समाचारं

यदा सः ५० वर्षाणाम् अधिकः आसीत् तदा सः प्रथमवारं महाविद्यालयस्य प्रवेशपरीक्षां दत्त्वा विश्वविद्यालये प्रवेशं प्राप्तवान् - "यदि भवतः हृदये स्वप्नः अस्ति तर्हि आरम्भं कर्तुं कदापि विलम्बः न भवति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा भवतः महाविद्यालयस्य सहपाठी ५० वर्षाणाम् अधिकः भवति तदा कीदृशं भवति? क्वाङ्गङ्ग-मण्डले ५२ वर्षीयः लियू वेन्जिन् स्वजीवने प्रथमवारं महाविद्यालयस्य प्रवेशपरीक्षां दत्तवान्, अन्ततः फुजियान् आर्ट् वोकेशनल् कॉलेज् इत्यस्य सुलेख-चित्रकला-प्रमुखे प्रवेशं प्राप्तवान् सः युवानां समूहेन सह महाविद्यालयं गत्वा रङ्गिणं महाविद्यालयजीवनं आरभुं प्रवृत्तः अस्ति।
□quanzhou शाम समाचार सोशल मीडिया रिपोर्टर झुआंग पेंगजिया संवाददाता लियू zupei के weiying
लियू वेन्जिन् विश्वविद्यालयस्य प्रवेशसूचनाम् प्रदर्शयति (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
प्रवेशसूचना भवतः पुरस्कारः अस्ति
१९९३ तमे वर्षे विदेशेषु चीनीयव्यावसायिकविद्यालयात् स्नातकपदवीं प्राप्त्वा लियू वेन्जिन् हुइआन् क्रमाङ्कस्य ४ मध्यविद्यालये कलाशिक्षकरूपेण कार्यं कृतवान् । चतुर्वर्षीयशिक्षणकार्यकाले सः कलाशिक्षायाः स्वस्य अनुरागं प्रज्वलयन् छात्रेभ्यः ज्ञानं प्रदत्तवान् । तदनन्तरं सः चित्रकलाकारः अभवत् । विवाहानन्तरं सः स्वगृहं प्रत्यागत्य स्वहस्तयोः उपयोगेन स्वपरिवारस्य स्थिरजीवनस्य निर्माणार्थं छायाचित्र-स्टूडियो उद्घाटितवान् । परन्तु व्यस्तजीवने अपि कलाप्रेमस्य कदापि न्यूनता न अभवत्, अद्यापि सः अवकाशकाले अंशकालिकरूपेण सुलेखस्य पारम्परिकचीनीचित्रकलाप्रशिक्षणं च कुर्वन् अस्ति, कलाविषये स्वस्य अवगमनं, प्रशंसाञ्च बालकानां कृते प्रसारयति
महाविद्यालयस्य प्रवेशपरीक्षां किमर्थं दत्तवान् इति कारणं वदन् लियू वेन्जिन् अवदत् यत् गतवर्षे महाविद्यालयात् स्नातकपदवीं प्राप्त्वा तस्य पुत्रः गृहे एव बेरोजगारः आसीत् सप्ताहान्ते प्रशिक्षणकक्षासु सहायतां कर्तुं अतिरिक्तं तस्य अधिकः अवकाशः आसीत्। "कथं भवन्तः पुनः महाविद्यालयस्य प्रवेशपरीक्षां ददतु, अस्मिन् समये पिता भवता सह परीक्षायाः सज्जतां करिष्यति।" , सः पुत्रेण सह परीक्षायाः सज्जतायाः यात्रां प्रारभत ।
"मनः शान्तं कुरुत, सुखदपरीक्षां कर्तुं च ध्यानं ददातु, सज्जताप्रक्रियायां सः प्रायः स्वपुत्रं शान्तं मनः स्थापयितुं, प्रत्येकं पदं निरन्तरं कर्तुं, प्रत्येकं ज्ञानबिन्दुं निपुणतां प्राप्तुं च प्रोत्साहयति स्म यद्यपि तस्य उच्चविद्यालयस्य ज्ञानं आद्यतः एव शिक्षितुं परीक्षासज्जतायाः तीव्रजीवने अनुकूलतां प्राप्तुं च आवश्यकता आसीत् तथापि लियू वेन्जिन् कदापि न डुलति स्म । अन्ते सः संस्कृतिषु २९३ अंकं कलायां च २०३ अंकं प्राप्तवान् (एकस्य निश्चितानुपातरूपान्तरणस्य अनन्तरं अन्तिमः व्यापकः अंकः ४००.२५ अंकः आसीत्), कनिष्ठमहाविद्यालयपङ्क्तिं सफलतया उत्तीर्णं कृत्वा फुजियान् कलाव्यावसायिकमहाविद्यालये प्रवेशं प्राप्तवान् उच्चविद्यालये कदापि न अध्ययनं कृत्वा प्रथमवारं महाविद्यालयप्रवेशपरीक्षां कुर्वतः लियू वेन्जिन् इत्यस्य कृते एतत् पूर्वमेव उत्तमं परिणामम् आसीत् ।
"आश्चर्यितः उत्साहितः च!" प्रवेशसूचना न केवलं स्वस्य पुरस्कारः, अपितु जीवने प्रमाणं, एकप्रकारस्य स्मरणं च इति सः अवदत्।
वयसः अन्तरं मिलनार्थं बाधकं न भविष्यति
लियू वेन्जिन् आगामि महाविद्यालयजीवनस्य अपेक्षाभिः परिपूर्णः अस्ति। "अस्मिन् समये विद्यालयं गमनम् मम युवावस्थायां विद्यालयं गमनस्य मानसिकतायाः अपेक्षया सर्वथा भिन्नम् अस्ति।" अतः सः केवलं स्वस्य प्रमुखं सम्यक् शिक्षणं प्रति एव ध्यानं दत्तवान् । अधुना डिप्लोमा, रोजगारः च तस्य लक्ष्यं न भवति, बहुवर्षपर्यन्तं कार्यं कृत्वा सः व्यक्तिगतगुणवत्तासुधाराय, कलात्मकनिर्माणाय च सांस्कृतिकज्ञानस्य महत्त्वं अवगच्छति। अतः विद्यालये स्वसमये सः प्रत्येकं पाठ्यक्रमं विशेषतः सांस्कृतिकसिद्धान्तपाठ्यक्रमं सम्यक् अध्ययनं करिष्यति, स्वस्य सैद्धान्तिकज्ञानस्य निरन्तरं सुधारं करिष्यति च। "स्वभावं न्यूनीकरोतु, शून्यचषकमानसिकतया अध्ययनं कुरुत, जीवनस्य विस्तारं विस्तारयतु, कलात्मकसृष्टौ उच्चस्तरं प्राप्तुं च अनुमन्यताम्।"
युवाभिः सहपाठिभिः सह कथं मिलितव्यम् इति कथयन् सः अतीव शान्तः आत्मविश्वासयुक्तः च आसीत् । सहपाठिभ्यः अधिकं शिक्षिष्यामि, युवानां विचाराणां, आदतीनां च आदरं करिष्यामि इति सः अवदत् । सः मुक्तचित्तेन भिन्नदृष्टिकोणैः मतैः च श्रोष्यति, शिक्षयिष्यति च। "यावत् वयं परस्परं सम्मानं कुर्मः तावत् वयसः अन्तरं संचारस्य, मिलनस्य च बाधकं न भविष्यति।"
"शिक्षणं शीघ्रसफलतायाः विषयः नास्ति, अपितु दीर्घकालीनदैर्यमानसिकता, येन शिक्षणं जीवनस्य भागः भवति।" सः मन्यते यत् यावत् परिस्थितयः पक्वाः न भवन्ति तावत् भवन्तः ज्ञातुं न अर्हन्ति।
प्रतिवेदन/प्रतिक्रिया