समाचारं

एआइ गद्दानां आविष्कारकः हेका षष्ठपीढीयाः एआइ गद्दाम् विमोचयति, स्वस्थनिद्रायाः नूतनयुगस्य नेतृत्वं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव प्रौद्योगिकी-नवीनीकरणस्य अग्रणी-सिलिकन-उपत्यकायां हेका-संस्थायाः पुनः प्रवृत्तिः नेतृत्वं कृत्वा भव्यरूपेण स्वस्य नूतन-पीढीयाः एआइ-गद्दानां - वैश्विकरूपेण षष्ठपीढीयाः एआइ-गद्दानां - प्रारम्भः कृतः एआइ-गद्दानां पूर्व-पीढीयाः आधारेण, गद्दानां नूतन-पीढी प्रतिक्रिया-वेगं तीव्रताम्, स्वायत्त-प्रतिक्रिया-शिक्षण-क्षमतां, गतिशील-अनुकूलनशीलतां च पूर्णरात्रौ अधिकं वर्धयति, येन उपयोक्तृभ्यः उत्तमः गभीर-निद्रा-अनुभवः प्राप्यते इदं महत्त्वपूर्णं नवीनता न केवलं स्मार्ट-निद्रायाः क्षेत्रे हेका-सङ्घस्य कृते अन्यत् कूर्दनं चिह्नयति, अपितु उच्चगुणवत्तायुक्तनिद्रायाः अनुसरणं कुर्वतां विश्वस्य उपयोक्तृभ्यः अपूर्वं स्वस्थनिद्रा-अनुभवं अपि आनयति |.
हेका एकः वैश्विकः एआइ जीवनप्रौद्योगिकीकम्पनी अस्ति यस्य वैश्विकं अनुसंधानविकासकेन्द्रं सिलिकनवैलीनगरे अस्ति तथा च तस्य वैश्विकं उच्चस्तरीयं अनुकूलनकेन्द्रं पेरिस्नगरे अस्ति । एआइ-गद्दानां आविष्कारकत्वेन हेका एआइ-प्रौद्योगिकी, निद्रा-चिकित्सा, मेरुदण्ड-चिकित्सा इत्यादिषु पक्षेषु वैज्ञानिकसंशोधनद्वारा मानवनिद्रायाः उन्नयनार्थं प्रतिबद्धः अस्ति हेका-दलेन २०१३ तमे वर्षे एआइ-गद्दा-आविष्कारः कृतः, २०१४ तमे वर्षे आविष्कार-पेटन्टस्य कृते आवेदनं च कृतम् । अस्य अनुसंधानविकासदले स्टैन्फोर्डविश्वविद्यालयस्य निद्राविज्ञानं चिकित्साकेन्द्रस्य, पेकिङ्गविश्वविद्यालयस्य, सिलिकनवैली ifuturelab इत्यादीनां अन्तर्राष्ट्रीयवैज्ञानिकसंशोधनसंस्थानां विशेषज्ञाः सन्ति
हेका-संस्थायाः सहसंस्थापकः, स्टैन्फोर्ड-विश्वविद्यालयस्य चिकित्साविद्यालयस्य प्राध्यापकः, स्टैन्फोर्ड-विश्वविद्यालयस्य लय-निद्रा-चिकित्सायाः प्रमुखः च प्रोफेसरः जेमी इत्ययं कथयति यत् हेका-एआइ-गद्दा अत्यन्तं अनुकूलः अस्ति, सः गले, पृष्ठं, कटिम् इत्यादीनां समायोजनं, रक्षणं च कर्तुं शक्नोति उपयोक्तुः निद्रायाः आसनस्य अनुकूलतां कृत्वा, जनानां निद्रायाः गुणवत्तायां प्रभावीरूपेण सुधारं कर्तुं, तंत्रिका-उत्तेजनं न्यूनीकर्तुं, गभीरनिद्रायाः प्रभावीरूपेण प्रवर्धनं कर्तुं, अनुचितनिद्रायाः कारणेन जागरणसमये विविधाः असुविधाः न्यूनीकर्तुं च शक्नुवन्ति
पारम्परिकसामग्रीगद्दानां नियतसंरचना भिन्न-भिन्न-निद्रा-स्थितौ गर्भाशय-कटि-कशेरुकयोः भिन्न-भिन्न-शारीरिक-वक्रतायाः अनुकूलतां प्राप्तुं न शक्नोति शोधं दर्शयति यत् रात्रौ व्यक्तिस्य निद्रायाः स्थितिः दशकशः वाराः परिवर्तते, भिन्न-भिन्न-निद्रा-स्थितीनां शरीरस्य वक्रता च भिन्ना भवति अपि च, अधिकांशः पारम्परिकः गद्दा प्रायः अतिशयेन मृदुः अथवा अत्यन्तं कठोरः भवति, यदा तु उत्तराणि अत्यधिकं स्थानीयदबावं जनयितुं शक्नुवन्ति ।
न केवलं गद्दा, अपितु पारम्परिकतकियाणामपि नियतसंरचनायाः कारणात् विभिन्नेषु निद्रास्थानेषु गर्भाशयस्य मेरुदण्डस्य वक्रतायाः अनुकूलतां प्राप्तुं कष्टं भवति कण्ठयोः स्कन्धयोः च भिन्न-भिन्न-निद्रा-स्थितौ (यथा पृष्ठे वा पार्श्वे वा शयनं) भिन्न-भिन्न-आधारस्य आवश्यकता भवति ।
अन्येषु शब्देषु, रात्रौ यावत् भिन्न-भिन्न-निद्रा-स्थितौ स्थितस्य व्यक्तिस्य शिरः, कण्ठ-स्कन्ध-वक्षःस्थल-वक्रतायाः समीचीनतया समर्थनं रक्षणं च कर्तुं केवलं तकियाभिः तत् प्राप्तुं असम्भवम् अस्ति ऐ गद्दा। एआइ समायोजनप्रौद्योगिक्याः उपयोगेन हेका एआइ गद्दा सक्रियरूपेण स्कन्धयोः पृष्ठस्य च कृते गद्दायाः समर्थनं वास्तविकसमये समायोजितुं शक्नोति, तकियायाः ऊर्ध्वतायाः मेलनं कर्तुं शक्नोति, तथा च केवलं समीचीनं समर्थनं प्राप्तुं शक्नोति यद्यपि निद्रायाः स्थितिः कथं अपि परिवर्तते, प्रभावीरूपेण राहतं ददाति शरीरस्य दबावः गभीरनिद्रायाः प्रवर्धनं च।
२०१७ तमे वर्षे हेका इत्यनेन पञ्चमपीढीयाः एआइ गद्दा प्रारम्भः कृतः, २०१८ तमे वर्षे च जनसामान्यं प्रति विमोचितम् । एतत् नवीनं उत्पादं पारम्परिकगद्दानां अवधारणायां पूर्णतया क्रान्तिं कृतवान्, उच्चगुणवत्तायुक्तनिद्रावश्यकता, मेरुदण्डस्य परिचर्या आवश्यकता, तथैव वृद्धाः, बालकाः, गर्भिणीः च इत्यादीनां उपयोक्तृणां विशेषसमूहानां कृते नूतनं समाधानं निद्रायाः अनुभवं च प्रदाति।
एआइ बुद्धिमान् समायोजनप्रणाल्या सुसज्जितस्य हेका एआइ गद्दायां एकः अद्वितीयः लाभः अस्ति यः पारम्परिकगद्दाभ्यः भिन्नः अस्ति, अर्थात् सः स्वतन्त्रतया शरीरस्य आकारं निद्रास्थानं च चिन्तयितुं शक्नोति, तथा च एआइ एल्गोरिदमस्य आधारेण वर्तमाननिद्रास्थितेः गणनां कर्तुं शक्नोति तथा च the stanford-ifuturelab sleep science and medical database इष्टतमदाबवितरणयोजना तथा च सटीकसमायोजनं यत् निद्रायाः समये शरीरं समुचितं समर्थनं प्राप्नोति।
एआइ गद्दे अन्तर्निर्मित-परिचय-एल्गोरिदम्, स्टैन्फोर्ड-ifuturelab निद्रा-विज्ञानं चिकित्सा-दत्तांशकोशं, चिप-प्रणाली, लचीलाः रोबोटिक-बाहुः, अति-शांत-वायु-निलम्बन-शक्ति-समायोजन-यन्त्रं च अस्ति एआइ समायोजनस्य माध्यमेन गद्दा भिन्नशरीरस्य आकारेषु, भारेषु, निद्रास्थानेषु च अनुकूलतां प्राप्तुं शक्नोति, व्यक्तिगतसमायोजनसमाधानं स्वतन्त्रसंरक्षणं च प्रदातुं शक्नोति, येन पक्षद्वयं परस्परं बाधां न करोति, गभीरनिद्रायाः च पूर्णतया आनन्दं लभते
अधुना षष्ठपीढीयाः एआइ-गद्दा-विमोचनेन एषा अवधारणा नूतन-उच्चतायां धकेलति । पूर्वपञ्चपीढीनां उत्पादानाम् लाभानाम् उत्तराधिकारस्य आधारेण नूतनगद्दायां व्यापकं प्रौद्योगिकीनवीनीकरणं उन्नयनं च कृतम् अस्ति, येन गद्दायां बुद्धिस्तरः उपयोक्तृअनुभवः च अधिकं सुधरितः अस्ति षष्ठी-पीढीयाः एआइ-गद्दा नवीनतमं अल्ट्रा-स्तरीयं एआइओ-प्रणाली-निर्माणं स्वीकुर्वति, यत् प्रणाली-प्रतिक्रिया-वेगं, शक्तिं च महत्त्वपूर्णतया वर्धयति ।
षष्ठी-पीढीयाः heka ai गद्दा अपि नवीनतमं hda गहनं तंत्रिकासंजालपैरामीटर् विन्यासं प्रयोजयति यत् प्रणाल्याः गतिशीलं अनुकूलतां सुधारयति तथा च सम्पूर्णरात्रौ गहननिद्रा-अनुभवस्य अनुकूलनं करोति, येन उच्चगुणवत्तायुक्तनिद्रायाः अनुसरणं कुर्वतां उपयोक्तृणां कृते उत्तमं समाधानं प्रदाति
तदतिरिक्तं, नूतनः गद्दा slf इत्यस्य स्वायत्तप्रतिक्रियाशिक्षणक्षमतां अधिकं सुदृढं करोति तथा च प्रणाल्याः स्वायत्तप्रतिक्रियाशिक्षणतन्त्रं विन्यासं च सुदृढं करोति एतत् उन्नयनं न केवलं heka इत्यस्य उपयोक्तृ-आवश्यकतानां गहन-अवगमनं प्रतिबिम्बयति, अपितु स्मार्ट-निद्रा-प्रौद्योगिक्यां तस्य उत्कृष्ट-नवीनीकरण-क्षमताम् अपि प्रदर्शयति ।
अद्यपर्यन्तं हेका-संस्थायाः विश्वे ६३० तः अधिकाः अन्तर्राष्ट्रीयनिद्रा-अनुभवकेन्द्राणि उद्घाटितानि, येषु प्रमुखाः अन्तर्राष्ट्रीयक्षेत्राणि, सिलिकन-उपत्यका, पेरिस्, आक्लैण्ड्, सिङ्गापुर, बीजिंग, कुआलालम्पुर, शङ्घाई, टोरोन्टो, बैंकॉक्, ग्वाङ्गझौ, शेन्झेन् इत्यादीनि नगराणि च सन्ति हेका ए.आइ.गद्दानां आविष्कारकः अस्ति senior users. , सर्वसम्मत्या मान्यतां प्रेम च प्राप्तवन्तः। इदं विशालं सेवाजालं न केवलं हेका-उत्पादानाम् लोकप्रियतायै सशक्तं समर्थनं प्रदाति, अपितु वैश्विक-उपयोक्तृणां कृते सुविधाजनक-अनुभव-चैनेल्-व्यावसायिक-निद्रा-परामर्श-सेवाः अपि प्रदाति
हेका इत्यस्य प्रत्येकं नवीनं उत्पादस्य उन्नयनं च स्वस्थनिद्रामानकानां निरन्तरं सुधारः भवति। भविष्ये हेका निद्राप्रौद्योगिक्याः अनन्तसंभावनानां अन्वेषणं निरन्तरं करिष्यति तथा च मानवनिद्रास्वास्थ्ये अधिकानि आश्चर्यं परिवर्तनं च आनयिष्यति! (चीन व्यापार दैनिक)
प्रतिवेदन/प्रतिक्रिया