितुं प्रयतते।
"शिक्षकाणां उदात्तनीतिः जीवनं प्रकाशयति, तेषां शिक्षाः भविष्याय अमिटाः सन्ति।" किङ्ग्डाओ प्रौद्योगिकीविश्वविद्यालयस्य व्यापारविद्यालयस्य परामर्शदाता याङ्ग होङ्गमिन् । गुओ यिटोङ्ग् व्यावसायिकविद्यालये २०२० तमे वर्षे लेखाशास्त्रस्य छात्रा अस्ति, यतः सा स्नातकोत्तरप्रवेशपरीक्षायां असफलतां प्राप्तवती तस्याः निर्णयं कर्तुं।
छात्राणां स्नातकोत्तरप्रवेशपरीक्षास्थितिं अधिकं अवगन्तुं अधिकछात्राणां रोजगारसमस्यानां समाधानार्थं च सहायतां कर्तुं याङ्ग होङ्गमिन् २०२४ तमे वर्षे स्नातकानाम् उपरि स्नातकोत्तरप्रवेशपरीक्षाप्रदर्शनसर्वक्षणं कृतवान् तथा च ज्ञातवान् यत् "अग्रिमपदयोजनायाः" गुओ यिटोङ्गस्य उत्तरं "अनिर्णयितम् तथा च अतीव भ्रमितः।" तदनन्तरं याङ्ग होङ्गमिन् तत्क्षणमेव गुओ यिटोङ्ग इत्यनेन सह सम्पर्कं कृत्वा तस्याः विशिष्टविचारानाम् अवगमनं कृतवान्, तथा च तया सह प्रत्येकस्य विकल्पस्य कृते आवश्यकानां क्षमतानां भविष्यस्य विकासदिशायाः च विश्लेषणं कृतवान्, तस्याः स्वस्य सामर्थ्यं स्पष्टीकर्तुं, तस्याः कृते उपयुक्तां विकासदिशां च स्पष्टीकर्तुं साहाय्यं कृतवान्, तथा च पुनः पुनः गुओ यिटोङ्गं प्रोत्साहयति स्म " "मा त्यजन्तु", "पुनः प्रयासं कुर्मः", "भवतः स्वयमेव विश्वासः कर्तव्यः", याङ्ग होङ्गमिन् इत्यस्य धैर्यपूर्णसहचर्या, प्रोत्साहनं च समये समये गुओ यिटोङ्गं महत् आत्मविश्वासं दत्तवान् तस्मिन् एव काले याङ्ग होङ्गमिन् समानसमस्यानां सामना कुर्वतां छात्राणां कृते कार्यसन्धानमार्गदर्शनं, नकलीसाक्षात्कारं च प्रदाति, येन छात्राणां लक्षितरूपेण बिन्दुतः बिन्दुपर्यन्तं च स्वस्य कार्यसन्धानकौशलं सुधारयितुम् सहायता भवति
"शिक्षकः, अहं साक्षात्कारं उत्तीर्णः अभवम्!" "नियुक्तिप्रक्रियायाः कालखण्डे शिक्षकः याङ्ग होङ्गमिन् स्वयमेव मम जीवनवृत्तस्य समीक्षां कृतवान्, मम जीवनवृत्तं कथं प्रस्तूयताम् इति व्यक्तिगतरूपेण मार्गदर्शनं कृतवान्, साक्षात्काराय कथं गन्तव्यमिति च व्यक्तिगतरूपेण मार्गदर्शनं कृतवान्, याङ्ग होङ्गमिन् इत्यस्मै लिखिते धन्यवादपत्रे प्रत्येकं शब्दं पूर्णम् अस्ति कृतज्ञतायाः गहनप्रेमस्य च शिक्षकाणां छात्राणां च मध्ये प्रबलमैत्री।
व्यावसायिकविद्यालयपरामर्शदातृरूपेण कार्यं कुर्वन् विगतषड्वर्षाणि यावत् याङ्ग होङ्गमिन् "छात्राणां मातापितृणां च हृदये परामर्शदातृकार्यं कर्तुं" लक्ष्यं कृत्वा छात्रान् सावधानीपूर्वकं दत्तवान् care in life. याङ्ग होङ्गमिन् केवलं किङ्ग्डाओ प्रौद्योगिकीविश्वविद्यालयस्य छात्रकार्यबलस्य सूक्ष्मविश्वः अस्ति, विद्यालये प्रत्येकं परामर्शदाता परामर्शदातुः शपथं मनसि धारयति, न केवलं छात्राणां आध्यात्मिकमार्गदर्शकः भवितुम्, अपितु छात्रजीवने अपि एकः उत्तमः मित्रः भवितुम्, तथा च छात्राणां वृद्धिं हृदयेन स्नेहेन च सहितुं।
किङ्ग्डाओ प्रौद्योगिकीविश्वविद्यालयस्य छात्रकार्यालयस्य निदेशकः जिओ होङ्गलियाङ्गः अवदत् यत् किङ्ग्डाओ प्रौद्योगिकीविश्वविद्यालयः छात्रकार्यबलस्य निर्माणाय महत् महत्त्वं ददाति तथा च एतादृशं दलं संवर्धितवान् यत् विशेषतया समर्पितं, युद्धं कर्तुं समर्थं, विशेषतया कठिनं कर्तुं समर्थं च अस्ति सर्वाङ्ग, श्रेणीबद्ध, बहु-माप-दृष्टिकोणस्य माध्यमेन कार्यं करोति विद्यालयः उच्चगुणवत्तायुक्तानां अनुप्रयुक्त-संशोधन-उन्मुख-विज्ञान-इञ्जिनीयरिङ्ग-छात्राणां व्यापकरूपेण संवर्धनं करोति। भविष्ये विद्यालयः परामर्शदातृदलस्य निर्माणं सुदृढं करिष्यति, परामर्शदातृदलस्य व्यावसायिकव्यावसायिकविकासं निरन्तरं प्रवर्तयिष्यति, उच्चगुणवत्तायुक्तकार्यप्रभावशीलतायाः सह छात्राणां विकासाय विद्यालयस्य विकासाय च सेवां करिष्यति।
(qilu evening news·qilu one point client gao yajie संवाददाता शि लुजीए तथा ली हुई)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat लघुकार्यक्रमं "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया