समाचारं

चीनी फुटबॉल, भवतः न्यूनतमं बिन्दुः कदा आगमिष्यति ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि मम स्मृतिः जङ्गमयुक्ता नास्ति, तर्हि २० वर्षाणाम् अधिकेषु यत् अहं चीनीयपदकक्रीडां दृष्टवान्, २००२ तमे वर्षे विश्वकपक्रीडायां ऐतिहासिकं प्रथमवारं प्रवेशं विहाय, प्रत्येकं समये अहं चीनीयपदकक्रीडायाः विषये वदामि, यदा तत् असफलं भवति, तदा तथाकथिताः विशेषज्ञाः उद्योगे प्रायः सर्वदा प्रशंसकानां कृते एकं बिन्दुं प्रसारयिष्यति, बोधयिष्यति च: चीनीयपदकक्रीडायाः निम्नतमः बिन्दुः वस्तुतः आगमनात् दूरम् अस्ति।

कृपया ज्ञातव्यं यत् एतत् मतं राष्ट्रिय-फुटबॉल-दलस्य, राष्ट्रिय-ओलम्पिक-क्रीडायाः, राष्ट्रिय-युवानां, राष्ट्रिय-कनिष्ठानां च स्वस्व-स्पर्धासु प्रत्येकं असफलतायाः विषये प्रवर्तते | , चीनीयपदकक्रीडा मूलतः सड़्गः अस्ति चेदपि इदानीं एषः दुष्टतमः समयः नास्ति, यतः उत्तराधिकारिणः नास्ति, एकः पीढी परस्मात् अपि दुष्टतरः अस्ति

तस्मादपि दुःखदं यत् एतत् व्यर्थं प्रतीयमानं किन्तु क्रूरं दृष्टिकोणं २० वर्षाणाम् अधिकं कालात् चीनीयपदकक्रीडायां प्रयुक्ता अस्ति, परन्तु अद्यापि न केवलं तत्, सितम्बरमासस्य १० दिनाङ्के तीव्रतायां लक्षणं दृश्यते तस्य शिखरं, कारणानि च स्वयमेव दृश्यन्ते।

अहं न जानामि यत् अधिकारीणां विचाराः किम् आसीत्, ते च कालः प्रातःकाले डालियान्-नगरे प्रकरणे सम्बद्धानां ६१ फुटबॉल-कर्मचारिणां विरुद्धं अनुशासनात्मकदण्डस्य घोषणां कर्तुं चितवन्तः |. प्रायः दशघण्टानन्तरं तस्मिन् एव नगरे वयं अप्रत्याशितरूपेण अग्रतां गृहीतवन्तः, अस्माकं प्रतिद्वन्द्विनः एकः न्यूनः क्रीडकः क्रीडितुं आसीत्, रेफरी अस्माकं प्रति दृश्यमानरूपेण पक्षपातपूर्णः आसीत्, सऊदी अरबदेशः च एतावत् दुर्बलः आसीत् यत् जनान् हसयति स्म, समयः, स्थानं च जनाः प्रायः सर्वे अस्माकं पक्षे आसन् अस्मिन् सन्दर्भे अद्यापि राष्ट्रियपदकक्रीडादलः सऊदी अरबदेशेन सह १ तः २ हारितवान् ।

अवश्यं भवान् तर्कयितुं शक्नोति यत् राष्ट्रिय-फुटबॉल-दलस्य हानिः मुख्या उत्तरदायित्वं मुख्यप्रशिक्षकस्य इवान्कोविच्-इत्यस्य स्थले एव समयनिर्धारणे एव अस्ति किन्तु मैदानस्य क्रीडकाः यत्किमपि कर्तव्यं तत् सर्वं कृतवन्तः | दृश्यं, परन्तु दुर्भाग्येन एट्लेटिको स्पोर्ट्स् केवलं परिणामान् एव पश्यति, सर्वे कष्टप्रदाः पाठाः च हारितपक्षस्य कृते आरक्षिताः सन्ति।

चीनीय-फुटबॉल-सङ्घः इवान्कोविच्-इत्यस्य नियुक्तिं किमर्थं चितवान् इति अपि भवन्तः विश्लेषितुं शक्नुवन्ति । परन्तु तदा पुनः कोऽपि स्थानीयः प्रशिक्षकः कार्यभारं ग्रहीतुं साहसं न करोति, तथा च कस्यचित् क्षमता नास्ति यत् भवतः रोचमानः विदेशीयः प्रशिक्षकः भवन्तं न रोचते, अपि च उच्चवेतनं दातुं न शक्नुवन् इति सन्दर्भे चीनीयः फुटबॉलः अन्यः कः अन्वेष्टुं शक्नोति। ?

अहं इवान् इत्यस्य क्षमायाचनां न करोमि, न च इवान् इत्यस्य नियुक्तिम् अकरोत् यस्य व्यक्तिस्य कृते बहानानि करोमि, अहं केवलं प्रकाशयितुम् इच्छामि यत् वयं कदापि योग्यं मुख्यप्रशिक्षकं किमर्थं न प्राप्नुमः? समस्या वस्तुतः का अस्ति ? पुनः पुनः संघर्षः केवलं चीनीयप्रशंसकान् अन्ते उन्मत्तं करिष्यति।

विगतकेषु वर्षेषु परिणामाधारितं मिलू इत्येतस्मात् विहाय कः प्रशिक्षकः सफलः इति मन्यते स्म, कः प्रशिक्षकः अन्ततः राष्ट्रियपदकक्रीडाप्रशिक्षकपदं स्मितेन त्यक्तवान्? विश्वकप-क्रीडायां त्रयाणां पराजयानां कारणात् मिलुटिन् अपि बहु आलोचनां प्राप्नोत् यस्मिन् दिने सः चीनदेशात् निर्गतवान् तस्मिन् दिने फुटबॉल-सङ्घस्य कोऽपि अधिकारी तस्य विरामार्थं विमानस्थानकं अपि न गतः ।

तथा च यदि वयं केवलं परिणामसिद्धान्तस्य आधारेण तस्य विश्लेषणं कुर्मः तथा च कालस्य अपराधविरोधी तूफानस्य आधारेण चीनीयः फुटबॉलः समस्यायाः आरम्भे पुनः आगतः अस्ति यत् किं निम्नतमः बिन्दुः अद्यापि दूरम् अस्ति? यदि एवम् अस्ति तर्हि अधमतमः बिन्दुः कदा आगमिष्यति ?

२० वर्षाणाम् अधिकं कालात् चीनीयपदकक्रीडायाः पीडितायाः अस्याः हठिसमस्यायाः अहं श्रान्तः अस्मि, स्पष्टं उत्तरं दातुं न शक्नोमि। किन्तु चीनीयपदकक्रीडा सर्वदा त्रुटिं कर्तुं मार्गे आगत्य आगत्य गमिष्यति, असफलतायाः मार्गे च सर्वदा पुनः पुनः आरभ्यते।

प्रत्येकं असफलतायाः अनन्तरं वयं सर्वदा चिन्तने समीक्षायां च पतामः, तस्य विषये च अतीव दुःखिताः भवेम । युवानां प्रशिक्षणं बहुवर्षेभ्यः निष्क्रियम् अस्ति, व्यवस्थायाः समस्यायाः कारणात्, लीगस्तरः अति न्यूनः अस्ति, स्थानीयः प्रशिक्षकः समर्थः नास्ति, विदेशीयः प्रशिक्षकः चीनदेशं न अवगच्छति, क्रीडकाः रक्तरंजिताः न सन्ति, प्रशिक्षणं चिरकालं यावत् बन्दं भवति समयः, नेतृत्वं च अतिशयेन हस्तक्षेपं करोति... सर्वथा अतिशयोक्तिपूर्वकं वक्तुं शक्यते यत् चीनीयपदकक्रीडायाः दुर्बलत्वस्य कारणं यदि भवान् किमपि चिन्तयितुं शक्नोति तर्हि वस्तुतः प्रशंसकैः मीडियाभिः च असंख्यवारं आलोचना कृता, परन्तु किं तत् उपयोगी अस्ति?

२००९ तमे वर्षे केवलम् एकः एव गिरोहविरोधी अभियानः आसीत् यः उद्योगं स्तब्धं कृतवान्, परन्तु केवलं १५ वर्षाणाम् अनन्तरं पुनः द्वितीयः नकलीद्यूत-अपराधः प्रवृत्तः । फुटबॉलस्य दीर्घकालीन-इतिहासस्य मध्ये, भवेत् तत् अत्यन्तं व्यावसायिक-यूरोपे वा दक्षिण-अमेरिकायां वा, यत्र शिथिल-प्रकृतिः अस्ति, वस्तुतः नकली-द्यूत-सम्बद्धाः घोटालाः अभवन् तथापि चीनीय-फुटबॉल-वत् अन्तरालः एतावत् अल्पः अस्ति, प्रभावः च अस्ति so wide.

एकः प्रशंसकः चीनीयः च इति नाम्ना अहं चीनीयपदकक्रीडायाः तेजस्वीफलं प्राप्तुं न अपेक्षयामि अहं केवलं आशासे यत् एतत् सम्यक् सामान्यमार्गे गन्तुं शक्नोति, अस्मिन् समाजे विनोदः न भवितुम् अर्हति, एतत् एव।

एतत् दृष्ट्वा चीनीयपदकक्रीडायाः तथाकथितः निम्नतमः बिन्दुः आगत्य शीघ्रमेव विसर्जितः भविष्यति इति अहं निश्छलतया आशासे।